Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 17, 22.2 cintayāmāsa dharmātmā sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 20, 3.2 mithyāpratijñaḥ kākutstha sukhī bhava sabāndhavaḥ //
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 61, 4.1 na me 'sti mātā na pitā jñātayo bāndhavāḥ kutaḥ /
Rām, Bā, 64, 29.2 pradakṣiṇaṃ cakārāśu sopādhyāyaḥ sabāndhavaḥ //
Rām, Bā, 68, 1.1 tato rātryāṃ vyatītāyāṃ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 69, 13.1 sa rājā mantrisahitaḥ sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 72, 27.2 rājāpy anuyayau paśyan sarṣisaṃghaḥ sabāndhavaḥ //
Rām, Ay, 44, 18.1 diṣṭyā tvāṃ guha paśyāmi arogaṃ saha bāndhavaiḥ /
Rām, Ay, 59, 12.2 sarvatas tumulākrandaṃ paritāpārtabāndhavam //
Rām, Ay, 68, 14.2 tasmāt priyataro mātuḥ priyatvān na tu bāndhavaḥ //
Rām, Ay, 90, 21.1 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām /
Rām, Ay, 95, 46.2 cakāra sarvān savayasyabāndhavān yathārham āsādya tadā nṛpātmajaḥ //
Rām, Ay, 98, 55.1 kaikeyīṃ māṃ ca tātaṃ ca suhṛdo bāndhavāṃś ca naḥ /
Rām, Ay, 98, 61.2 anuśādhi svadharmeṇa dharmajña saha bāndhavaiḥ //
Rām, Ay, 98, 62.1 ihaiva tvābhiṣiñcantu dharmajña saha bāndhavaiḥ /
Rām, Ay, 98, 67.2 bāndhaveṣu ca sarveṣu bhūteṣv iva maheśvaraḥ //
Rām, Ay, 109, 25.1 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham /
Rām, Ār, 20, 17.1 apayāhi janasthānāt tvaritaḥ sahabāndhavaḥ /
Rām, Ār, 29, 10.1 adya viprasariṣyanti rākṣasyo hatabāndhavāḥ /
Rām, Ār, 36, 28.2 gamiṣyasi kṣīṇabalaḥ sabāndhavo yamakṣayaṃ rāmaśarāttajīvitaḥ //
Rām, Ār, 37, 20.2 sabāndhavas tyakṣyasi jīvitaṃ raṇe hato 'dya rāmeṇa śarair ajihmagaiḥ //
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ār, 47, 28.1 hantedānīṃ sakāmā tu kaikeyī bāndhavaiḥ saha /
Rām, Ār, 58, 31.1 sārtheneva parityaktā bhakṣitā bahubāndhavā /
Rām, Ār, 59, 28.1 taṃ sāntvayāmāsa tato lakṣmaṇaḥ priyabāndhavaḥ /
Rām, Ki, 18, 46.1 na tv ātmānam ahaṃ śoce na tārāṃ nāpi bāndhavān /
Rām, Ki, 24, 27.2 krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ //
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Ki, 42, 62.1 tataḥ kṛtārthāḥ sahitāḥ sabāndhavā mayārcitāḥ sarvaguṇair manoramaiḥ /
Rām, Su, 1, 43.2 prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ //
Rām, Su, 18, 23.2 matprabhāvāl lalantyāśca lalantāṃ bāndhavāstava //
Rām, Su, 18, 34.2 mayi lala lalane yathāsukhaṃ tvaṃ tvayi ca sametya lalantu bāndhavāste //
Rām, Su, 33, 46.2 samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje //
Rām, Su, 33, 72.2 samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam //
Rām, Su, 37, 44.1 nihate rākṣasendre ca saputrāmātyabāndhave /
Rām, Su, 43, 5.2 babhūvuḥ śokasaṃbhrāntāḥ sabāndhavasuhṛjjanāḥ //
Rām, Su, 51, 4.2 samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ //
Rām, Yu, 6, 7.2 mitrair vāpi samānārthair bāndhavair api vā hitaiḥ //
Rām, Yu, 9, 22.2 prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 16, 19.2 tad darśaya yathākāmaṃ sasainyaḥ sahabāndhavaḥ //
Rām, Yu, 31, 68.1 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam /
Rām, Yu, 40, 25.1 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam /
Rām, Yu, 50, 19.1 kuruṣva me priyahitam etad uttamaṃ yathāpriyaṃ priyaraṇa bāndhavapriya /
Rām, Yu, 51, 35.2 laṅkāyāṃ rākṣasāḥ sarve ye te nihatabāndhavāḥ //
Rām, Yu, 70, 34.1 yasyārthāstasya mitrāṇi yasyārthāstasya bāndhavaḥ /
Rām, Yu, 82, 5.1 vidhavā hataputrāśca krośantyo hatabāndhavāḥ /
Rām, Yu, 108, 11.1 suhṛdbhir bāndhavaiścaiva jñātibhiḥ svajanena ca /
Rām, Yu, 112, 8.1 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam /
Rām, Yu, 112, 13.1 saputrabāndhavāmātyaḥ sabalaḥ sahavāhanaḥ /
Rām, Yu, 115, 24.1 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā /
Rām, Yu, 116, 80.2 īje bahuvidhair yajñaiḥ sasuhṛdbhrātṛbāndhavaḥ //
Rām, Utt, 13, 14.1 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān /
Rām, Utt, 13, 20.2 aparāddhā hi bālyācca rakṣaṇīyāḥ svabāndhavāḥ //
Rām, Utt, 18, 26.2 tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ //
Rām, Utt, 24, 12.1 yad durbalā balavatā bāndhavā rāvaṇena me /
Rām, Utt, 35, 9.2 prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ //
Rām, Utt, 40, 6.2 rāvaṇe sagaṇe saumya saputrāmātyabāndhave //
Rām, Utt, 56, 6.1 na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ /