Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 10, 2.3 te ha kāṇḍviyam udgātāraṃ cakrire brahmāṇam prācīnaśālim //
JUB, 3, 15, 3.1 tad u vā āhur evaṃvid eva brahmā /
JUB, 3, 16, 2.3 brahmaiva manasānyatarām /
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ vā ime tarhi yajñasyāntaragur iti /
JUB, 3, 16, 6.1 tasmād brahmā prātaranuvāka upākṛte vācaṃyama āsītāparidhānīyāyā ā vaṣaṭkārād itareṣāṃ stutaśastrāṇām evāsaṃsthāyai pavamānānām //
JUB, 3, 17, 1.1 sa yadi yajña ṛkto bhreṣann iyād brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.2 atha yadi yajuṣṭo brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.3 atha yadi sāmato brahmaṇe prabrūtety āhuḥ /
JUB, 3, 17, 1.4 atha yadi anupasmṛtāt kuta idam ajanīti brahmaṇe prabrūtety evāhuḥ //
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 3, 17, 4.1 tad āhur yad ahauṣīn me grahān me 'grahīd ity adhvaryave dakṣiṇā nayanty aśaṃsīn me vaṣaḍakar ma iti hotra udagāsīn ma ity udgātre 'tha kiṃ cakruṣe brahmaṇe tūṣṇīm āsīnāya samāvatīr evetarair ṛtvigbhir dakṣiṇā nayantīti //
JUB, 3, 17, 5.2 ardhā ha sma vai purā brahmaṇe dakṣiṇā nayantīti /
JUB, 3, 17, 10.1 tasmād u haivaṃvidam eva brahmāṇaṃ kurvīta /
JUB, 3, 17, 10.2 sa ha vāva brahmā ya evaṃ veda //
JUB, 3, 28, 1.2 brahmaṇo lokam iti /
JUB, 3, 28, 2.3 brahmaṇo lokam iti /