Occurrences

Bhāradvājagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Skandapurāṇa

Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 1.0 catvāri vivāhakaraṇāni vittaṃ rūpaṃ prajñā bāndhavam iti //
BhārGS, 1, 11, 4.0 bāndhavam udasyed ityeka āhuḥ //
Vasiṣṭhadharmasūtra
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
Vārāhagṛhyasūtra
VārGS, 10, 5.0 pañca vivāhakārakāṇi bhavanti vittaṃ rūpaṃ vidyā prajñā bāndhavam iti //
Mahābhārata
MBh, 1, 75, 4.2 vṛṣaparvan nibodhedaṃ tyakṣyāmi tvāṃ sabāndhavam /
MBh, 1, 110, 1.2 taṃ vyatītam atikramya rājā svam iva bāndhavam /
MBh, 1, 119, 4.2 paurajānapadāḥ sarve mṛtaṃ svam iva bāndhavam //
MBh, 1, 192, 23.1 ko hi drupadam āsādya mitraṃ kṣattaḥ sabāndhavam /
MBh, 1, 213, 20.15 prabhāsād āgataṃ pārthaṃ dṛṣṭvā svam iva bāndhavam /
MBh, 2, 68, 40.1 yathā caivoktavān bhīmastvām uddiśya sabāndhavam /
MBh, 2, 68, 41.1 hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam /
MBh, 3, 190, 81.3 śivena cādhyāhi saputrabāndhavaṃ varo vṛto hyeṣa mayā dvijāgrya //
MBh, 3, 283, 4.1 taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam /
MBh, 5, 103, 14.2 mayā yo 'haṃ viśiṣṭaḥ san vahāmīmaṃ sabāndhavam //
MBh, 5, 123, 6.1 ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam /
MBh, 5, 158, 27.2 bhūyaścaiva praśāsiṣye nihatya tvāṃ sabāndhavam //
MBh, 5, 193, 19.2 uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam //
MBh, 6, 44, 46.1 sakhāyaṃ ca sakhā rājan saṃbandhī bāndhavaṃ tathā /
MBh, 6, 75, 8.1 adya tvā nihaniṣyāmi sānubandhaṃ sabāndhavam /
MBh, 7, 5, 31.1 dhruvaṃ yudhiṣṭhiraṃ saṃkhye sānubandhaṃ sabāndhavam /
MBh, 7, 131, 11.1 tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam /
MBh, 8, 1, 26.2 jagāma dhṛtarāṣṭrasya kṣayaṃ prakṣīṇabāndhavam //
MBh, 8, 22, 41.1 adya duryodhanāhaṃ tvāṃ nandayiṣye sabāndhavam /
MBh, 8, 27, 67.2 tau hatvā samare hantā tvām addhā sahabāndhavam //
MBh, 8, 47, 13.1 karṇaṃ na ced adya nihanmi rājan sabāndhavaṃ yudhyamānaṃ prasahya /
MBh, 11, 17, 8.2 dhṛtarāṣṭraṃ tu śocāmi kṛpaṇaṃ hatabāndhavam //
MBh, 11, 25, 21.2 cedirājaṃ hṛṣīkeśa hataṃ sabalabāndhavam //
MBh, 12, 79, 39.1 tam eva pūjayeraṃste prītyā svam iva bāndhavam /
MBh, 12, 92, 14.2 mā tvāṃ durbalacakṣūṃṣi pradaheyuḥ sabāndhavam //
MBh, 12, 136, 124.1 ahaṃ ca pūjayiṣye tvāṃ samitragaṇabāndhavam /
MBh, 12, 149, 38.1 iha tyaktvā na tiṣṭhanti bāndhavā bāndhavaṃ priyam /
MBh, 12, 309, 66.1 sakūlamūlabāndhavaṃ prabhur haratyasaṅgavān /
MBh, 13, 68, 9.2 tṛṣitā hyabhivīkṣantyo naraṃ hanyuḥ sabāndhavam //
MBh, 14, 7, 21.2 kupitastvāṃ na hīdānīṃ bhasma kuryāṃ sabāndhavam //
MBh, 14, 11, 2.1 taṃ nṛpaṃ dīnamanasaṃ nihatajñātibāndhavam /
Manusmṛti
ManuS, 7, 28.2 dharmād vicalitaṃ hanti nṛpam eva sabāndhavam //
Rāmāyaṇa
Rām, Ay, 109, 25.1 nāto viśiṣṭaṃ paśyāmi bāndhavaṃ vimṛśanty aham /
Rām, Ār, 39, 18.2 ātmānaṃ ca hataṃ viddhi hṛtvā sītāṃ sabāndhavam //
Rām, Ki, 29, 49.2 tvāṃ tu satyād atikrāntaṃ haniṣyāmi sabāndhavam //
Rām, Ki, 37, 33.1 te tvām abhigamiṣyanti rākṣasaṃ ye sabāndhavam /
Rām, Su, 33, 46.2 samitrabāndhavaṃ hatvā rāvaṇaṃ janakātmaje //
Rām, Su, 33, 72.2 samitrabāndhavaṃ hatvā rāvaṇaṃ rākṣasādhipam //
Rām, Yu, 31, 68.1 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam /
Rām, Yu, 40, 25.1 ahaṃ tu rāvaṇaṃ hatvā saputraṃ sahabāndhavam /
Rām, Yu, 112, 8.1 sāmprataṃ susamṛddhārthaṃ samitragaṇabāndhavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 23.2 nakṣatradevatāyuktaṃ bāndhavaṃ vā samākṣaram //
Liṅgapurāṇa
LiPur, 1, 95, 17.1 tato nihatya taṃ daityaṃ sabāndhavamaghāpahaḥ /
Matsyapurāṇa
MPur, 29, 6.1 vṛṣaparvannibodha tvaṃ tyakṣyāmi tvāṃ sabāndhavam /
MPur, 137, 22.2 tripureṇa yayau tūrṇaṃ sāgaraṃ sindhubāndhavam //
Viṣṇusmṛti
ViSmṛ, 19, 6.1 nirhṛtya ca bāndhavaṃ pretaṃ saṃṣkṛtyāpradakṣiṇena citām abhigamyāpsu savāsaso nimajjanaṃ kuryuḥ //
Skandapurāṇa
SkPur, 18, 15.1 uvāca cainaṃ duṣṭātmandaheyaṃ tvāṃ sabāndhavam /