Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 37.3 vatsa stutvāśvinau dvau tvaṃ divyaṃ cakṣuravāpnuhi //
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
BhāMañj, 1, 53.2 te divyakuṇḍale tasmai prabhāmaṇḍalamaṇḍite //
BhāMañj, 1, 102.1 kālenātha bhaginyau te divyaṃ dadṛśaturhayam /
BhāMañj, 1, 130.1 divyavṛkṣavanaṃ gatvā so 'tha rohaṇapādapam /
BhāMañj, 1, 180.1 kāladaṣṭaṃ nṛpaṃ jñātvā yāte divyadṛśi dvije /
BhāMañj, 1, 258.1 divyacakṣurviditvā tāṃ muniryogyasamāgamāt /
BhāMañj, 1, 289.1 divyadṛṣṭistataḥ smṛtvā vidyāṃ saṃjīvanīṃ kṣaṇāt /
BhāMañj, 1, 364.2 bhuṅkte śubhaphalaṃ divyaṃ kalākelikalaḥ kṛtī //
BhāMañj, 1, 372.1 te divyadhiṣṇyairārūḍhāstridivaṃ pañca pārthivāḥ /
BhāMañj, 1, 406.2 gaṅgākūle purā putra divyā yoṣitsvayaṃ mayā //
BhāMañj, 1, 410.1 dadarśa kārtikīcandravadanāṃ divyayoṣitām /
BhāMañj, 1, 432.1 tatrotphullotpalāmodasodaraṃ divyasaurabham /
BhāMañj, 1, 503.2 putrārthaṃ tridaśāhvāne divyamantramavāpa sā //
BhāMañj, 1, 615.2 divyāśvasadṛśasthāmā so 'śvatthāmā tato 'bhavat //
BhāMañj, 1, 620.1 sa prāpya divyānyastrāṇi śiśumitraṃ mahīpatim /
BhāMañj, 1, 661.1 sa divyāstraprabhāvena sṛjanvahnijalānilān /
BhāMañj, 1, 662.1 divyaprabhāvamālokya tatrāścaryaṃ kirīṭinaḥ /
BhāMañj, 1, 667.2 cakārārjunadivyāstranirviśeṣamavajñayā //
BhāMañj, 1, 800.1 sa tayā saha ramyāsu divyakānanabhūmiṣu /
BhāMañj, 1, 923.2 divyakanyām asāmānyalāvaṇyāmṛtavāhinīm //
BhāMañj, 1, 945.2 uvāsa dvādaśa samā divyakānanabhūmiṣu //
BhāMañj, 1, 954.2 tatkāmadhenunirdiṣṭāndivyānbhogānavāptavān //
BhāMañj, 1, 969.1 dvijo 'pi divyadṛgjñātvā tadabhakṣyaṃ krudhānvitaḥ /
BhāMañj, 1, 1127.2 apaśyaddivyalalanāṃ viṣaṇṇavadanāmbujām //
BhāMañj, 1, 1144.1 etatsarvaṃ yathā vṛttaṃ paśya divyena cakṣuṣā /
BhāMañj, 1, 1263.2 divyābharaṇarociṣṇuprabhāpallavitākṛtiḥ //
BhāMañj, 1, 1339.2 pārtho 'bravīttaṃ bhagavandivyāstrāṇi hi santi me /
BhāMañj, 1, 1372.2 saha divyāstravarṣeṇa dhanaṃjayamapūrayat //
BhāMañj, 5, 377.3 svaprabhābhāsvarair divyairjanairyuktaṃ rasātalam //
BhāMañj, 5, 432.2 divyaṃ premṇā mudā yuktau rakṣataḥ pṛthusaṃcayau //
BhāMañj, 5, 624.1 tasmindivyarathārūḍhe dīptāstre bhāsuratviṣi /
BhāMañj, 6, 9.1 divyaṃ gṛhāṇa nayanaṃ svayaṃ yuddhaṃ vilokaya /
BhāMañj, 6, 11.2 vidhāya divyanayanaṃ punaḥ kṣitipamabhyadhāt //
BhāMañj, 6, 12.2 nāsya kiṃcidavijñātaṃ divyadṛṣṭerbhaviṣyati //
BhāMañj, 6, 100.2 ciraṃ bhuktvā sukhaṃ divyaṃ sa kalyāṇapuraḥsaraḥ //
BhāMañj, 6, 167.2 ahiṃsāyā guṇāścānye jāyante divyasaṃpadām //
BhāMañj, 6, 169.1 yukto 'pi satataṃ divyasaṃpadā mā śucaḥ sakhe /
BhāMañj, 6, 203.2 divyāsravarṣī sāvegaṃ saubhadraṃ samupādravat //
BhāMañj, 6, 362.2 śikhaṇḍinaṃ madrarājo divyairastrairavārayat //
BhāMañj, 6, 414.2 saṃsaktā gaganaṃ cakrurdivyāstradahanākulam //
BhāMañj, 6, 465.1 udīrya ghoraṃ divyāstramabhyadhāvaddhanaṃjayam /
BhāMañj, 6, 481.1 divyaṃ bheje nijaṃ bhāvamaluptātmā pitāmahaḥ /
BhāMañj, 7, 9.2 upasthitaiḥ kṛtyakāle divyāstrairiva sevitaḥ //
BhāMañj, 7, 72.2 divyayantreṇa vihitau babhaturdharmajanmanaḥ //
BhāMañj, 7, 103.2 gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam //
BhāMañj, 7, 120.1 taṃ dahantamanīkāni divyāstrairvahnitejasam /
BhāMañj, 7, 259.2 divyaparvatamārūḍho devaṃ candrārdhaśekharam //
BhāMañj, 7, 312.2 divyaṃ mantramayaṃ varma durbhedyo yena so 'bhavat //
BhāMañj, 7, 315.1 āmuktadivyakavaco guruṇā kauraveśvaraḥ /
