Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda
Ṛgvedakhilāni
Kirātārjunīya

Atharvaveda (Paippalāda)
AVP, 5, 6, 2.2 adhāyatpatraḥ sūrya ud eti bṛhatīr anu //
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 8.1 sapta sūryo harito yātave rathe hiraṇyatvacaso bṛhatīr ayukta /
AVŚ, 13, 2, 42.1 ārohañchukro bṛhatīr atandro dve rūpe kṛṇute rocamānaḥ /
Ṛgveda
ṚV, 3, 1, 5.2 śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ //
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 8, 52, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
ṚV, 9, 42, 6.2 pavasva bṛhatīr iṣaḥ //
ṚV, 9, 49, 1.2 ayakṣmā bṛhatīr iṣaḥ //
ṚV, 9, 72, 9.2 upa māsva bṛhatī revatīr iṣo 'dhi stotrasya pavamāna no gahi //
ṚV, 9, 87, 9.2 pūrvīr iṣo bṛhatīr jīradāno śikṣā śacīvas tava tā upaṣṭut //
ṚV, 10, 121, 9.2 yaś cāpaś candrā bṛhatīr jajāna kasmai devāya haviṣā vidhema //
ṚV, 10, 134, 3.1 ava tyā bṛhatīr iṣo viśvaścandrā amitrahan /
Ṛgvedakhilāni
ṚVKh, 3, 4, 10.1 sam indro rāyo bṛhatīr adhūnuta saṃ kṣoṇī sam u sūryam /
Kirātārjunīya
Kir, 8, 12.1 upeyuṣīṇāṃ bṛhatīr adhityakā manāṃsi jahruḥ surarājayoṣitām /