Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 3, 9.1 bījaṃ yoniś ca nirbījaṃ nirbījo bījamucyate /
LiPur, 1, 3, 9.1 bījaṃ yoniś ca nirbījaṃ nirbījo bījamucyate /
LiPur, 1, 3, 9.2 bījayonipradhānānām ātmākhyā vartate tviha //
LiPur, 1, 17, 63.1 makārākhyo vibhurbījī hyakāro bījamucyate /
LiPur, 1, 17, 64.1 bījī ca bījaṃ tadyonirnādākhyaś ca maheśvaraḥ /
LiPur, 1, 17, 65.1 asya liṅgādabhūdbījamakāro bījinaḥ prabhoḥ /
LiPur, 1, 20, 70.2 bījī khalveṣa bījānāṃ jyotirekaḥ prakāśate //
LiPur, 1, 20, 73.1 eṣa bījī bhavānbījamahaṃ yoniḥ sanātanaḥ /
LiPur, 1, 20, 74.1 bhavān yonirahaṃ bījaṃ kathaṃ bījī maheśvaraḥ /
LiPur, 1, 20, 78.2 purā liṅgodbhavaṃ bījaṃ prathamaṃ tvādisargikam //
LiPur, 1, 20, 79.1 mama yonau samāyuktaṃ tadbījaṃ kālaparyayāt /
LiPur, 1, 27, 7.1 nyagrodhabīje nyagrodhas tathā sūtre tu śobhane /
LiPur, 1, 31, 18.1 sahiraṇyaṃ sabījaṃ ca brahmabhiś cābhimantritam /
LiPur, 1, 40, 59.2 kṛtvā bījāvaśeṣāṃ tu pṛthivīṃ krūrakarmaṇaḥ //
LiPur, 1, 40, 77.2 brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha //
LiPur, 1, 65, 157.2 viśvakṣetraprado bījaṃ liṅgamādyastu nirmukhaḥ //
LiPur, 1, 70, 142.1 saṃvṛtastamasā caiva bījāṅkuravadāvṛtaḥ /
LiPur, 1, 84, 39.2 sarvabījarasaiścāpi sampūrṇaṃ sarvaśobhanaiḥ //
LiPur, 1, 84, 52.1 sarvadhānyasamāyuktaṃ sarvabījarasādibhiḥ /
LiPur, 1, 85, 23.2 pañcākṣaram ṛṣicchando daivataṃ śaktibījavat //
LiPur, 1, 85, 31.2 tadbījaṃ sarvavidyānāṃ mantramādyaṃ suśobhanam //
LiPur, 1, 85, 32.1 atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat /
LiPur, 1, 85, 41.1 bījaṃ śaktiṃ svaraṃ varṇaṃ sthānaṃ caivākṣaraṃ prati /
LiPur, 1, 85, 42.2 nakārādīni bījāni pañcabhūtātmakāni ca //
LiPur, 1, 85, 66.2 smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca //
LiPur, 1, 85, 68.2 sabindukāni bījāni pañca madhyamaparvasu //
LiPur, 1, 85, 103.2 tathā cānte japedbījaṃ śatamaṣṭottaraṃ śubham //
LiPur, 1, 85, 141.2 svinnānāmapi bījānāṃ punarjanma na vidyate //
LiPur, 1, 85, 229.1 sabījasaṃpuṭaṃ mantraṃ śatalakṣaṃ japecchuciḥ /
LiPur, 1, 89, 26.1 bījayoniguṇā vastubandhaḥ karmabhir eva ca /
LiPur, 1, 89, 30.2 etanmārgeṇa śuddhena dagdhabījo hyakalmaṣaḥ //
LiPur, 1, 92, 117.2 pañcākṣarasya vai bījaṃ saṃsmarantaḥ suśobhanam //
LiPur, 1, 98, 107.2 vasaṃto mādhavo grīṣmo nabhasyo bījavāhanaḥ //
LiPur, 1, 98, 116.2 parāvarajño bījeśaḥ sumukhaḥ sumahāsvanaḥ //
LiPur, 1, 107, 8.1 uñchavṛttyārjitān bījān svayaṃ piṣṭvā ca sā tadā /
LiPur, 1, 107, 8.2 bījapiṣṭaṃ tadāloḍya toyena kalabhāṣiṇī //
LiPur, 2, 8, 34.2 śaktibījasamāyuktaṃ sa yāti paramāṃ gatim //
LiPur, 2, 21, 56.1 bhūtāni brahmabhirvāpi maunī bījādibhistathā /
LiPur, 2, 21, 66.2 ādyena yonibījena kalpayitvā ca pūrvavat //
LiPur, 2, 21, 69.1 uttamādyaṃ tathāntyena yonibījena suvrata /
LiPur, 2, 22, 42.1 aṅgaṃ pravinyaseccaiva bījamaṅkurameva ca /
LiPur, 2, 23, 14.1 oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
LiPur, 2, 24, 11.1 upasaṃhṛtyaivaṃ sadyaṣaṣṭhena tṛtīyena mūlena phaḍantena tāḍanaṃ tṛtīyena saṃpuṭīkṛtya grahaṇaṃ mūlameva yonibījena saṃpuṭīkṛtvā bandhanaṃ bandhaḥ //
LiPur, 2, 24, 13.1 śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭikrameṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivo'hamiti dhyātvā śaktyādīni vinyasya hṛdi śaktyā bījāṅkurānantarāt sasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībalapramathanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 25, 95.2 daśa āhutayo deyā yonibījena pañcadhā //
LiPur, 2, 25, 104.2 īśānādikrameṇaiva śaktibījakrameṇa ca //
LiPur, 2, 26, 13.1 śāntyā bījāṅkurānantadharmādyairapi saṃyute /
LiPur, 2, 29, 13.1 śaktibījena kartavyā brāhmaṇairvedapāragaiḥ /
LiPur, 2, 52, 12.1 māraṇoccāṭane caiva rohībījena suvratāḥ /
LiPur, 2, 54, 26.2 puṣṭirbījasya tasyaiva tasmādvai puṣṭivardhanaḥ //