Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 78, 16.3 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstataḥ /
MBh, 1, 116, 22.51 tvadvihīnā mahāprājña kathaṃ vartāma bālakāḥ /
MBh, 7, 9, 48.1 ye te dvādaśa varṣāṇi krīḍām utsṛjya bālakāḥ /
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 15, 22, 27.1 vanāccāpi kim ānītā bhavatyā bālakā vayam /
Rāmāyaṇa
Rām, Utt, 58, 2.1 tato 'rdharātrasamaye bālakā munidārakāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 77.2 āgamyate kutaḥ ke vā tavāmī bālakā iti //
BKŚS, 4, 78.2 bālakāś ca sutā ete mameti kathitaṃ tayā //
BKŚS, 4, 131.1 tena devena yat pṛṣṭaṃ kutas te bālakā iti /
BKŚS, 20, 150.2 na stanyam api yāvante jananīr api bālakāḥ //
Matsyapurāṇa
MPur, 32, 17.2 rudantaste 'tha śarmiṣṭhām abhyayur bālakāstadā //
Viṣṇupurāṇa
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
Bhāratamañjarī
BhāMañj, 1, 524.2 vyastā babhūvuḥ kālena bālakāḥ kāntavarcasaḥ //
Kathāsaritsāgara
KSS, 5, 1, 221.2 kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ //
KSS, 5, 1, 222.2 tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 68.1 kurvanti bālakā mārge dhūlibhiḥ setubandhanam /
KṛṣiPar, 1, 201.2 bālakāstaruṇā vṛddhā ye cānye dhānyavṛkṣakāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 7, 54.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāḥ kumārabhūtā eva bālakās taṃ bhagavantaṃ mahābhijñājñānābhimukhaṃ tathāgatamarhantaṃ samyaksaṃbuddhamābhiḥ sārūpyābhir gāthābhiḥ saṃmukhamabhiṣṭutya taṃ bhagavantamadhyeṣante sma dharmacakrapravartanatāyai /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 18.2 yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam /