Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 5.1 rāgasaṃkhyāṃ bījakalāṃ dvaṃdvamelāpanaṃ viḍam /
RArṇ, 2, 72.1 pūjayedrasasiddhyarthaṃ vidyayā pañcabījayā /
RArṇ, 2, 72.2 vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari //
RArṇ, 2, 73.1 mādanaṃ śaktibījaṃ ca vidyā paramadurlabhā /
RArṇ, 2, 84.2 pañcabījātmikāṃ vidyāṃ prāṇāyāmātmasūtrake //
RArṇ, 3, 5.1 praṇavaṃ pūrvam uccārya bījaṃ śabdamanuttaram /
RArṇ, 5, 14.2 vākucī brahmabījāni kārpāsaṃ kṛṣṇajīrakam //
RArṇ, 5, 16.3 ekaikamoṣadhībījaṃ mārayed rasabhairavam //
RArṇ, 6, 24.1 kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /
RArṇ, 6, 91.2 peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //
RArṇ, 6, 98.1 amṛtākandatimirabījatvakkṣīraveṣṭitam /
RArṇ, 7, 69.1 jvālinībījacūrṇena matsyapittaiśca bhāvayet /
RArṇ, 7, 113.2 kuberākṣasya bījāni mallikāyāśca sundari //
RArṇ, 7, 154.1 rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /
RArṇ, 8, 1.3 rāgasaṃkhyāṃ tathā bījasādhanaṃ ca vada prabho //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 8, 16.2 hematāravaśādbījaṃ dvividhaṃ tāvadīśvari //
RArṇ, 8, 17.1 pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /
RArṇ, 8, 17.1 pītāruṇairhemabījaṃ tārabījaṃ sitairbhavet /
RArṇ, 8, 19.1 rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /
RArṇ, 8, 41.0 bījāni kalpitānyevaṃ rañjitāni paraṃ śṛṇu //
RArṇ, 8, 50.0 bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //
RArṇ, 8, 50.0 bījāni rañjitānyevaṃ pakvabījānyataḥ śṛṇu //
RArṇ, 8, 63.1 vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /
RArṇ, 8, 64.2 evaṃ daśaguṇaṃ vyūḍhaṃ bījaṃ kāraṇasaṃnibham //
RArṇ, 8, 65.2 mākṣikeṇa hataṃ tacca bīje nirvāhayet priye //
RArṇ, 8, 67.2 bīje nirvāhayed etat yoṣāmṛṣṭasya vedhakam //
RArṇ, 8, 69.0 hemabījamiti proktaṃ tārabījamataḥ śṛṇu //
RArṇ, 8, 69.0 hemabījamiti proktaṃ tārabījamataḥ śṛṇu //
RArṇ, 8, 71.3 triṃśadguṇāt tālavāpāt vaṅgabījamudāhṛtam //
RArṇ, 8, 73.0 uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //
RArṇ, 8, 73.0 uktāni tārabījāni bījānāṃ rañjanaṃ śṛṇu //
RArṇ, 8, 74.2 sindūrasaṃnibhaṃ yāvat tena bījāni rañjayet //
RArṇ, 8, 75.1 nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /
RArṇ, 8, 79.2 idaṃ dalānāṃ bījānāṃ rasarājasya rañjane /
RArṇ, 8, 81.2 tailaṃ vipācayeddevi tena bījāni rañjayet //
RArṇ, 8, 86.1 rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye /
RArṇ, 8, 88.1 evamuktāni bījāni jārayedviḍayogataḥ /
RArṇ, 9, 1.2 bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /
RArṇ, 9, 16.2 devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /
RArṇ, 10, 60.1 vyomasattvādibījāni rasajāraṇaśodhane /
RArṇ, 11, 20.2 jāraṇārthaṃ ca bījānāṃ vajrāṇāṃ ca viśeṣataḥ //
RArṇ, 11, 68.2 jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //
RArṇ, 11, 95.1 sūtake hemabījaṃ ca yadā jīrṇaṃ caturguṇam /
RArṇ, 11, 99.2 kaṭutumbasya bījāni tasyārdhena tu dāpayet //
RArṇ, 11, 114.1 bījacūrṇāni tailena bhāvayitvā punaḥ punaḥ /
RArṇ, 11, 116.1 ahorātreṇa tadbījaṃ sūtako grasati priye /
RArṇ, 11, 127.2 kaṭutumbasya bījāni mṛtalohāni pācayet //
RArṇ, 11, 146.1 sārayettena bījena sahasramapi vedhayet /
RArṇ, 11, 147.1 sārayet tena bījena lakṣavedhamavāpnuyāt /
RArṇ, 11, 177.1 tena pakvaṃ bījacūrṇaṃ pārade pādabhāgikam /
RArṇ, 11, 178.3 kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet //
RArṇ, 11, 179.1 bīje pādārdhatulyāṃśe jīrṇe vedhaṃ karoti saḥ /
RArṇ, 11, 193.1 hemāvaśeṣaṃ tadbījaṃ pādāṃśaṃ mātulāmbhasā /
RArṇ, 11, 195.1 dhameddinatrayaṃ mandaṃ yāvadbījaṃ drutaṃ bhavet /
