Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 6, 6.1 aśrubindūdbhavā tasyāḥ prāvartata mahānadī /
MBh, 1, 114, 10.5 vāhanāni vyaśīryanta vimuñcantyaśrubindavaḥ /
MBh, 1, 145, 6.5 ājyabindur yathā vahnau mahati jvalite yathā /
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 191, 16.4 muktāyuktasukarṇāśca saptabindulalāṭikāḥ /
MBh, 2, 3, 5.3 suvarṇabindubhiścitrā gurvī bhārasahā dṛḍhā /
MBh, 2, 3, 29.2 mārutenaiva coddhūtair muktābindubhir ācitām /
MBh, 3, 13, 110.2 abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ //
MBh, 3, 203, 31.1 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare /
MBh, 4, 30, 12.1 śatasūryaṃ śatāvartaṃ śatabindu śatākṣimat /
MBh, 4, 38, 20.2 bindavo jātarūpasya śataṃ yasminnipātitāḥ /
MBh, 5, 25, 6.2 udbhāsate hyañjanabinduvat tacchukle vastre yad bhavet kilbiṣaṃ vaḥ //
MBh, 5, 183, 13.3 svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ //
MBh, 6, 2, 33.2 vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ //
MBh, 7, 131, 48.1 virathasyodyataṃ hastāddhemabindubhir ācitam /
MBh, 7, 150, 86.2 maholkābhyāṃ yathā rājan sārciṣaḥ snehabindavaḥ //
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 188, 12.1 jalabindur yathā lolaḥ parṇasthaḥ sarvataścalaḥ /
MBh, 12, 233, 18.1 devo yaḥ saṃśritastasminn abbindur iva puṣkare /
MBh, 12, 250, 33.1 yān aśrubindūn patitān apaśyaṃ ye pāṇibhyāṃ dhāritāste purastāt /
MBh, 12, 274, 36.2 lalāṭāt prasṛto ghoraḥ svedabindur babhūva ha //
MBh, 12, 274, 37.1 tasmin patitamātre tu svedabindau tathā bhuvi /
MBh, 12, 304, 20.1 pāṣāṇa iva meghotthair yathā bindubhir āhataḥ /
MBh, 12, 304, 23.1 saṃyatātmā bhayāt teṣāṃ na pātrād bindum utsṛjet /
MBh, 12, 308, 97.1 yathā jatu ca kāṣṭhaṃ ca pāṃsavaścodabindubhiḥ /
MBh, 12, 308, 116.1 bindunyāsādayo 'vasthāḥ śukraśoṇitasaṃbhavāḥ /
MBh, 12, 318, 23.1 saṃgatyā jaṭhare nyastaṃ retobindum acetanam /
MBh, 12, 335, 21.2 nārāyaṇakṛtau bindū apām āstāṃ guṇottarau //
MBh, 12, 335, 22.2 ekastatrābhavad bindur madhvābho ruciraprabhaḥ //
MBh, 12, 335, 23.2 kaṭhinastvaparo binduḥ kaiṭabho rājasastu saḥ //
MBh, 13, 40, 52.1 asaktaḥ padmapatrastho jalabindur yathā calaḥ /
MBh, 13, 61, 81.1 yathāpsu patitaḥ śakra tailabindur visarpati /
MBh, 14, 28, 4.2 na me svabhāveṣu bhavanti lepās toyasya bindor iva puṣkareṣu //
MBh, 14, 48, 12.2 saṃbandhastoyabindūnāṃ parṇe kokanadasya ca //
MBh, 14, 49, 12.2 jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ /
MBh, 14, 55, 13.1 tasyā nipetatur dagdhau karau tair aśrubindubhiḥ /