Occurrences

Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Amarakośa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 23.3 hanti pañcadaśī vidyāṃ tasmāt parvaṇi varjayet /
Kāṭhakasaṃhitā
KS, 15, 10, 8.0 pañcadaśa ārbhavaḥ pavamānas trivṛd agniṣṭomaś cokthāni caikaviṃśaṣ ṣoḍaśī pañcadaśī rātrī trivṛt sandhiḥ //
Aṣṭasāhasrikā
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
Lalitavistara
LalVis, 3, 4.1 kathaṃrūpeṇa rājā cakravartī cakraratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ ca pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati /
LalVis, 3, 4.3 śrutaṃ khalu mayā yasya kila rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadheyaṃ pañcadaśyāṃ śiraḥsnātasyopavāsoṣitasyopariprāsādatalagatasya stryāgāraparivṛtasya pūrvasyāṃ diśi divyaṃ cakraratnaṃ prādurbhavati sa bhavati rājā cakravartī /
LalVis, 3, 30.2 evaṃ pañcadaśyāṃ pūrṇāyāṃ pūrṇimāyāṃ puṣyanakṣatrayoge poṣadhaparigṛhītāyā mātuḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati //
LalVis, 6, 1.1 iti hi bhikṣavaḥ śiśirakālavinirgate vaiśākhamāse viśākhānakṣatrānugate ṛtupravare vasantakālasamaye taruvarapatrākīrṇe varapravarapuṣpasaṃkusumite śītoṣṇatamorajovigate mṛduśādvale susaṃsthite tribhuvanajyeṣṭho lokamahito vyavalokya ṛtukālasamaye pañcadaśyāṃ pūrṇamāsyāṃ poṣadhagṛhītāyā mātuḥ puṣyanakṣatrayogena bodhisattvastuṣitavarabhavanāccyutvā smṛtaḥ samprajānan pāṇḍuro gajapoto bhūtvā ṣaḍdanta indragopakaśirāḥ suvarṇarājīdantaḥ sarvāṅgapratyaṅgo 'hīnendriyo jananyā dakṣiṇāyāṃ kukṣāvavakrāmat /
Mahābhārata
MBh, 6, 3, 28.1 caturdaśīṃ pañcadaśīṃ bhūtapūrvāṃ ca ṣoḍaśīm /
MBh, 16, 3, 17.1 caturdaśī pañcadaśī kṛteyaṃ rāhuṇā punaḥ /
Amarakośa
AKośa, 1, 132.2 sa parvasaṃdhiḥ pratipatpañcadaśyor yad antaram //
AKośa, 1, 133.1 pakṣāntau pañcadaśyau dve paurṇamāsī tu paurṇimā /
Divyāvadāna
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Kūrmapurāṇa
KūPur, 2, 15, 12.1 ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
KūPur, 2, 20, 4.2 tisraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā //
KūPur, 2, 20, 21.3 pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā //
Liṅgapurāṇa
LiPur, 1, 56, 16.2 pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu yā //
LiPur, 1, 89, 118.1 pañcadaśyāṃ ca dharmiṣṭhāṃ ṣoḍaśyāṃ jñānapāragam /
Matsyapurāṇa
MPur, 17, 2.2 amāvāsyāṣṭakākṛṣṇapakṣe pañcadaśīṣu ca //
MPur, 17, 4.2 pañcadaśī ca māghasya nabhasye ca trayodaśī //
MPur, 17, 8.2 kārttikī phālgunī caitrī jyeṣṭhapañcadaśī sitā /
MPur, 53, 24.1 āśvine pañcadaśyāṃ tu dadyāddhenusamanvitam /
MPur, 57, 4.1 yadā somadine śuklā bhavetpañcadaśī kvacit /
MPur, 83, 9.1 śuklāyāṃ pañcadaśyāṃ vā puṇyarkṣe vā vidhānataḥ /
MPur, 95, 17.1 pañcadaśyāṃ ca sampūjya viprānbhuñjīta vāgyataḥ /
MPur, 101, 29.1 yāvatsamā bhavedyastu pañcadaśyāṃ payovrataḥ /
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
MPur, 141, 42.2 ekā pañcadaśī rātriramāvāsyā tataḥ smṛtā //
MPur, 141, 55.1 yasmād āpūryate somaḥ pañcadaśyāṃ tu pūrṇimā /
MPur, 141, 56.2 tasmātsomasya viproktaḥ pañcadaśyāṃ mayā kṣayaḥ //
MPur, 159, 4.1 caitrasya bahule pakṣe pañcadaśyāṃ mahābalau /
Viṣṇupurāṇa
ViPur, 3, 14, 3.1 māsi māsyasite pakṣe pañcadaśyāṃ nareśvara /
ViPur, 3, 14, 12.3 nabhasyamāsasya tu kṛṣṇapakṣe trayodaśī pañcadaśī ca māghe //
ViPur, 3, 14, 15.1 māghāsite pañcadaśī kadācidupaiti yogaṃ yadi vāruṇena /
Viṣṇusmṛti
ViSmṛ, 49, 7.1 evam eva pañcadaśīṣv api //
ViSmṛ, 69, 1.1 nāṣṭamīcaturdaśīpañcadaśīṣu striyam upeyāt //
ViSmṛ, 78, 49.1 sarvān kāmān pañcadaśyām //
ViSmṛ, 90, 1.1 mārgaśīrṣaśuklapañcadaśyāṃ mṛgaśirasā yuktāyāṃ cūrṇitalavaṇasya suvarṇanābhaṃ prastham ekaṃ candrodaye brāhmaṇāya pradāpayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 146.1 pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake /
Abhidhānacintāmaṇi
AbhCint, 2, 62.1 pañcadaśyau yajñakālau pakṣāntau parvaṇī api /
AbhCint, 2, 62.2 tatparvamūlaṃ bhūteṣṭāpañcadaśyoryadantaram //
AbhCint, 2, 63.1 sa parva saṃdhiḥ pratipatpañcadaśyoryadantaram /
Garuḍapurāṇa
GarPur, 1, 96, 49.1 pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake /
GarPur, 1, 116, 7.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'rthadāḥ //
GarPur, 1, 123, 10.2 naktaṃ kuryātpañcadaśyāṃ vratī syādbhuktimuktibhāk //
GarPur, 1, 137, 19.2 caturdaśyāṃ pañcadaśyāṃ brahmā ca pitaro 'pare //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 196.1 riktāṃ pañcadaśīṃ caiva sauribhaumadinaṃ tathā /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 55.1 pakṣānto 'rkenduviśleṣaḥ parva pañcadaśī tathā /
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 42.0 māghaśuklapañcadaśī iti śrībhairavakulormividaḥ //
TantraS, Viṃśam āhnikam, 43.0 dakṣiṇāyanāntapañcadaśī iti śrītantrasadbhāvavidaḥ //
Tantrāloka
TĀ, 6, 98.1 tatra pañcadaśī yāsau tuṭiḥ prakṣīṇacandramāḥ /
Haribhaktivilāsa
HBhVil, 4, 132.1 pañcadaśyāṃ caturdaśyāṃ saptamyāṃ ravisaṅkrame /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 6.2 kārttikī phālgunī caitrī jyaiṣṭhī pañcadaśī tathā //
SkPur (Rkh), Revākhaṇḍa, 57, 12.2 ādityasya dinaṃ tvadya tithiḥ pañcadaśī tathā //