Occurrences

Baudhāyanaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Sarvāṅgasundarā
Ānandakanda
Haṭhayogapradīpikā

Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 25.0 śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet //
Kauśikasūtra
KauśS, 11, 3, 46.1 brahmacārī vraty adhaḥ śayīta //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 6.0 brahmacārī //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 12, 8.0 ācāryo 'māṃsāśī brahmacārī //
Mahābhārata
MBh, 1, 204, 28.2 sa no dvādaśa varṣāṇi brahmacārī vane vaset //
MBh, 1, 215, 11.69 samā dvādaśa rājendra brahmacārī samāhitaḥ /
MBh, 3, 80, 72.1 dakṣiṇaṃ sindhum āsādya brahmacārī jitendriyaḥ /
MBh, 3, 80, 76.1 piṅgātīrtham upaspṛśya brahmacārī jitendriyaḥ /
MBh, 3, 80, 109.1 maṇimantaṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 81, 33.2 snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ /
MBh, 3, 81, 38.1 kapilātīrtham āsādya brahmacārī samāhitaḥ /
MBh, 3, 81, 54.1 tasmiṃstīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 140.1 tataḥ pañcavaṭaṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 143.2 kurutīrthe naraḥ snātvā brahmacārī jitendriyaḥ /
MBh, 3, 81, 171.2 tatra snātas tu dharmajña brahmacārī samāhitaḥ /
MBh, 3, 82, 14.1 śākambharīṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 82, 38.1 brahmāvartaṃ tato gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 52.1 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 60.1 tataś ca bāhudāṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 71.1 tato gayāṃ samāsādya brahmacārī jitendriyaḥ /
MBh, 3, 82, 103.1 maheśvarapadaṃ gacched brahmacārī samāhitaḥ /
MBh, 3, 82, 133.1 tāmrāruṇaṃ samāsādya brahmacārī samāhitaḥ /
MBh, 3, 82, 137.1 snātvā kokāmukhe puṇye brahmacārī yatavrataḥ /
MBh, 3, 83, 33.1 kuśaplavanam āsādya brahmacārī samāhitaḥ /
MBh, 3, 83, 43.1 tuṅgakāraṇyam āsādya brahmacārī jitendriyaḥ /
MBh, 3, 83, 63.1 gaṅgāyāṃ tu naraḥ snātvā brahmacārī samāhitaḥ /
MBh, 3, 162, 16.1 saṃvatsaraṃ brahmacārī niyataḥ saṃśitavrataḥ /
MBh, 3, 199, 12.2 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ //
MBh, 3, 277, 8.2 kāle parimitāhāro brahmacārī jitendriyaḥ //
MBh, 9, 50, 5.3 dadhīca iti vikhyāto brahmacārī jitendriyaḥ //
MBh, 12, 36, 2.2 kapālapāṇiḥ khaṭvāṅgī brahmacārī sadotthitaḥ //
MBh, 12, 159, 51.1 surāpo niyatāhāro brahmacārī kṣamācaraḥ /
MBh, 12, 214, 5.1 sadopavāsī ca bhaved brahmacārī sadaiva ca /
MBh, 12, 214, 8.2 kathaṃ sadopavāsī syād brahmacārī kathaṃ bhavet /
MBh, 12, 214, 10.1 bhāryāṃ gacchan brahmacārī ṛtau bhavati brāhmaṇaḥ /
MBh, 12, 311, 25.2 ugraṃ tapaḥ samārebhe brahmacārī samāhitaḥ //
MBh, 13, 93, 9.2 kathaṃ sadopavāsī syād brahmacārī ca pārthiva /
MBh, 13, 93, 11.1 bhāryāṃ gacchan brahmacārī sadā bhavati caiva ha /
MBh, 13, 104, 9.1 ahaṃ tatrāvasaṃ rājan brahmacārī jitendriyaḥ /
MBh, 13, 107, 54.2 aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet //
MBh, 13, 107, 81.2 parvakāleṣu sarveṣu brahmacārī sadā bhavet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 20.1 khuḍaṃ surūḍham apyaṅge brahmacārī piban jayet /
Divyāvadāna
Divyāv, 18, 380.1 sa kathayaty ahaṃ brahmacārī //
Kūrmapurāṇa
KūPur, 1, 35, 22.1 brahmacārī jitakrodhastrirātraṃ yadi tiṣṭhati /
KūPur, 1, 35, 27.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
KūPur, 2, 14, 58.2 adhīyīta śucau deśe brahmacārī samāhitaḥ //
KūPur, 2, 32, 16.1 kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī /
KūPur, 2, 33, 22.1 pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
KūPur, 2, 34, 22.1 ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 19.2 evaṃ gṛhastho yuktātmā brahmacārī na saṃśayaḥ //
LiPur, 1, 83, 8.2 brahmacārī jitakrodhaḥ śivadhyānaparāyaṇaḥ //
Matsyapurāṇa
MPur, 104, 18.2 brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet /
MPur, 106, 31.1 brahmacārī jitakrodhas trirātraṃ yadi tiṣṭhati /
MPur, 106, 43.1 atha saṃdhyāvaṭe ramye brahmacārī jitendriyaḥ /
Suśrutasaṃhitā
Su, Sū., 29, 73.2 japedvānyatamaṃ vede brahmacārī samāhitaḥ //
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Viṣṇupurāṇa
ViPur, 3, 9, 1.3 gurugehe vasedbhūpa brahmacārī samāhitaḥ //
Bhāratamañjarī
BhāMañj, 13, 1637.1 brāhmaṇaḥ śrotriyaścāhaṃ brahmacārī jitendriyaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 14.0 brahmacārītyuktaṃ nivṛttastrīsaṅgaparam //
SarvSund zu AHS, Utt., 39, 64.2, 2.0 payasā vā brahmacārī pibet //
Ānandakanda
ĀK, 1, 15, 25.1 vamanādyairviśuddhāṅgo brahmacārī jitendriyaḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 61.1 brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ /