Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 9, 36.1 vyavahitapṛtanāmukhaṃ nirīkṣya svajanavadhādvimukhasya doṣabuddhyā /
BhāgPur, 1, 11, 39.2 na yujyate sadātmasthairyathā buddhistadāśrayā //
BhāgPur, 1, 14, 10.2 dāruṇān śaṃsato 'dūrādbhayaṃ no buddhimohanam //
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 1, 18, 26.1 pratiruddhendriyaprāṇamanobuddhim upāratam /
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 18, 47.1 apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā /
BhāgPur, 2, 1, 18.1 niyacchedviṣayebhyo 'kṣān manasā buddhisārathiḥ /
BhāgPur, 2, 1, 38.2 saṃdhāryate 'smin vapuṣi sthaviṣṭhe manaḥ svabuddhyā na yato 'sti kiṃcit //
BhāgPur, 2, 2, 1.3 tathā sasarjedam amoghadṛṣṭir yathāpyayāt prāg vyavasāyabuddhiḥ //
BhāgPur, 2, 2, 3.1 ataḥ kavirnāmasu yāvadarthaḥ syādapramatto vyavasāyabuddhiḥ /
BhāgPur, 2, 2, 16.1 manaḥ svabuddhyāmalayā niyamya kṣetrajña etāṃ ninayet tam ātmani /
BhāgPur, 2, 2, 35.2 dṛśyairbuddhyādibhirdraṣṭā lakṣaṇairanumāpakaiḥ //
BhāgPur, 2, 5, 31.2 jñānaśaktiḥ kriyāśaktirbuddhiḥ prāṇaśca taijasau /
BhāgPur, 2, 6, 36.2 tanmāyayā mohitabuddhayastvidaṃ vinirmitaṃ cātmasamaṃ vicakṣmahe //
BhāgPur, 2, 10, 32.2 manaḥ sarvavikārātmā buddhirvijñānarūpiṇī //
BhāgPur, 3, 6, 23.1 buddhiṃ cāsya vinirbhinnāṃ vāgīśo dhiṣṇyam āviśat /
BhāgPur, 3, 7, 17.1 yaś ca mūḍhatamo loke yaś ca buddheḥ paraṃ gataḥ /
BhāgPur, 3, 16, 10.1 ye me tanūr dvijavarān duhatīr madīyā bhūtāny alabdhaśaraṇāni ca bhedabuddhyā /
BhāgPur, 3, 26, 14.1 mano buddhir ahaṃkāraś cittam ity antarātmakam /
BhāgPur, 3, 26, 29.1 taijasāt tu vikurvāṇād buddhitattvam abhūt sati /
BhāgPur, 3, 26, 30.2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak //
BhāgPur, 3, 26, 31.2 prāṇasya hi kriyāśaktir buddher vijñānaśaktitā //
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 3, 26, 61.1 manasaś candramā jāto buddhir buddher girāṃ patiḥ /
BhāgPur, 3, 26, 69.1 buddhyā brahmāpi hṛdayaṃ nodatiṣṭhat tadā virāṭ /
BhāgPur, 3, 27, 10.1 nivṛttabuddhyavasthāno dūrībhūtānyadarśanaḥ /
BhāgPur, 3, 27, 14.1 bhūtasūkṣmendriyamanobuddhyādiṣv iha nidrayā /
BhāgPur, 3, 27, 18.2 apāṃ rasasya ca yathā tathā buddheḥ parasya ca //
BhāgPur, 3, 28, 7.2 buddhyā yuñjīta śanakair jitaprāṇo hy atandritaḥ //
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 4, 1, 51.1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 2, 24.1 vidyābuddhir avidyāyāṃ karmamayyām asau jaḍaḥ /
BhāgPur, 4, 3, 21.1 pāpacyamānena hṛdāturendriyaḥ samṛddhibhiḥ pūruṣabuddhisākṣiṇām /
BhāgPur, 4, 7, 26.2 śuddhaṃ svadhāmny uparatākhilabuddhyavasthaṃ cinmātram ekam abhayaṃ pratiṣidhya māyām /
BhāgPur, 4, 7, 53.2 pārakyabuddhiṃ kurute evaṃ bhūteṣu matparaḥ //
BhāgPur, 4, 9, 15.2 yadbuddhyavasthitim akhaṇḍitayā svadṛṣṭyā draṣṭā sthitāv adhimakho vyatirikta āsse //
BhāgPur, 4, 14, 15.1 dharma ācaritaḥ puṃsāṃ vāṅmanaḥkāyabuddhibhiḥ /
BhāgPur, 4, 17, 13.1 iti vyavasito buddhyā pragṛhītaśarāsanaḥ /
