Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 12.2 paramātmā paraṃ brahma janmādyasya yato bhavet //
GarPur, 1, 2, 21.2 ṛtamekākṣaraṃ brahma yattatsadasataḥ param //
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 4, 3.2 paramātmā paraṃ brahma jagajjanilayādikṛt //
GarPur, 1, 5, 20.2 te ubhe brahmavādinyau menāyāṃ tu himācalaḥ //
GarPur, 1, 5, 21.2 tato brahmātmasambhūtaṃ pūrvaṃ svāyaṃbhuvaṃ prabhuḥ //
GarPur, 1, 11, 26.2 ūrdhvaṃ brahma tathānantamadhaśca paricintayet //
GarPur, 1, 15, 2.2 pareśvaraṃ paraṃ brahma paramātmānamavyayam /
GarPur, 1, 16, 3.1 akṣaraṃ sarvagaṃ nityaṃ mahadbrahmāsti kevalam /
GarPur, 1, 30, 14.1 parabrahmasvarūpaṃ ca śrīdharaṃ cintayetsudhīḥ /
GarPur, 1, 31, 23.2 pūjayitvā mahātmānaṃ viṣṇuṃ brahmasvarūpiṇam //
GarPur, 1, 31, 30.1 stutvā dhyāyetsvahṛdaye brahmarūpiṇamavyayam /
GarPur, 1, 32, 18.18 oṃ vaṃ vāsudevāya parabrahmaṇe śivāya tejorūpāya vyāpine sarvadevādhidevāya namaḥ /
GarPur, 1, 32, 36.2 sarvakāmapradāyaiva parabrahmasvarūpiṇe //
GarPur, 1, 34, 52.2 sarvalokādhipataye brahmarūpāya vai namaḥ //
GarPur, 1, 44, 1.2 pūjayitvā pavitrādyairbrahma dhyātvā harirbhavet /
GarPur, 1, 44, 1.3 brahmadhyānaṃ pravakṣyāmi māyāyantrapramardakam //
GarPur, 1, 44, 5.1 turīyamakṣaraṃ brahma ahamasmi paraṃ padam /
GarPur, 1, 44, 5.2 ahaṃ brahmetyavasthānaṃ samādhirapi gīyate //
GarPur, 1, 44, 11.1 manodhṛtirdhāraṇā syāt samādhirbrahmaṇi sthitiḥ /
GarPur, 1, 44, 13.2 ātmāhaṃ paramaṃ brahma paramaṃ jyotireva tu //
GarPur, 1, 47, 27.1 vimānaṃ ca tathā brahmamandiraṃ bhavanaṃ tathā /
GarPur, 1, 48, 37.2 vividhairbrahmaghoṣaiśca puṇyāhajayamaṅgalaiḥ //
GarPur, 1, 48, 38.1 kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ /
GarPur, 1, 48, 67.2 dakṣiṇe sthāpayedbrahma praṇītāṃś cottareṇa tu //
GarPur, 1, 49, 6.2 brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ //
GarPur, 1, 49, 28.2 ānandaṃ brahma tatsthānaṃ yasmānnāvartate muniḥ //
GarPur, 1, 49, 36.2 brahmātmacintā dhyānaṃ syāddhāraṇā manaso dhṛtiḥ //
GarPur, 1, 49, 37.1 ahaṃ brahmetyavasthānaṃ samādhirbrahmaṇaḥ sthitiḥ /
GarPur, 1, 49, 37.2 ahamātmā paraṃ brahma satyaṃ jñānamanantakam //
GarPur, 1, 49, 38.1 brahma vijñānamānandaḥ sa tattvamasi kevalam /
GarPur, 1, 49, 38.2 ahaṃ brahmāsmyahaṃ brahma aśarīram anindriyam //
GarPur, 1, 49, 38.2 ahaṃ brahmāsmyahaṃ brahma aśarīram anindriyam //
GarPur, 1, 50, 13.1 ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
GarPur, 1, 50, 29.2 tvameva brahma paramamāpo jyotī raso 'mṛtam //
GarPur, 1, 51, 19.1 brahmavarcasakāmastu brāhmaṇānbrahmaniścayāt /
GarPur, 1, 51, 25.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam //
GarPur, 1, 51, 25.2 dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahma śāśvatam //
GarPur, 1, 81, 26.1 sarvaṃ brahmetiyo 'vaiti nātīrthaṃ tasya kiṃcana /
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 83, 61.2 yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam //
GarPur, 1, 89, 59.2 jagatsvarūpiṇaścaiva tathā brahmasvarūpiṇaḥ //
GarPur, 1, 91, 16.2 anādi brahma randhrāntamahaṃ brahmāsmi kevalam //
GarPur, 1, 91, 16.2 anādi brahma randhrāntamahaṃ brahmāsmi kevalam //
GarPur, 1, 98, 2.1 brahmavettā ca tebhyo 'pi pātraṃ vidyāt tapo'nvitāḥ /
GarPur, 1, 98, 14.1 brahmadātā brahmalokaṃ prāpnoti suradurlabham /
GarPur, 1, 98, 17.1 brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇonnatim /
GarPur, 1, 106, 19.2 satrivratibrahmacāridātṛbrahmavidāṃ tathā //
GarPur, 1, 131, 16.1 bhaumasya brahmaṇo guptyai tasmai brahmātmane namaḥ /
GarPur, 1, 137, 11.1 yathācyuta tvaṃ parataḥ parasmātsa brahmabhūtaḥ parataḥ parasmāt /