Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāratamañjarī
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 7, 22.0 atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
Atharvaveda (Śaunaka)
AVŚ, 11, 2, 26.1 mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā /
Avadānaśataka
AvŚat, 12, 2.3 tatas tasmin prāsāde śakreṇa devendreṇa bhagavān saśrāvakasaṃgho divyenāhāreṇa divyena śayanāsanena divyair gandhamālyapuṣpaiḥ satkṛto gurukṛto mānitaḥ pūjitaḥ //
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
Lalitavistara
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
Mahābhārata
MBh, 1, 60, 12.2 divyena vidhinā rājan kaśyapāya trayodaśa //
MBh, 1, 117, 21.1 brahmacaryavratasthasya tasya divyena hetunā /
MBh, 1, 162, 14.2 divyena vidhinā jñātvā bhāvitātmā mahān ṛṣiḥ //
MBh, 1, 168, 22.2 devyā divyena vidhinā vasiṣṭhaḥ śreṣṭhabhāg ṛṣiḥ //
MBh, 1, 178, 13.2 divyena gandhena samākulaṃ ca divyaiśca mālyair avakīryamāṇam //
MBh, 2, 22, 54.2 dharmarājavisṛṣṭena divyenānādayan diśaḥ //
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 3, 13, 107.1 kule mahati jātāsmi divyena vidhinā kila /
MBh, 3, 21, 24.2 abhimantritānāṃ dhanuṣā divyena vidhinākṣipam //
MBh, 3, 170, 15.2 rathena tena divyena hariyuktena mātaliḥ //
MBh, 3, 229, 14.3 divyena vidhinā rājā vanyena kurusattamaḥ //
MBh, 3, 292, 13.2 yena datto 'si me putra divyena vidhinā kila //
MBh, 4, 59, 39.2 pūjayāmāsa divyena puṣpavarṣeṇa bhārata //
MBh, 7, 155, 22.1 kuṇḍalābhyāṃ nimāyātha divyena kavacena ca /
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 14, 16, 15.2 divyena vidhinā pārtha tacchṛṇuṣvāvicārayan //
MBh, 14, 51, 52.2 viniryayau nāgapurād gadāgrajo rathena divyena caturyujā hariḥ //
Rāmāyaṇa
Rām, Ay, 110, 19.1 aṅgarāgeṇa divyena liptāṅgī janakātmaje /
Bodhicaryāvatāra
BoCA, 10, 47.2 divyenaikena kāyena jagadbuddhatvamāpnuyāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 33.1 upaviṣṭāya cācaṣṭa sphuṭaṃ divyena sā hṛtā /
Liṅgapurāṇa
LiPur, 1, 71, 4.2 ekeneṣunipātena divyenāpi tadā katham //
LiPur, 1, 98, 187.1 māṃ divyena ca bhāvena tadāprabhṛti śaṅkaram /
Bhāratamañjarī
BhāMañj, 7, 539.2 chinddhi sindhupateḥ kṣipraṃ śiro divyena patriṇā //
BhāMañj, 13, 198.1 athābhiṣeko divyena vidhinā dharmajanmanaḥ /
Kathāsaritsāgara
KSS, 1, 6, 138.2 tacca divyena kenāpi kumāreṇa vikāsitam //
KSS, 2, 1, 58.2 divyena mocitā puṃsāṃ dṛṣṭanaṣṭena kenacit //
KSS, 3, 4, 229.2 yukto divyena bhogena tvāmupaiṣyati cācirāt //