Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14884
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
khādirīm āsandīṃ rajjūtāṃ vyāghracarmadeśe nidadhāti syonāsīti // (1) Par.?
adhīvāsam asyām āstṛṇāti kṣatrasya yonir iti // (2) Par.?
sunvantam asyām upaveśayati syonām āsīdeti // (3) Par.?
niṣasādety uro 'syālabhate // (4) Par.?
abhibhūr ity asmai pañcākṣān pāṇāv ādhāya paścād enaṃ yajñiyavṛkṣadaṇḍaiḥ śanais tūṣṇīṃ ghnanti // (5) Par.?
pāpmānaṃ te 'pahanmo 'ti tvā badhaṃ nayāmīti vā // (6) Par.?
varaṃ vṛtvā brahmann ity āmantrayate pañcakṛtvaḥ // (7) Par.?
pratyāha vyatyāsaṃ savitā varuṇa indro rudra iti tvaṃ brahmāsītyādibhiḥ // (8) Par.?
ādinaivāntyam // (9) Par.?
bahukāreti ca hvayaty evaṃnāmānam // (10) Par.?
sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti // (11) Par.?
rājā rājabhrātā sūtasthapatyor anyataro grāmaṇīḥ sajātaś caivaṃ pūrvaḥ pūrva uttarasmai // (12) Par.?
prattena sajātaḥ pratiprasthātā ca pūrvāgnisahitāṃ śukrapurorucā dyūtabhūmiṃ kurutaḥ // (13) Par.?
manthino vimitam // (14) Par.?
dyūtabhūmau hiraṇyaṃ nidhāyābhijuhoti caturgṛhītenāgniḥ pṛthur iti // (15) Par.?
akṣān nivapati svāhākṛtā iti // (16) Par.?
gāṃ dīvyadhvam ity āha // (17) Par.?
kṛtādi vā nidadhyād rājaprabhṛtibhyaḥ // (18) Par.?
sajātāya kalim // (19) Par.?
gām asyānīya ghnanti // (20) Par.?
pūrvāgnivāho dakṣiṇā // (21) Par.?
payasyāsviṣṭakṛdiḍaṃ karoti // (22) Par.?
māhendrādi ca // (23) Par.?
avaruhya gacchati stotrāya prahitaḥ // (24) Par.?
avabhṛtham ekena tārpyādīni cet udaity ekena // (25) Par.?
dīkṣitavasanaṃ ca prāsyati // (26) Par.?
anūbandhyavapāhomānte dadyād enāni // (27) Par.?
udavasānīyāyāṃ vā // (28) Par.?
traidhātavy udavasānīyā // (29) Par.?
aindrāvaiṣṇavo dvādaśakapālo vrīhiyavāṇām // (30) Par.?
tṛtīyaṃ yavānāṃ madhye // (31) Par.?
adhiśrayaṇaṃ ca // (32) Par.?
tisrastisro dakṣiṇā dadāti śatamānāni brahmaṇe dhenūr hotre vāsāṃsy adhvaryave gām agnīdhe // (33) Par.?
bhaiṣajyābhicārayor apy eṣā // (34) Par.?
Duration=0.069561004638672 secs.