Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2241
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīdevyuvāca / (1.1) Par.?
bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam / (1.2) Par.?
jāryante tāni yaiḥ sūte tān viḍān vaktumarhasi // (1.3) Par.?
śrībhairava uvāca / (2.1) Par.?
jāraṇaviḍa (1)
kāsīsaṃ saindhavaṃ kāṅkṣī sauvīraṃ vyoṣagandhakam / (2.2) Par.?
sauvarcalaṃ sarjikā ca mālatīnīrasambhavam / (2.3) Par.?
śigrumūlarasaiḥ sikto viḍo 'yaṃ sarvajāraṇaḥ // (2.4) Par.?
jāraṇaviḍa (2)
nirdagdhaṃ śaṅkhacūrṇaṃ tu ravikṣīraśataplutam / (3.1) Par.?
puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ // (3.2) Par.?
viḍa:: vaḍavāmukha
śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ // (4) Par.?
nirdagdhaṃ śaṅkhacūrṇaṃ tu śigrumūlāmbubhāvitam / (5.1) Par.?
śataśo viṣasindhūtthasaṃyutaṃ vaḍavāmukham // (5.2) Par.?
viḍa:: vahnimukha
ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ / (6.1) Par.?
viḍo vahnimukhākhyo'yaṃ lohānāṃ jāraṇe priye // (6.2) Par.?
lohajāraṇa
cūlikā gandhapāṣāṇaḥ kāntasya ca mukhaṃ priye / (7.1) Par.?
ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe // (7.2) Par.?
jvālāmukhaviḍa
gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam / (8.1) Par.?
kṣārairmūtraiśca vipacedayaṃ jvālāmukho viḍaḥ // (8.2) Par.?
sarvasattvajāraṇa
ekaviṃśatiparyāyaṃ devadālīdaladravaiḥ / (9.1) Par.?
bhāvito niculakṣāraḥ sarvasattvāni jārayet // (9.2) Par.?
viḍakaraṇa
vāstukairaṇḍakadalīdevadālīpunarnavam / (10.1) Par.?
vāsā palāśaniculaṃ tilakāñcanamākṣikam // (10.2) Par.?
sarvāṅgaṃ khaṇḍaśaśchinnaṃ nātiśuṣkaṃ śilātale / (11.1) Par.?
dagdhakāṇḍais tilānāṃ tu pañcāṅgaṃ mūlakasya ca // (11.2) Par.?
plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam / (12.1) Par.?
lohapātre pacedyantre haṃsapāke 'gnimānavit // (12.2) Par.?
bāṣpāṇāṃ budbudānāṃ ca bahūnāmudgamo yadā / (13.1) Par.?
tadā kāsīsasaurāṣṭrīkṣāratrayakaṭutrayam // (13.2) Par.?
gandhakaṃ ca sitaṃ hiṅgulavaṇāni ca ṣaṭ tathā / (14.1) Par.?
eṣāṃ cūrṇaṃ kṣipedeṣa lohasampuṭamadhyagaḥ / (14.2) Par.?
saptāhaṃ bhūgataḥ paścāddhānyasthaḥ pravaro viḍaḥ // (14.3) Par.?
viḍakaraṇa
jambīrāmlena pacanaṃ śigrumūladraveṇa ca / (15.1) Par.?
cūlikāgandhakāsiktau dvau viḍau śataśaḥ kramāt // (15.2) Par.?
hemajāraṇaviḍa (1)
koṣātakīdalarasaiḥ kṣārairvā niculodbhavaiḥ / (16.1) Par.?
devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam / (16.2) Par.?
bhāvayedamlavargeṇa viḍo'yaṃ hemajāraṇaḥ // (16.3) Par.?
hemajāraṇaviḍa (2)
mūlakārdrakacitrāṇāṃ kṣārair gomūtragālitaiḥ / (17.1) Par.?
gandhakaḥ śataśo bhāvyo viḍo'yaṃ hemajāraṇe // (17.2) Par.?
hemajāraṇaviḍa (3)
haritālaśilākṣāro lavaṇaṃ śaṅkhaśuktikā / (18.1) Par.?
haṃsapākavipakvo'yaṃ viḍaḥ syāddhemajāraṇe // (18.2) Par.?
evaṃ saṃgṛhya sambhārān rasakarma samācaret / (19.1) Par.?
tanmamācakṣva deveśi kimanyacchrotumicchasi // (19.2) Par.?
Duration=0.069375038146973 secs.