Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Skandapurāṇa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 61, 88.27 divākarasamaṃ dīptyā cārusarvāṅgabhūṣaṇam /
MBh, 2, 10, 6.1 divākaranibhe puṇye divyāstaraṇasaṃvṛte /
MBh, 3, 4, 8.1 evaṃ divākarāt prāpya divākarasamadyutiḥ /
MBh, 3, 98, 18.1 tatrāpaśyan dadhīcaṃ te divākarasamadyutim /
MBh, 3, 161, 26.3 divākarābhāṇi vibhūṣaṇāni prītaḥ priyāyai sutasomamātre //
MBh, 6, 51, 19.2 divākarapathaṃ prāpya rajastīvram adṛśyata //
MBh, 6, 79, 19.2 divākarapathaṃ prāpya chādayāmāsur ambaram //
MBh, 6, 101, 14.2 divākarapathaṃ prāpya chādayāmāsa bhāskaram //
MBh, 7, 35, 29.2 vinālanalinākārair divākaraśaśiprabhaiḥ //
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 17, 16.1 divākarakaraprakhyān aṅgaś cikṣepa tomarān /
MBh, 8, 54, 26.2 divākarābho maṇir eṣa divyo vibhrājate caiva kirīṭasaṃsthaḥ //
MBh, 8, 62, 38.1 kuṇindaputrāvarajas tu tomarair divākarāṃśupratimair ayasmayaiḥ /
MBh, 8, 66, 13.1 divākarendujvalanagrahatviṣaṃ suvarṇamuktāmaṇijālabhūṣitam /
MBh, 8, 68, 54.1 narottamau pāṇḍavakeśimardanāv udāhitāv agnidivākaropamau /
MBh, 9, 9, 19.3 sa papāta rathopasthād divākarasamaprabhaḥ //
MBh, 9, 16, 70.2 arcirbhir iva sūryasya divākarasamaprabhau //
MBh, 9, 21, 40.2 rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau //
MBh, 9, 27, 58.1 śareṇa kārtasvarabhūṣitena divākarābhena susaṃśitena /
MBh, 11, 27, 11.3 kuṇḍalī kavacī śūro divākarasamaprabhaḥ //
MBh, 12, 5, 14.2 hato vaikartanaḥ karṇo divākarasamadyutiḥ //
MBh, 12, 46, 34.1 divākarāṃśuprabham āśugāminaṃ vicitranānāmaṇiratnabhūṣitam /
MBh, 12, 52, 33.2 divākarāpītarasās tathauṣadhīḥ punaḥ svakenaiva guṇena yojayan //
MBh, 12, 310, 18.1 ādityāścaiva rudrāśca divākaraniśākarau /
MBh, 12, 314, 26.2 dadarśa sutam āyāntaṃ divākarasamaprabham //
MBh, 13, 110, 91.2 lokān vasūnām āpnoti divākarasamaprabhaḥ //
Rāmāyaṇa
Rām, Bā, 15, 12.1 divākarasamākāraṃ dīptānalaśikhopamam /
Rām, Su, 45, 3.1 tato mahadbāladivākaraprabhaṃ prataptajāmbūnadajālasaṃtatam /
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 45, 26.1 abālavad bāladivākaraprabhaḥ karotyayaṃ karma mahanmahābalaḥ /
Amarakośa
AKośa, 1, 136.1 ekayoktyā puṣpavantau divākaraniśākarau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 12, 25.2 divākarakaraspṛṣṭā bhraṣṭā dṛṣṭipathān malāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 21.2 upāsiṣṭa puraḥsaṃdhyām ā divākaradarśanāt //
Kumārasaṃbhava
KumSaṃ, 5, 48.1 munivratais tvām atimātrakarśitāṃ divākarāpluṣṭavibhūṣaṇāspadām /
Kūrmapurāṇa
KūPur, 1, 39, 40.1 divākarakarairetat pūritaṃ bhuvanatrayam /
Liṅgapurāṇa
LiPur, 2, 12, 11.1 divākarātmanastasya harikeśāhvayaḥ karaḥ /
Matsyapurāṇa
MPur, 141, 6.1 tadā sa gacchati draṣṭuṃ divākaraniśākarau /
MPur, 161, 71.2 divākaranibhe divye divyāstaraṇasaṃstṛte //
MPur, 161, 86.2 hiraṇyavapuṣaḥ sarve divākarasamaprabhāḥ //
Suśrutasaṃhitā
Su, Sū., 45, 60.2 divākarābhitaptānāṃ vyāyāmānilasevanāt //
Śatakatraya
ŚTr, 1, 34.2 dvāveva grasate divākaraniśāprāṇeśvarau bhāskarau bhrātaḥ parvaṇi paśya dānavapatiḥ śīrṣāvaśeṣākṛtiḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 25.2 ātiṣṭha taccandradivākarādayo graharkṣatārāḥ pariyanti dakṣiṇam //
Bhāratamañjarī
BhāMañj, 5, 519.1 divākarakaraspṛṣṭaratnābharaṇarociṣaḥ /
Garuḍapurāṇa
GarPur, 1, 75, 7.1 karketanaṃ yadi parīkṣitavarṇarūpaṃ pratyagrabhāsvaradivākarasuprakāśam /
GarPur, 1, 147, 81.1 divākarārpitabale vyāyāmācca viśoṣite /
Rasamañjarī
RMañj, 6, 89.2 jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau //
Skandapurāṇa
SkPur, 10, 39.1 candradivākaravahnisamākṣaṃ candranibhānanapadmadalākṣam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 3.1 mūlādividhibilaparyantaṃ taḍitkoṭikaḍārāṃ taruṇadivākarapiñjarāṃ jvalantīṃ mūlasaṃvidaṃ dhyātvā tadraśminihatakaśmalajālaḥ kādiṃ hādiṃ vā mūlavidyāṃ manasā daśavāram āvartya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 104.1 jaya candradivākaranetradhare jaya pāvakabhūṣitavaktravare /