Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Rājanighaṇṭu
Sātvatatantra

Aitareyabrāhmaṇa
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 6.0 sarva enam pañcajanā vidur ainam pañcinyai janatāyai havino gacchanti ya evaṃ veda //
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 17.1 yasmin pañca pañcajanā ākāśaś ca pratiṣṭhitaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 4, 4, 9.0 pañcajanaṃ janam agan yajñaḥ //
MS, 1, 4, 4, 15.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmi //
MS, 1, 4, 9, 14.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ //
MS, 1, 4, 9, 14.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ //
Mahābhārata
MBh, 7, 10, 20.1 yudhi pañcajanaṃ hatvā pātālatalavāsinam /
Rāmāyaṇa
Rām, Ki, 41, 22.1 tatra pañcajanaṃ hatvā hayagrīvaṃ ca dānavam /
Agnipurāṇa
AgniPur, 12, 34.1 jitvā pañcajanaṃ daityaṃ yamena ca supūjitaḥ /
Amarakośa
AKośa, 2, 265.2 syuḥ pumāṃsaḥ pañcajanāḥ puruṣāḥ pūruṣā naraḥ //
Harivaṃśa
HV, 10, 50.2 śūraḥ pañcajanaś caiva tasya vaṃśakarā nṛpa //
HV, 10, 58.1 rājā pañcajano nāma babhūva sumahābalaḥ /
HV, 10, 63.2 ekaḥ pañcajano nāma putro rājā babhūva ha //
HV, 10, 64.1 sutaḥ pañcajanasyāsīd aṃśumān nāma vīryavān /
Matsyapurāṇa
MPur, 15, 18.2 patnī hy aṃśumataḥ śreṣṭhā snuṣā pañcajanasya ca //
Viṣṇupurāṇa
ViPur, 5, 21, 26.1 daityaḥ pañcajano nāma śaṅkharūpaḥ sa bālakam /
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 29, 19.1 hatvā muruṃ hayagrīvaṃ tathā pañcajanaṃ dvija /
Abhidhānacintāmaṇi
AbhCint, 3, 1.1 martyaḥ pañcajano bhūspṛkpuruṣaḥ pūruṣo naraḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 3, 2.2 tasmai prādād varaṃ putraṃ mṛtaṃ pañcajanodarāt //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 2.1 puruṣaḥ pūruṣo nā ca naraḥ pañcajanaḥ pumān /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 148.1 daityapañcajanadhvaṃsī pāñcajanyadarapriyaḥ /