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
BhāgPur, 4, 22, 38.1 yasminidaṃ sadasadātmatayā vibhāti māyā vivekavidhuti sraji vā hi buddhiḥ /
BhāgPur, 4, 24, 61.2 yadbhedabuddhiḥ sadivātmaduḥsthayā tvamātmatantraṃ bhagavanpratīmahi //
BhāgPur, 8, 6, 12.2 yogairmanuṣyā adhiyanti hi tvāṃ guṇeṣu buddhyā kavayo vadanti //
BhāgPur, 10, 1, 15.2 samyagvyavasitā buddhistava rājarṣisattama /
BhāgPur, 10, 1, 48.1 mṛtyurbuddhimatāpohyo yāvadbuddhibalodayam /
BhāgPur, 10, 2, 32.1 ye 'nye 'ravindākṣa vimuktamāninastvayyastabhāvādaviśuddhabuddhayaḥ /
BhāgPur, 10, 3, 13.3 kevalānubhavānandasvarūpaḥ sarvabuddhidṛk //
BhāgPur, 10, 3, 17.1 evaṃ bhavānbuddhyanumeyalakṣaṇairgrāhyairguṇaiḥ sannapi tadguṇāgrahaḥ /
BhāgPur, 11, 2, 33.3 udvignabuddher asadātmabhāvād viśvātmanā yatra nivartate bhīḥ //
BhāgPur, 11, 2, 36.1 kāyena vācā manasendriyair vā buddhyātmanā vānusṛtasvabhāvāt /
BhāgPur, 11, 3, 15.1 indriyāṇi mano buddhiḥ saha vaikārikair nṛpa /
BhāgPur, 11, 4, 2.2 yo vā anantasya guṇān anantān anukramiṣyan sa tu bālabuddhiḥ /
BhāgPur, 11, 5, 49.1 māpatyabuddhim akṛthāḥ kṛṣṇe sarvātmanīśvare /
BhāgPur, 11, 7, 11.1 doṣabuddhyobhayātīto niṣedhān na nivartate /
BhāgPur, 11, 7, 11.2 guṇabuddhyā ca vihitaṃ na karoti yathārbhakaḥ //
BhāgPur, 11, 7, 26.2 kuto buddhir iyaṃ brahmann akartuḥ suviśāradā /
BhāgPur, 11, 7, 32.2 santi me guravo rājan bahavo buddhyupaśritāḥ /
BhāgPur, 11, 7, 32.3 yato buddhim upādāya mukto 'ṭāmīha tān śṛṇu //
BhāgPur, 11, 7, 54.2 dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ //
BhāgPur, 11, 7, 54.2 dṛṣṭiṃ dṛṣṭyāṅgam aṅgena buddhiṃ buddhyā babandhatuḥ //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
BhāgPur, 11, 9, 24.2 svātmopaśikṣitāṃ buddhiṃ śṛṇu me vadataḥ prabho //
BhāgPur, 11, 10, 11.2 saṃgamya nirased etad vastubuddhiṃ yathākramam //
BhāgPur, 11, 10, 13.1 vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām /
BhāgPur, 11, 13, 1.2 sattvaṃ rajas tama iti guṇā buddher na cātmanaḥ /
BhāgPur, 11, 13, 9.2 aham ity anyathābuddhiḥ pramattasya yathā hṛdi /
BhāgPur, 11, 13, 27.1 jāgrat svapnaḥ suṣuptaṃ ca guṇato buddhivṛttayaḥ /
BhāgPur, 11, 13, 35.2 saṃdṛśyate kva ca yadīdam avastubuddhyā tyaktaṃ bhramāya na bhavet smṛtir ānipātāt //
BhāgPur, 11, 14, 42.3 buddhyā sārathinā dhīraḥ praṇayen mayi sarvataḥ //
BhāgPur, 11, 15, 26.1 yathā saṃkalpayed buddhyā yadā vā matparaḥ pumān /
BhāgPur, 11, 15, 28.2 tasya traikālikī buddhir janmamṛtyūpabṛṃhitā //
BhāgPur, 11, 16, 44.2 madbhaktiyuktayā buddhyā tataḥ parisamāpyate //
BhāgPur, 11, 17, 27.2 na martyabuddhyāsūyeta sarvadevamayo guruḥ //
BhāgPur, 11, 19, 36.1 śamo manniṣṭhatā buddher dama indriyasaṃyamaḥ /
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
BhāgPur, 11, 20, 20.2 sattvasampannayā buddhyā mana ātmavaśaṃ nayet //
BhāgPur, 11, 20, 36.2 sādhūnāṃ samacittānāṃ buddheḥ param upeyuṣām //
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
BhāgPur, 11, 21, 27.1 kāminaḥ kṛpaṇā lubdhāḥ puṣpeṣu phalabuddhayaḥ /