Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 4, 15.3 indrasya tvā bāhubhyām udyaccha ity udyacchate /
ĀpŚS, 6, 3, 6.1 khādiraḥ sruvo vaikaṅkaty agnihotrahavaṇī bāhumātry aratnimātrī vā //
ĀpŚS, 7, 2, 13.0 yāvān yajamāna ūrdhvabāhus tāvān //
ĀpŚS, 7, 2, 15.0 ūrdhvabāhur vā //
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 27, 13.0 bāhuṃ śamitre //
ĀpŚS, 16, 10, 7.1 saṃśitaṃ me brahmod eṣāṃ bāhū atiram ity uttame yajamānaṃ vācayaṃs tūṣṇīm audumbaryau samidhāv ādadhāti //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 17, 8.1 yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte //
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 18, 14, 14.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna udyacchate /
ĀpŚS, 18, 15, 10.1 ūrdhvabāhuṃ tiṣṭhantaṃ māhendrasya stotraṃ praty abhiṣiñcati //
ĀpŚS, 18, 18, 1.1 mitro 'sīti dakṣiṇaṃ bāhuṃ yajamāna upāvaharate /
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
ĀpŚS, 20, 13, 12.5 āgneyau kṛṣṇagrīvau bāhuvoḥ /
ĀpŚS, 20, 20, 3.1 prajāpates tvā prasave pṛthivyā nābhāv antarikṣasya bāhubhyāṃ divo hastābhyāṃ prajāpates tvā parameṣṭhinaḥ svārājyenābhiṣiñcāmīti mahimnoḥ saṃsrāveṇābhiṣiñcati //