Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Mahābhārata
Manusmṛti
Saundarānanda
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Rasendracintāmaṇi
Tantrasāra
Tantrāloka
Rasakāmadhenu
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 12, 12, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
Ṛgveda
ṚV, 1, 32, 6.1 ayoddheva durmada ā hi juhve mahāvīraṃ tuvibādham ṛjīṣam /
ṚV, 6, 50, 4.2 yad īm arbhe mahati vā hitāso bādhe maruto ahvāma devān //
ṚV, 9, 70, 9.2 purā no bādhād duritāti pāraya kṣetraviddhi diśa āhā vipṛcchate //
Mahābhārata
MBh, 1, 199, 34.1 suvibhaktamahārathyaṃ devatābādhavarjitam /
MBh, 3, 181, 14.2 alpabādhā nirātaṅkāḥ siddhārthā nirupadravāḥ //
MBh, 3, 181, 30.2 alpabādhaparitrāsād bhavanti nirupadravāḥ //
MBh, 12, 104, 34.2 nityaṃ vivaraṇād bādhastathā rājyaṃ pramādyataḥ //
Manusmṛti
ManuS, 4, 51.2 yathāsukhamukhaḥ kuryāt prāṇabādhabhayeṣu ca //
Saundarānanda
SaundĀ, 17, 46.1 khinnasya suptasya ca nirvṛtasya bādhaṃ yathā saṃjanayanti śabdāḥ /
SaundĀ, 17, 46.2 adhyātmam aikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ //
Daśakumāracarita
DKCar, 2, 8, 63.0 dūtāśca nāmobhayatra priyākhyānalabdhān arthān vītaśulkabādhavartmani vāṇijyayā vardhayantaḥ kāryam avidyamānam api leśenotpādyānavarataṃ bhramanti //
Kirātārjunīya
Kir, 1, 19.1 udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā /
Kūrmapurāṇa
KūPur, 2, 11, 49.2 nācared dehabādhe vā daurmanasyādisaṃbhave //
KūPur, 2, 16, 82.1 parabādhaṃ na kurvīta jalavātātapādibhiḥ /
Matsyapurāṇa
MPur, 47, 260.2 utpātaduḥkhāḥ svalpārthā bahubādhāśca tāḥ prajāḥ //
MPur, 150, 182.2 sveṣu bādhe vyalīyanta gajeṣu turageṣu ca //
Nāradasmṛti
NāSmṛ, 2, 11, 14.2 mahāguṇo 'lpabādhaś ca vṛddhir iṣṭā kṣaye sati //
Saṃvitsiddhi
SaṃSi, 1, 68.2 bādhanaṃ tena vāgbādhād virodhena nigṛhyase //
SaṃSi, 1, 183.1 nāsat pratīteḥ bādhācca na sadityapi yanna tat /
SaṃSi, 1, 183.2 pratīter eva sat kiṃ na bādhān nāsat kuto jagat /
SaṃSi, 1, 206.1 tad etad aparāmṛṣṭasvavāgbādhasya jalpitam /
Yājñavalkyasmṛti
YāSmṛ, 2, 156.1 na niṣedhyo 'lpabādhas tu setuḥ kalyāṇakārakaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 27.3 naivāsau veda saṃhāraṃ prāṇabādha upasthite //
Hitopadeśa
Hitop, 4, 29.2 prāṇabādhe'pi suvyaktam āryo nāyāty anārthatām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 24.0 nanu cātrānumāne ya eva ghaṭādir dṛṣṭānte dharmī sa dṛṣṭakartṛkatvān na tāvat siṣādhīyaṣiteśvaranirvartyaḥ tasya tu kumbhakārakāryatveneśasyāsarvakartṛtvam atheśvarakartṛtvaṃ dṛṣṭāntadharmiṇo ghaṭāderiṣṭaṃ tatsādhyabhraṣṭo dṛṣṭāntaḥ pratītibādhaśca //
Rasendracintāmaṇi
RCint, 8, 119.1 evaṃ dhātvanusārāttattatkathitauṣadhasya bādhena /
Tantrasāra
TantraS, 21, 5.0 bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ //
Tantrāloka
TĀ, 4, 230.2 samyakcenmanyase bādho viśiṣṭaviṣayatvataḥ //
TĀ, 9, 28.1 tato yāvati yādrūpyānniyamo bādhavarjitaḥ /
Rasakāmadhenu
RKDh, 1, 2, 60.5 evaṃ dhātvanusārāt tattat kathitauṣadhasya bādhena /
Sātvatatantra
SātT, 8, 26.2 eṣāṃ bādhe pṛthak tiṣṭhed vaiṣṇaveṣu ca saṅgavān //