Occurrences

Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Suśrutasaṃhitā
Nibandhasaṃgraha

Pañcaviṃśabrāhmaṇa
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
Ṛgveda
ṚV, 1, 112, 14.1 yābhir mahām atithigvaṃ kaśojuvaṃ divodāsaṃ śambarahatya āvatam /
ṚV, 4, 26, 3.2 śatatamaṃ veśyaṃ sarvatātā divodāsam atithigvaṃ yad āvam //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 6, 61, 1.1 iyam adadād rabhasam ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe /
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
Mahābhārata
MBh, 5, 114, 22.2 prayayau kanyayā sārdhaṃ divodāsaṃ prajeśvaram //
MBh, 5, 115, 16.1 athājagāma bhagavān divodāsaṃ sa gālavaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Utt., 66, 3.1 aṣṭāṅgavedavidvāṃsaṃ divodāsaṃ mahaujasam /
Nibandhasaṃgraha