BhāMañj, 7, 318.2 divyāstravittamā vīrā jalasandhaṃ narādhipam //
BhāMañj, 7, 345.1 ityuktvāstraṃ mahaddivyaṃ kavacocchittaye vyadhāt /
BhāMañj, 7, 346.1 dviṣprayojyaṃ na divyāstramityuktvā pāṇḍunandanaḥ /
BhāMañj, 7, 539.2 chinddhi sindhupateḥ kṣipraṃ śiro divyena patriṇā //
BhāMañj, 7, 558.2 divyāstradagdhairmātaṅgairiva tridivagāmibhiḥ //
BhāMañj, 7, 576.1 śarāṇāṃ drauṇimuktānāṃ divyānāṃ samare rucaḥ /
BhāMañj, 7, 611.1 tato droṇārjunaraṇe divyāstragrāmaduḥsahe /
BhāMañj, 7, 651.1 tato vidhūya tāṃ māyāṃ karṇo divyāstratejasā /
BhāMañj, 7, 709.2 tato dadāha divyāstrairanastrajñānapi krudhā //
BhāMañj, 7, 719.2 divyāstraduḥsahaśikhaḥ soḍhuṃ naḥ kena pāryate //
BhāMañj, 7, 769.2 durbhedyaṃ kavacaṃ prādāddivyaṃ duryodhanāya yaḥ //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 7, 791.2 astrāṇi divyānyaphalāni kasmātpārthe sakṛṣṇe bhagavangatāni //
BhāMañj, 8, 52.2 divyāstreṣu dṛśaḥ śaṅke sāsūyaṃ kṣipati kṣaṇāt //
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 121.1 divyāstravarṣiṇaṃ drauṇiṃ divyāstreṇaiva phalguṇaḥ /
BhāMañj, 8, 187.2 gāḍhamākṛṣya gāṇḍīvaṃ divyāstrair dyām apūrayat //
BhāMañj, 8, 198.1 atha śakrasutaḥ kopāddivyaratnavirājitam /
BhāMañj, 11, 79.2 ayaṃ divyāstrasaṃmarde hatavīraṃ jagaddahet //
BhāMañj, 11, 80.1 pārtha saṃhara divyāstraṃ tvaṃ ca drauṇe girā mama /
BhāMañj, 12, 20.2 babhāṣe keśavaṃ sāsrā divyadṛṣṭiḥ pativratā //
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 6.1 ityukte divyamuninā niḥśvasyovāca dharmajaḥ /
BhāMañj, 13, 37.1 hataḥ kṛṣṇadhiyā dhīro divyāstraiḥ śakrajanmanā /
BhāMañj, 13, 198.1 athābhiṣeko divyena vidhinā dharmajanmanaḥ /
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 797.1 tasya varṣasahasrānte divyajñānasya jāpinaḥ /
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
BhāMañj, 13, 798.2 tyaktvā śarīramāgaccha divyaṃ divyavapuḥ padam //
BhāMañj, 13, 990.2 nabhaścaro divyadṛṣṭiḥ so 'bhavattapasā kṛtī //
BhāMañj, 13, 1026.2 tuṣṭāva śaṃkaraṃ dakṣo gūḍhārthairdivyanāmabhiḥ //
BhāMañj, 13, 1149.1 divyo vāyuḥ samānākhyastasyodānaḥ suto balī /
BhāMañj, 13, 1180.1 sa vrajanvipulāyāmaṃ dviśṛṅgaṃ divyabhūdharam /
BhāMañj, 13, 1199.2 divyairmantrapadairviṣṇuṃ tuṣṭāva racitāñjaliḥ //
BhāMañj, 13, 1200.2 ityādibhiḥ stutiśatairdivyairguhyaiśca nāmabhiḥ /
BhāMañj, 13, 1372.1 iti stutipadairdivyairvedaproktaiśca nāmabhiḥ /
BhāMañj, 13, 1386.1 hemapuṣkariṇīśīte sa tasmindivyakānane /
BhāMañj, 13, 1388.2 divyabhūṣaṇasampannāstasyātithyaṃ pracakrire //
BhāMañj, 13, 1544.2 bahudānārjitāṃllokāndivyānaśrauṣamātmanaḥ //
BhāMañj, 13, 1553.1 divyānbhogānmayā dṛṣṭvā pṛṣṭo vaivasvataḥ smayāt /
BhāMañj, 13, 1623.1 tato divyāstravikaṭaṃ khe prahartuṃ samudyatam /
BhāMañj, 13, 1653.1 ityuktvā kuñjaraṃ tasmai dattvā divyāṃ tathā gatim /
BhāMañj, 13, 1656.2 niyamā divyaphaladā jagādetyaṅgirāḥ purā //
BhāMañj, 13, 1704.1 tejaḥ paraṃ tapo nāma divyameva balaṃ tapaḥ /
BhāMañj, 13, 1711.2 bhāsi divyavimāne 'smin mūrtevāṃśumataḥ prabhā //
BhāMañj, 13, 1728.1 taddṛṣṭvā nāradamukhāddivyaṃ bubudhire param /
BhāMañj, 13, 1750.1 ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ /
BhāMañj, 14, 104.1 jāne tvāṃ kiṃtu taddivyaṃ draṣṭumicchāmi te vapuḥ /
BhāMañj, 14, 179.1 niḥśeṣakalmaṣaploṣadivyadīkṣākṛtakṣaṇaḥ /
BhāMañj, 16, 53.1 te divyāstragaṇāḥ kvāpi jagmurutsṛjya taṃ mṛdhe /
BhāMañj, 18, 24.2 ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān //