Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 8, 27.0 dakṣiṇato brahmayajamānayor āsane //
KātyŚS, 5, 6, 39.0 avyāharati brahmā juhudhītyāha //
KātyŚS, 5, 8, 3.0 brahmayajamānayoś ca //
KātyŚS, 5, 8, 24.0 brahmayajamānau cānugacchataḥ //
KātyŚS, 5, 8, 34.0 paścāt parīto brahmayajamānau //
KātyŚS, 5, 9, 13.0 mantham upahūya hotādhvaryur brahmāgnīd avaghrāyaṃ nidadhati //
KātyŚS, 5, 9, 27.0 brahmāmantraṇādi prāk srugvyūhanāt prayājavad yajñopavītiviparyayaṃ kṛtvā //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 10, 2, 26.0 brahmodgātṛhotṛbhyaḥ //
KātyŚS, 15, 4, 3.0 somaṃ krītvā dvaidham upanahya paryuhyaikaṃ brahmāgāre nidadhāti //
KātyŚS, 15, 6, 33.0 tau brahmaṇe dattvorg asīti śākhām upaspṛśati //
KātyŚS, 15, 7, 7.0 varaṃ vṛtvā brahmann ity āmantrayate pañcakṛtvaḥ //
KātyŚS, 15, 7, 8.0 pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ //
KātyŚS, 15, 7, 33.0 tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe //
KātyŚS, 15, 8, 14.0 saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti //
KātyŚS, 15, 8, 22.0 brahmaṇe dadāty aṃśuvad dakṣiṇā //
KātyŚS, 15, 9, 6.0 aindrasya ṛṣabhaḥ saumyasya babhrur brahmaṇe //
KātyŚS, 15, 9, 9.0 bārhaspatyasya śitipṛṣṭho brahmaṇe //
KātyŚS, 20, 1, 20.0 prātarāhutyāṃ hutāyāṃ pūrṇāhutyante varadānaṃ brahmaṇe //
KātyŚS, 20, 1, 27.0 devasya tveti raśanām ādāya brahmann aśvaṃ bhantsyāmīty āha //
KātyŚS, 20, 1, 28.0 taṃ badhāneti brahmānujñāto 'bhidhā asīti badhnāty aśvam //
KātyŚS, 20, 2, 21.0 hotṛbrahmodgātāraḥ kaśipuṣu //
KātyŚS, 20, 4, 11.0 kṛṣṇājinādy ā samidādhānāt kṛtvā ā brahmann iti japati //
KātyŚS, 20, 4, 27.0 vijayamadhyāddhotuḥ prācī dig dakṣiṇā brahmaṇo 'dhvaryoḥ pratīcy udgātur udīcī //
KātyŚS, 20, 5, 20.0 brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti //
KātyŚS, 20, 5, 22.0 hotā brahmāṇaṃ kā svid āsīd iti //
KātyŚS, 20, 6, 18.0 adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya //
KātyŚS, 20, 7, 11.0 brahmodgātārau ca pṛcchāmi tveti //
KātyŚS, 21, 1, 11.0 niyuktān brahmābhiṣṭauti hotṛvad anuvākena sahasraśīrṣeti //