Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 73, 22.2 tām atha brāhmaṇīṃ strīṃ ca vijñāya nahuṣātmajaḥ /
MBh, 1, 73, 23.9 tvaṃ bhadre brāhmaṇī tasmān mayā nārhasi saṃgamam /
MBh, 1, 76, 30.5 svayaṃgrahe mahān doṣo brāhmaṇyāṃ varṇasaṃkarāt /
MBh, 1, 78, 21.1 pūjyāsi mama mānyā ca jyeṣṭhā śreṣṭhā ca brāhmaṇī /
MBh, 1, 87, 12.1 nābrāhmaṇaḥ kṛpaṇo jātu jīved yā cāpi syād brāhmaṇī vīrapatnī /
MBh, 1, 98, 16.4 taruṇīṃ rūpasampannāṃ pradveṣīṃ nāma brāhmaṇīm //
MBh, 1, 98, 17.33 tasya tad vacanaṃ śrutvā brāhmaṇī bhṛśakopitā /
MBh, 1, 145, 26.1 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi /
MBh, 1, 145, 29.4 brāhmaṇī /
MBh, 1, 146, 1.1 brāhmaṇyuvāca /
MBh, 1, 151, 25.102 tasmāt saputrā gacchethā brāhmaṇi yadi rocate /
MBh, 1, 151, 25.108 ekasārthāḥ prayātāsmo brāhmaṇyā yadi rocate /
MBh, 1, 169, 20.3 tadgarbham upalabhyāśu brāhmaṇī yā bhayārditā /
MBh, 1, 169, 20.6 dadṛśur brāhmaṇīṃ tāṃ te dīpyamānāṃ svatejasā //
MBh, 1, 169, 21.1 atha garbhaḥ sa bhittvoruṃ brāhmaṇyā nirjagāma ha /
MBh, 1, 169, 22.2 brāhmaṇīṃ śaraṇaṃ jagmur dṛṣṭyarthaṃ tām aninditām //
MBh, 1, 170, 1.1 brāhmaṇyuvāca /
MBh, 1, 173, 9.3 brāhmaṇīṃ brāhmaṇaṃ caiva maithunāyopasaṃgatau //
MBh, 1, 173, 11.1 dṛṣṭvā gṛhītaṃ bhartāram atha brāhmaṇyabhāṣata /
MBh, 1, 173, 17.2 kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā //
MBh, 3, 82, 52.1 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 214, 8.2 te brāhmaṇīnām anṛtaṃ doṣaṃ vakṣyanti pāvake //
MBh, 5, 49, 8.1 brāhmaṇyo rājaputryaśca viśāṃ duhitaraśca yāḥ /
MBh, 5, 111, 1.3 śāṇḍilīṃ brāhmaṇīṃ tatra dadṛśāte tapo'nvitām //
MBh, 9, 53, 6.1 atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī /
MBh, 11, 26, 5.1 tapo'rthīyaṃ brāhmaṇī dhatta garbhaṃ gaur voḍhāraṃ dhāvitāraṃ turaṃgī /
MBh, 12, 165, 4.1 kva te nivāsaḥ kalyāṇa kiṃgotrā brāhmaṇī ca te /
MBh, 12, 211, 14.2 brāhmaṇī kapilā nāma kācid āsīt kuṭumbinī //
MBh, 12, 220, 112.2 śūdrāśca brāhmaṇīṃ bhāryām upayāsyanti nirbhayāḥ //
MBh, 12, 308, 59.1 varṇapravaramukhyāsi brāhmaṇī kṣatriyo hyaham /
MBh, 13, 1, 69.2 na ceyaṃ brāhmaṇī vṛddhā śiśur evātra kāraṇam //
MBh, 13, 1, 70.1 tasmiṃstathā bruvāṇe tu brāhmaṇī gautamī nṛpa /
MBh, 13, 28, 16.2 brāhmaṇyāṃ vṛṣalena tvaṃ mattāyāṃ nāpitena ha /
MBh, 13, 28, 20.1 brāhmaṇyāṃ vṛṣalājjātaṃ pitar vedayatīha mām /
MBh, 13, 44, 11.1 brāhmaṇī tu bhavejjyeṣṭhā kṣatriyā kṣatriyasya tu /
MBh, 13, 47, 4.2 brāhmaṇī kṣatriyā vaiśyā śūdrā ca ratim icchataḥ //
MBh, 13, 47, 11.2 brāhmaṇyāstaddharet putra ekāṃśaṃ vai pitur dhanāt //
MBh, 13, 47, 25.2 brāhmaṇyāstaddharet kanyā yathā putrastathā hi sā /
MBh, 13, 47, 28.1 brāhmaṇyāṃ brāhmaṇājjāto brāhmaṇaḥ syānna saṃśayaḥ /
MBh, 13, 47, 31.1 tisraḥ kṛtvā puro bhāryāḥ paścād vindeta brāhmaṇīm /
MBh, 13, 47, 33.2 brāhmaṇī tveva tat kuryād brāhmaṇasya yudhiṣṭhira //
MBh, 13, 47, 34.2 brāhmaṇyai tāni deyāni bhartuḥ sā hi garīyasī //
MBh, 13, 47, 37.1 brāhmaṇyāḥ sadṛśaḥ putraḥ kṣatriyāyāśca yo bhavet /
MBh, 13, 47, 38.1 na tu jātyā samā loke brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 47, 38.2 brāhmaṇyāḥ prathamaḥ putro bhūyān syād rājasattama /
MBh, 13, 47, 39.1 yathā na sadṛśī jātu brāhmaṇyāḥ kṣatriyā bhavet /
MBh, 13, 48, 11.2 brāhmaṇyāṃ samprajāyanta ityete kulapāṃsanāḥ /
MBh, 13, 48, 17.1 yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate /
MBh, 13, 49, 9.1 caṇḍālo vrātyavenau ca brāhmaṇyāṃ kṣatriyāsu ca /
MBh, 13, 49, 10.2 brāhmaṇyāṃ kṣatriyāyāṃ ca kṣatriyasyaika eva tu //
MBh, 13, 49, 11.1 brāhmaṇyāṃ lakṣyate sūta ityete 'pasadāḥ smṛtāḥ /
MBh, 13, 112, 79.1 vṛṣalo brāhmaṇīṃ gatvā kṛmiyonau prajāyate /
MBh, 14, 20, 2.1 brāhmaṇī brāhmaṇaṃ kaṃcijjñānavijñānapāragam /
MBh, 14, 21, 5.1 brāhmaṇyuvāca /
MBh, 14, 22, 4.1 brāhmaṇyuvāca /
MBh, 14, 23, 3.1 brāhmaṇyuvāca /
MBh, 14, 27, 3.1 brāhmaṇyuvāca /
MBh, 14, 34, 1.1 brāhmaṇyuvāca /
MBh, 14, 34, 3.2 araṇīṃ brāhmaṇīṃ viddhi gurur asyottarāraṇiḥ /
MBh, 14, 34, 4.1 brāhmaṇyuvāca /
MBh, 14, 34, 10.2 tatastu tasyā brāhmaṇyā matiḥ kṣetrajñasaṃkṣaye /
MBh, 14, 34, 11.2 kva nu sā brāhmaṇī kṛṣṇa kva cāsau brāhmaṇarṣabhaḥ /
MBh, 14, 34, 12.2 mano me brāhmaṇaṃ viddhi buddhiṃ me viddhi brāhmaṇīm /