Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 1, 8.4 tad u brahmābhisaṃpadyate /
JUB, 1, 6, 6.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 6, 6.4 tad u brahmābhisaṃpadyate /
JUB, 1, 9, 4.3 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 9, 4.4 tad u brahmābhisaṃpadyate /
JUB, 1, 25, 10.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 25, 10.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 4.1 atha yaḥ puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 4.3 atha yad brahma tad amṛtam //
JUB, 1, 26, 5.1 saiṣotkrāntir brahmaṇaḥ /
JUB, 1, 26, 8.1 ya evaiṣa vidyuti puruṣaḥ sa prāṇas tat sāma tad brahma tad amṛtam /
JUB, 1, 26, 8.3 atha yad brahma tad amṛtam //
JUB, 1, 33, 1.2 brahma tṛtīyam indras tṛtīyam prajāpatis tṛtīyam annam eva caturthaḥ pādaḥ //
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 11.4 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 33, 11.5 tad u brahmābhisaṃpadyate /
JUB, 1, 34, 2.5 gāyatraṃ sāma brahma u gāyatrī /
JUB, 1, 34, 2.6 tad u brahmābhisaṃpadyate /
JUB, 1, 37, 6.3 tad brahma vai bṛhaspatiḥ /
JUB, 1, 40, 3.1 tad yat kiṃ cārvācīnam brahmaṇas tad vāg eva sarvam /
JUB, 1, 40, 3.2 atha yad anyatra brahmopadiśyate /
JUB, 1, 45, 1.1 taddha pṛthur vainyo divyān vrātyān papracchendram uktham ṛcam udgītham āhur brahma sāma prāṇaṃ vyānam /
JUB, 2, 9, 6.1 vāg iti tad brahma tad idam antarikṣam //
JUB, 2, 13, 1.1 devā vai brahmaṇo vatsena vācam aduhran /
JUB, 2, 13, 1.2 agnir ha vai brahmaṇo vatsaḥ //
JUB, 2, 13, 2.1 sā yā sā vāg brahmaiva tat /
JUB, 3, 4, 5.1 taddhaitad eka etā vyāhṛtīr abhivyāhṛtya śaṃsanti mahān mahyā samadhatta devo devyā samadhatta brahma brāhmaṇyā samadhatta /
JUB, 3, 4, 9.1 brahma brāhmaṇyā samadhatteti /
JUB, 3, 4, 9.2 ādityo vai brahma dyaur brāhmaṇī //
JUB, 3, 4, 11.1 tad brahma vai trivṛt /
JUB, 3, 4, 11.2 tad brahmābhivyāhṛtya śaṃsanti /
JUB, 3, 15, 2.2 tasmād āhur vāsiṣṭham eva brahmeti //
JUB, 3, 33, 4.1 atha ya enā ubhayīr ekadhā bhavantīr veda sa evānuṣṭhyā sāma veda sa ātmānaṃ veda sa brahma veda //
JUB, 3, 33, 7.1 sa eṣa brahmaṇa āvartaḥ /
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 3, 38, 1.1 prajāpatim brahmāsṛjata /
JUB, 3, 38, 2.1 tam aprapaśyam amukhaṃ śayānam brahmāviśat /
JUB, 3, 38, 2.3 prāṇo vai brahma /
JUB, 3, 38, 8.2 ṣoḍaśakalaṃ vai brahma /
JUB, 3, 38, 8.3 kalāśa evainaṃ tad brahmāviśat //
JUB, 3, 39, 2.4 vāg iti tad brahma /
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 14, 1.1 tā brahmābruvan tvayi pratiṣṭhāyaitam udyacchāmeti /
JUB, 4, 14, 1.2 tā brahmābravīd āsyena prāṇena yuṣmān āsyena prāṇena mām upāpnavātheti //
JUB, 4, 18, 5.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 6.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 7.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 8.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 18, 9.2 tad eva brahma tvaṃ viddhi nedaṃ yad idam upāsate //
JUB, 4, 19, 1.1 yadi manyase su vedeti dahram evāpi nūnaṃ tvaṃ vettha brahmaṇo rūpaṃ yad asya tvaṃ yad asya deveṣu /
JUB, 4, 20, 1.1 brahma ha devebhyo vijigye /
JUB, 4, 20, 1.2 tasya ha brahmaṇo vijaye devā amahīyanta /
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo vā etad vijaye mahīyadhva iti /
JUB, 4, 21, 1.2 tato haiva vidāṃcakāra brahmeti //
JUB, 4, 21, 2.2 te hy enan nediṣṭham paspṛśuḥ sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 21, 3.2 sa hy enan nediṣṭham pasparśa sa hy enat prathamo vidāṃcakāra brahmeti //
JUB, 4, 24, 10.1 sā haiṣā brahmāsandīm ārūḍhā /
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
JUB, 4, 24, 10.2 ā hāsmai brahmāsandīṃ haranty adhi ha brahmāsandīṃ rohati ya evaṃ veda //
JUB, 4, 24, 11.1 tad etad brahmayaśaḥ śriyā parivṛḍham /
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
JUB, 4, 25, 2.1 ṣoḍaśakalam brahma /
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 25, 2.2 sa ya evam etat ṣoḍaśakalam brahma veda tam evaitat ṣoḍaśakalam brahmāpyeti //
JUB, 4, 25, 3.1 vedo brahma tasya satyam āyatanaṃ śamaḥ pratiṣṭhā damaś ca //