Occurrences

Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā
Rasādhyāyaṭīkā

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 4, 2.0 kāmasya brahmacaryasyāsāv iti //
Carakasaṃhitā
Ca, Vim., 3, 16.2 sevanaṃ brahmacaryasya tathaiva brahmacāriṇām //
Mahābhārata
MBh, 1, 1, 63.24 tapaso brahmacaryasya pṛthivyāścandrasūryayoḥ /
MBh, 5, 44, 8.2 mānaṃ na kuryānna dadhīta roṣam eṣa prathamo brahmacaryasya pādaḥ //
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 13, 23, 24.2 kiṃ paraṃ brahmacaryasya kiṃ paraṃ dharmalakṣaṇam /
MBh, 13, 74, 34.1 brahmacaryasya tu guṇāñśṛṇu me vasudhādhipa /
MBh, 13, 74, 37.3 tad brahmacaryasya phalam ṛṣīṇām iha dṛśyate //
Rāmāyaṇa
Rām, Bā, 8, 9.1 dvaividhyaṃ brahmacaryasya bhaviṣyati mahātmanaḥ /
Viṣṇupurāṇa
ViPur, 6, 2, 16.1 tapaso brahmacaryasya japādeś ca phalaṃ dvijāḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 429.0 naiṣṭhikabrahmacaryasya kubjādiṣveva niyatatve samarthaṃ pratyaicchikatvam ucyamānaṃ virudhyeta //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 4.0 brahmacaryasyaiva sarvatapomūlatvāt //