RArṇ, 11, 196.1 tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /
RArṇ, 12, 56.1 taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru /
RArṇ, 12, 59.1 sabījā cauṣadhī grāhyā kācid gulmalatā priye /
RArṇ, 12, 100.1 vṛścikāpattrikābījaṃ nārīkṣīrasamanvitam /
RArṇ, 12, 145.1 āṣāḍhapūrvapakṣe tu gṛhītvā bījamuttamam /
RArṇ, 12, 157.0 tasyā bījāni saṃgṛhya sūkṣmacūrṇāni kārayet //
RArṇ, 12, 159.1 bījaṃ yantre vinikṣipya tailaṃ saṃgṛhya paṇḍitaḥ /
RArṇ, 12, 162.3 sabījaṃ sūtakopetam andhamūṣāniveśitam /
RArṇ, 12, 163.2 śulvasya pañcabhāgaṃ ca bījasyaikaṃ ca yojayet //
RArṇ, 12, 185.1 bījāni sitaguñjāyāḥ puṣpayogena vāpayet /
RArṇ, 12, 223.3 sabījaṃ sūtakaṃ caiva viṣatoyena marditam /
RArṇ, 12, 269.1 tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /
RArṇ, 12, 338.1 nānāvidhaphalaṃ ca syāt tadrasair bījatailataḥ /
RArṇ, 12, 372.1 śailāmbunikṣiptapalāśabījaṃ śailīkṛtaṃ kṣaudraghṛtena khādet /
RArṇ, 13, 17.2 nārīkusumapālāśabījatailasamanvitaiḥ /
RArṇ, 14, 21.0 praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //
RArṇ, 14, 21.0 praṇavo bhuvaneśībījaṃ lakṣmībījaṃ tataḥ param //
RArṇ, 14, 77.2 pakvabījasya bhāgaikaṃ bhāgaikaṃ drutasūtakam /
RArṇ, 14, 146.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /
RArṇ, 14, 146.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakam /
RArṇ, 14, 150.1 timirasya tu pañcāṅgaṃ mārjārībījasaṃyutam /
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 15, 63.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /
RArṇ, 15, 77.2 yathā hemni tathā tāre'pyādibījāni yojayet //
RArṇ, 15, 94.1 kaṭukośātakībījaṃ caṇḍālīkandameva ca /
RArṇ, 15, 121.1 bījadvayaṃ palāśasya palamekaṃ tu sūtakam /
RArṇ, 15, 126.1 brahmavṛkṣasya bījāni kārpāsāsthi vibhītakam /
RArṇ, 15, 131.2 bījaṃ sūtaṃ ca vaikrāntaṃ mardayet praharatrayam //
RArṇ, 15, 141.1 snuhīkṣīraṃ sakāñjīkaṃ bījāni kanakasya ca /
RArṇ, 15, 148.2 kokilā karavīraṃ ca bījaṃ conmattakasya ca /
RArṇ, 15, 165.1 śigrusarjabhavaṃ kṣāraṃ brahmabījāni gugguluḥ /
RArṇ, 15, 175.1 palāśabījaniryāsaṃ kokilonmattavāruṇi /
RArṇ, 15, 180.2 kākaviḍ brahmabījāni lāṅgalī nigalo varaḥ //
RArṇ, 15, 181.1 vākucī brahmabījāni karkaṭāsthīni sundari /
RArṇ, 15, 182.1 snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā /
RArṇ, 15, 182.2 karakasya tu bījāni lohāṣṭāṃśena mardayet //
RArṇ, 15, 183.2 vākucī brahmabījāni snuhyarkakṣīrasaindhavam /
RArṇ, 15, 189.1 vākucī brahmabījāni gaganaṃ vimalaṃ maṇim /
RArṇ, 15, 191.1 viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /
RArṇ, 15, 191.1 viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /
RArṇ, 15, 191.1 viṣabījaṃ brahmabījaṃ bījāni kanakasya ca /
RArṇ, 15, 193.1 lāṅgalī brahmabījāni viṣṭhā kākasya gugguluḥ /
RArṇ, 15, 195.1 vākucī brahmabījāni jīrakadvayaguggulu /
RArṇ, 16, 20.2 tadbījaṃ kṣārasaṃyuktamamlavargeṇa bhāvayet //
RArṇ, 16, 44.2 pakvabījamidaṃ śreṣṭhaṃ sarvakarmasu yojayet //
RArṇ, 16, 57.2 pakvabījamidaṃ śreṣṭhaṃ bālārkasadṛśaprabham //
RArṇ, 16, 85.2 triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //
RArṇ, 17, 94.2 tṛtīyāṃśena bījasya melayet parameśvari //
RArṇ, 17, 107.1 kṣārodakaniṣekācca tadvad bījamanekadhā /
RArṇ, 17, 128.1 kārpāsabījadaradatutthasaindhavagairikaiḥ /
RArṇ, 17, 156.2 bījasaṃyuktamāvartya sthāpayenmatimān sadā //
RArṇ, 18, 6.1 palāśabījajantughnaguṇamodakabhakṣaṇāt /
RArṇ, 18, 183.2 śaktibījasamāyuktaṃ bījatrayasamanvitam //
RArṇ, 18, 183.2 śaktibījasamāyuktaṃ bījatrayasamanvitam //