Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Skandapurāṇa
Toḍalatantra
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 3, 80, 56.2 kratūn sarvān avāpnoti brahmalokaṃ ca gacchati //
Rāmāyaṇa
Rām, Bā, 46, 5.1 brahmalokaṃ caratv eka indralokaṃ tathāparaḥ /
Rām, Bā, 56, 6.2 triviṣṭapaṃ brahmalokaṃ lokānāṃ parameśvaraḥ //
Matsyapurāṇa
MPur, 36, 2.1 devalokād brahmalokaṃ saṃcaranpuṇyakṛdvaśī /
Skandapurāṇa
SkPur, 12, 25.3 yatra tatra mṛtaścāpi brahmalokaṃ gamiṣyati //
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 13.1 brahmalokaṃ pareśāni nādopari vicintayet /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 16.1 tataḥ śaktyādayaḥ sarve brahmalokaṃ yayuḥ suta /
GokPurS, 11, 24.1 tatas tatpitaro jagmur brahmalokaṃ mudānvitāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //