Occurrences

Mugdhāvabodhinī

Mugdhāvabodhinī
MuA zu RHT, 1, 19.2, 3.0 kutaḥ yajñādaśvamedhādeḥ na kevalaṃ yajñāt punardānāt dhanasyārpaṇāt pātreṣu punastapasaḥ kṛcchrātikṛcchracāndrāyapasaṃcāgnitapanādeḥ punarvedādhyayanāt vedānām ṛgyajuḥsāmātharvaṇāṃ adhyayanaṃ pāṭhākramastataḥ punardamāt vedāntānusāreṇa damastāvat bāhyendriyāṇāṃ tadvyatiriktaviṣayebhyo manasā nirvartanaṃ tadvyatiriktaṃ śravaṇādivyatiriktaṃ tataḥ punaḥ sadācārāt brāhmamuhūrtam ārabhya prātaḥsaṃgavamadhyāhnāparāhṇasāyāhnādiṣu śayanaparyantaṃ vedabodhito vidhiḥ sadācārastata iti samudāyaḥ śreyaskaro nātmasaṃvittikaraḥ punarātmasaṃvittiḥ brahmavedanaṃ yogavaśādeva syāt yogaḥ pūrvamuktaḥ //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 6, 3.1, 6.0 dṛḍhavastrabāhyabaddhe iti dṛḍhaṃ nūtanaṃ ghanaṃ ca yadvastraṃ tena bāhye sarvato baddhe saṃyate pūrvoktena dolāsvedena dolāyantravidhinā yaḥ svedastaṃ kṛtvā grāsaṃ rasāntardrutaṃ kavalaṃ jārayet //
MuA zu RHT, 8, 14.2, 2.0 tatra gandhakaḥ kīdṛśaṃ rāgaṃ dadāti tatsvarūpamāha bāhya ityādi //
MuA zu RHT, 8, 14.2, 3.0 gandhakarāgo bāhyo bahirbhavaḥ punarmanaḥśilātāle manaḥśilā manohvā tālaṃ haritālaṃ tāvubhe vilulitarāge cañcalarāge punar mākṣikasatvarasakau svarṇamākṣikasatvakharparikau dvāveva rañjane rasarāge śastau gandhakamanaḥśilātālebhyaḥ pradhānau atyadhikāvityarthaḥ //
MuA zu RHT, 14, 14.2, 3.0 taccāha bāhya ityādi //
MuA zu RHT, 14, 14.2, 4.0 bāhye sūtodaraguṭikopari nigaḍaṃ dattvā suliptamūṣodare suliptā sāraṇakarmābhihitauṣadhīriti śeṣaḥ evaṃvidhā yā mūṣā tasyā yadudaraṃ tasmindṛḍhaṃ yathā syāttathā nigaḍaṃ nyastaṃ sthāpitaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 17, 1.2, 6.0 evaṃvidho'pi krāmaṇārahitaḥ krāmaṇavarjito lohaṃ na viśati lohāntaḥpraveśaṃ na karoti tato hetor lohaṃ dhātuṃ saṃveṣṭya pariveṣṭanaṃ kṛtvā tiṣṭhati bāhyarāgadāyī syāditi //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 19, 66.2, 5.0 kiṃkṛtaṃ sat bāhye baddhagolopari rasena māraṇāyām uktadraveṇa liptaṃ sat dhmātaṃ kuryāt //