Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhāratamañjarī
Mahācīnatantra
Maṇimāhātmya
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Nid., 1, 35.2 sa sarvarogādhipatiḥ nānātiryagyoniṣu ca bahuvidhaiḥ śabdairabhidhīyate /
Ca, Indr., 9, 17.2 rasaiścānyair bahuvidhair durlabhaṃ tasya jīvitam //
Mahābhārata
MBh, 1, 105, 23.3 āvṛtaṃ dadṛśur lokaṃ hṛṣṭā bahuvidhair janaiḥ //
MBh, 1, 212, 1.429 rathair bahuvidhair hṛṣṭāḥ sadaśvaiśca mahājavaiḥ /
MBh, 3, 61, 37.2 patatribhir bahuvidhaiḥ samantād anunāditam //
MBh, 3, 121, 2.2 iṣṭaṃ bahuvidhair yajñair mahadbhir bhūridakṣiṇaiḥ //
MBh, 3, 158, 1.2 śrutvā bahuvidhaiḥ śabdairnādyamānā girer guhāḥ /
MBh, 4, 17, 6.1 evaṃ bahuvidhaiḥ kleśaiḥ kliśyamānāṃ ca bhārata /
MBh, 5, 19, 9.2 vṛto bahuvidhair yodhair yudhiṣṭhiram upāgamat //
MBh, 5, 67, 13.2 sitā bahuvidhaiḥ pāśair ye na tuṣṭāḥ svakair dhanaiḥ //
MBh, 6, 43, 45.2 tau jaghnatustadānyonyaṃ śarair bahuvidhair mṛdhe //
MBh, 6, 74, 12.2 śarair bahuvidhaiḥ saṃkhye rukmapuṅkhaiḥ suvegitaiḥ //
MBh, 6, 78, 55.1 śarair bahuvidhaiścainam ācinot paravīrahā /
MBh, 6, 86, 67.3 tato bahuvidhair nāgaiśchādayāmāsa rākṣasam //
MBh, 6, 100, 27.2 śarair bahuvidhai rājann āsasāda pitāmaham //
MBh, 8, 27, 21.2 śakyaṃ bahuvidhair yajñair yaṣṭuṃ sūta yajasva taiḥ //
MBh, 8, 31, 42.1 paśya yūthair bahuvidhair mṛgāṇāṃ sarvatodiśam /
MBh, 12, 18, 31.2 sitā bahuvidhaiḥ pāśaiḥ saṃcinvanto vṛthāmiṣam //
MBh, 12, 143, 7.2 upavāsair bahuvidhaiścariṣye pāralaukikam //
MBh, 12, 287, 33.1 snehapāśair bahuvidhair āsaktamanaso narāḥ /
MBh, 13, 14, 31.1 vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam /
MBh, 13, 95, 83.1 evam ete mahātmāno bhogair bahuvidhair api /
MBh, 13, 127, 25.1 puṣpavṛṣṭyābhivarṣantī gandhair bahuvidhaistathā /
MBh, 13, 146, 25.2 grahair bahuvidhaiḥ prāṇān saṃruddhān utsṛjatyapi //
Rāmāyaṇa
Rām, Bā, 57, 19.1 yajñair bahuvidhair iṣṭaṃ prajā dharmeṇa pālitāḥ /
Rām, Ay, 98, 33.1 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān /
Rām, Yu, 30, 5.2 laṅkā bahuvidhair divyair yathendrasyāmarāvatī //
Rām, Yu, 116, 80.2 īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ //
Rām, Utt, 23, 19.3 praviveśa mahāghoraṃ guptaṃ bahuvidhair balaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 22, 23.1 kriyāyogair bahuvidhairityaśāntarujaṃ bhṛśam /
Bhāratamañjarī
BhāMañj, 1, 1166.1 yatnairbahuvidhaiḥ pārthā bhavadbhiḥ kṣapitā api /
BhāMañj, 13, 1466.1 uparodhairbahuvidhairapi sādhvyo niyantritāḥ /
BhāMañj, 13, 1520.1 dṛṣṭanaṣṭairbahuvidhairmāyācaṭulavibhramaiḥ /
Mahācīnatantra
Mahācīnatantra, 7, 20.1 stotrapāṭhair bahuvidhais tadudbhavanināditaiḥ /
Maṇimāhātmya
MaṇiMāh, 1, 37.1 nānāratnasamadyutir bahuvidhai rekhāgaṇair aṅkitaḥ /
Ānandakanda
ĀK, 1, 11, 32.1 tālairbahuvidhaiścānyairdivyaghoṣaiḥ samākulam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 52, 6.2 vaṇigjanair bahuvidhaiḥ krayavikrayaśālinī //