Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): study, śiṣya, adhyāya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13588
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṛtaprātarāśasyāparāhṇe 'parājitāyāṃ diśi // (1) Par.?
hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam // (2) Par.?
caritaṃ bho 3 iti pratyukte // (3) Par.?
paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya // (4) Par.?
upariṣṭād daśāḥ kṛtvā yathā na saṃbhraśyeta // (5) Par.?
trirātraṃ samidādhānaṃ bhikṣācaraṇam adhaḥśayyāṃ guruśuśrūṣāṃ cākurvan vāgyato 'pramatto 'raṇye devakule 'gnihotre vopavasasveti // (6) Par.?
atra haike tān eva niyamāṃs tiṣṭhato rātryām evopadiśanti // (7) Par.?
ācāryo 'māṃsāśī brahmacārī // (8) Par.?
trirātre nirvṛtte rātryāṃ vā grāmān niṣkrāman naitān īkṣetānadhyāyān // (9) Par.?
piśitāmaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanīm apahastakān śmaśānaṃ sarvāṇi ca śavarūpāṇi yāny āsye na praviśeyuḥ svasya vāsān nirasan // (10) Par.?
prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati // (11) Par.?
udita āditye 'nuvācanadharmeṇa vāgyatāyoṣṇīṣiṇe 'nvāha // (12) Par.?
mahānāmnīṣv evaiṣa niyamaḥ // (13) Par.?
athottareṣu prakaraṇeṣu svādhyāyam eva kurvata ācāryasyetaraḥ śṛṇoti // (14) Par.?
uṣṇīṣaṃ bhājanaṃ dakṣiṇāṃ gāṃ dadāti // (15) Par.?
tvaṃ tam ity uccā divīti ca praṇavena vā sarvam // (16) Par.?
atra haike vaiśvadevaṃ caruṃ kurvate sarveṣu prakaraṇeṣu // (17) Par.?
yathāparīttam iti māṇḍūkeyaḥ // (18) Par.?
Duration=0.030728101730347 secs.