Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nibandhasaṃgraha

Jaiminīyabrāhmaṇa
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 14.0 yad u divodāso vādhryaśvir apaśyat tasmād daivodāsam ity ākhyāyate //
Kāṭhakasaṃhitā
KS, 7, 8, 23.0 etaddha vai divodāso bhaimasenir āruṇim uvāca //
Pañcaviṃśabrāhmaṇa
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Ṛgveda
ṚV, 1, 112, 14.1 yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam /
ṚV, 1, 116, 18.1 yad ayātaṃ divodāsāya vartir bharadvājāyāśvinā hayantā /
ṚV, 1, 119, 4.2 yāsiṣṭaṃ vartir vṛṣaṇā vijenyaṃ divodāsāya mahi ceti vām avaḥ //
ṚV, 1, 130, 7.1 bhinat puro navatim indra pūrave divodāsāya mahi dāśuṣe nṛto vajreṇa dāśuṣe nṛto /
ṚV, 1, 130, 10.2 divodāsebhir indra stavāno vāvṛdhīthā ahobhir iva dyauḥ //
ṚV, 2, 19, 6.2 divodāsāya navatiṃ ca navendraḥ puro vy airacchambarasya //
ṚV, 4, 26, 3.2 śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam //
ṚV, 4, 30, 20.2 divodāsāya dāśuṣe //
ṚV, 6, 16, 5.1 tvam imā vāryā puru divodāsāya sunvate /
ṚV, 6, 16, 19.2 divodāsasya satpatiḥ //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 31, 4.2 aśikṣo yatra śacyā śacīvo divodāsāya sunvate sutakre bharadvājāya gṛṇate vasūni //
ṚV, 6, 43, 1.1 yasya tyacchambaram made divodāsāya randhayaḥ /
ṚV, 6, 47, 22.2 divodāsād atithigvasya rādhaḥ śāmbaraṃ vasu praty agrabhīṣma //
ṚV, 6, 47, 23.2 daśo hiraṇyapiṇḍān divodāsād asāniṣam //
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 9, 61, 2.1 puraḥ sadya itthādhiye divodāsāya śambaram /
Mahābhārata
MBh, 2, 8, 11.4 divodāso 'tha sumanā ambarīṣo bhagīrathaḥ /
MBh, 5, 114, 22.2 prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram //
MBh, 5, 115, 1.3 divodāsa iti khyāto bhaimasenir narādhipaḥ //
MBh, 5, 115, 4.1 divodāsa uvāca /
MBh, 5, 115, 15.1 tathā tu ramamāṇasya divodāsasya bhūpateḥ /
MBh, 5, 115, 16.1 athājagāma bhagavān divodāsaṃ sa gālavaḥ /
MBh, 5, 115, 18.1 divodāso 'tha dharmātmā samaye gālavasya tām /
MBh, 12, 97, 20.2 ājahāra divodāsastato viprakṛto 'bhavat //
MBh, 13, 31, 10.1 kāśiṣvapi nṛpo rājan divodāsapitāmahaḥ /
MBh, 13, 31, 15.2 saudevistvatha kāśīśo divodāso 'bhyaṣicyata //
MBh, 13, 31, 16.1 divodāsastu vijñāya vīryaṃ teṣāṃ mahātmanām /
MBh, 13, 31, 20.2 devāsurasamaṃ ghoraṃ divodāso mahādyutiḥ //
MBh, 13, 31, 22.2 divodāsaḥ purīṃ hitvā palāyanaparo 'bhavat //
MBh, 13, 31, 43.2 sa prāpya cāśramapadaṃ divodāsātmajo 'bravīt //
MBh, 13, 151, 49.1 pratardano divodāsaḥ saudāsaḥ kosaleśvaraḥ /
Harivaṃśa
HV, 23, 57.2 divodāsa iti khyātaḥ sarvarakṣaḥpraṇāśanaḥ //
HV, 23, 60.1 tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ /
HV, 23, 61.2 hatvā niveśayāmāsa divodāsaḥ prajeśvaraḥ //
HV, 23, 62.1 divodāsasya putras tu vīro rājā pratardanaḥ /
HV, 23, 64.1 ājahre pitṛdāyādyaṃ divodāsahṛtaṃ balāt /
HV, 23, 64.3 divodāsena bālo hi ghṛṇayā sa visarjitaḥ //
Matsyapurāṇa
MPur, 50, 7.2 divodāsaśca rājarṣirahalyā ca yaśasvinī //
MPur, 50, 12.2 ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ //
MPur, 50, 13.1 divodāsasya dāyādo dharmiṣṭho mitrayurnṛpaḥ /
MPur, 145, 99.1 vainyaḥ pṛthurdivodāso brahmavāngṛtsaśaunakau /
Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Utt., 66, 3.1 aṣṭāṅgavedavidvāṃsaṃ divodāsaṃ mahaujasam /
Viṣṇupurāṇa
ViPur, 4, 8, 11.1 tasya ca dhanvantareḥ putraḥ ketumān ketumato bhīmarathaḥ tasyāpi divodāsaḥ tasyāpi pratardanaḥ //
ViPur, 4, 19, 62.1 haryaśvād divodāso 'halyā ca mithunam abhūt //
ViPur, 4, 19, 69.1 divodāsasya putro mitrāyuḥ //
Bhāratamañjarī
BhāMañj, 5, 440.2 tayaiva saṃvidā prāyāddivodāsāya bhūbhuje //
BhāMañj, 13, 1441.1 tatsuto 'pi divodāsastaireva yudhi nirjitaḥ /
Garuḍapurāṇa
GarPur, 1, 139, 11.1 bhīmarathaḥ ketumato divodāsastadātmajaḥ /
GarPur, 1, 139, 11.2 divodāsātpratardanaḥ śatrujitso 'tra viśrutaḥ //
GarPur, 1, 140, 20.1 divodāso dvitīyo 'sya hyahalyāyāṃ śaradvataḥ /
GarPur, 1, 140, 22.1 divodāsānmitrayuśca mitrayoścyavano 'bhavat /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 30.1, 9.0 divodāsas iti vātajanitaḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 9.0 anye tu dāsati karmāṇi yatnena karotīti dāsaḥ divaḥ svargasya dāso divodāsas tam //