Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 72.2 śiśavaścābhirūpāśca jaṭilā brahmacāriṇaḥ //
MBh, 1, 2, 116.1 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 2, 126.7 ṛśyaśṛṅgasya caritaṃ kaumārabrahmacāriṇaḥ /
MBh, 1, 13, 9.2 brahmacārī yatāhārastapasyugre rataḥ sadā //
MBh, 1, 24, 6.2 mekhalājinadaṇḍena brahmacārīti lakṣayet /
MBh, 1, 41, 12.2 ṛddho bhavān brahmacārī yo nastrātum ihecchati /
MBh, 1, 55, 21.19 vedādhyayanasampannāste 'bhavan brahmacāriṇaḥ /
MBh, 1, 57, 68.44 parāśaro brahmacārī prajārthī mama vaṃśadhṛt /
MBh, 1, 59, 45.2 brahmacārī ratiguṇaḥ suparṇaścaiva saptamaḥ //
MBh, 1, 60, 42.2 surāṇāṃ cāpi medhāvī brahmacārī yatavrataḥ /
MBh, 1, 71, 38.1 sa brahmacārī ca tapodhanaśca sadotthitaḥ karmasu caiva dakṣaḥ /
MBh, 1, 86, 2.3 mṛdur dānto dhṛtimān apramattaḥ svādhyāyaśīlaḥ sidhyati brahmacārī //
MBh, 1, 86, 17.8 nityasnāyī brahmacārī gṛhastho vanago muniḥ /
MBh, 1, 86, 17.11 dvātriṃśataṃ gṛhasthasya amitaṃ brahmacāriṇaḥ /
MBh, 1, 96, 6.9 brahmacārīti bhīṣmo hi vṛthaiva prathito bhuvi /
MBh, 1, 114, 47.1 brahmacārī bahuguṇaḥ suparṇaśceti viśrutaḥ /
MBh, 1, 122, 25.1 brahmacārī vinītātmā jaṭilo bahulāḥ samāḥ /
MBh, 1, 145, 4.3 bhaikṣaṃ carantastu sadā jaṭilā brahmacāriṇaḥ /
MBh, 1, 152, 19.17 vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ /
MBh, 1, 154, 4.1 tasyāṃ saṃsaktamanasaḥ kaumārabrahmacāriṇaḥ /
MBh, 1, 175, 1.3 brahmarūpadharāḥ pārthā jaṭilā brahmacāriṇaḥ /
MBh, 1, 175, 3.1 tān ūcur brāhmaṇā rājan pāṇḍavān brahmacāriṇaḥ /
MBh, 3, 100, 5.2 bharadvājāśrame caiva niyatā brahmacāriṇaḥ /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 197, 36.1 brahmacārī ca vedān yo 'dhīyīta dvijottamaḥ /
MBh, 3, 209, 18.1 brahmacārī yatātmā ca satataṃ vipulavrataḥ /
MBh, 4, 1, 2.43 proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā /
MBh, 4, 2, 20.31 brahmacārī vrate yuktaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 5, 57, 1.2 kṣatratejā brahmacārī kaumārād api pāṇḍavaḥ /
MBh, 6, 15, 2.2 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 6, BhaGī 6, 14.1 praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ /
MBh, 6, 115, 1.3 balinā devakalpena gurvarthe brahmacāriṇā //
MBh, 7, 57, 53.2 vṛṣadhvajāya piṅgāya jaṭine brahmacāriṇe //
MBh, 7, 57, 74.1 tataḥ pārśvād vṛṣāṅkasya brahmacārī nyavartata /
MBh, 8, 24, 47.2 durvāraṇāya śukrāya brahmaṇe brahmacāriṇe //
MBh, 9, 37, 29.1 śṛṇu maṅkaṇakasyāpi kaumārabrahmacāriṇaḥ /
MBh, 9, 53, 6.1 atraiva brāhmaṇī siddhā kaumārabrahmacāriṇī /
MBh, 10, 7, 4.2 khaṭvāṅgadhāriṇaṃ muṇḍaṃ jaṭilaṃ brahmacāriṇam //
MBh, 10, 7, 7.1 śukraṃ viśvasṛjaṃ brahma brahmacāriṇam eva ca /
MBh, 10, 15, 7.2 na śakyam āvartayituṃ brahmacārivratād ṛte //
MBh, 10, 15, 9.1 brahmacārī vratī cāpi duravāpam avāpya tat /
MBh, 10, 15, 10.1 satyavratadharaḥ śūro brahmacārī ca pāṇḍavaḥ /
MBh, 10, 18, 9.1 tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam /
MBh, 11, 23, 39.1 kiranti ca citām ete jaṭilā brahmacāriṇaḥ /
MBh, 12, 15, 12.1 brahmacārī gṛhasthaśca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 15, 37.1 na brahmacāryadhīyīta kalyāṇī gaur na duhyate /
MBh, 12, 28, 55.1 sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ /
MBh, 12, 35, 3.1 sūryeṇābhyudito yaśca brahmacārī bhavatyuta /
MBh, 12, 61, 19.1 brahmacārī vratī nityaṃ nityaṃ dīkṣāparo vaśī /
MBh, 12, 61, 21.2 eṣo ''śramapadas tāta brahmacāriṇa iṣyate //
MBh, 12, 65, 4.2 nityaṃ dharmaṃ kṣatriyo brahmacārī cared eko hyāśramaṃ dharmakāmaḥ //
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 76, 28.2 dharmī gṛhī vā rājā vā brahmacāryatha vā punaḥ //
MBh, 12, 111, 13.1 ye tapaśca tapasyanti kaumārabrahmacāriṇaḥ /
MBh, 12, 124, 58.2 sa śakro brahmacārī ca yastvayā copaśikṣitaḥ /
MBh, 12, 159, 49.2 brahmacārī cared bhaikṣaṃ svakarmodāharanmuniḥ //
MBh, 12, 159, 56.1 kāle caturthe bhuñjāno brahmacārī vratī bhavet /
MBh, 12, 162, 39.2 sabrahmacārī taddeśyaḥ sakhā tasyaiva supriyam /
MBh, 12, 183, 10.5 brahmacārī na kāmasukheṣvātmānam avadadhāti /
MBh, 12, 185, 22.1 ye gurūn upasevante niyatā brahmacāriṇaḥ /
MBh, 12, 186, 11.2 ananyastrījanaḥ prājño brahmacārī tathā bhavet //
MBh, 12, 189, 11.1 yathā nivartate karma japato brahmacāriṇaḥ /
MBh, 12, 213, 18.1 kāmakrodhau vaśe kṛtvā brahmacārī jitendriyaḥ /
MBh, 12, 221, 37.1 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ /
MBh, 12, 234, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 12, 234, 16.1 āyuṣastu caturbhāgaṃ brahmacāryanasūyakaḥ /
MBh, 12, 234, 25.1 yāṃstu gandhān rasān vāpi brahmacārī na sevate /
MBh, 12, 234, 26.1 ye kecid vistareṇoktā niyamā brahmacāriṇaḥ /
MBh, 12, 260, 13.2 gṛhastho brahmacārī ca ubhau tāvapi gacchataḥ //
MBh, 12, 262, 20.2 gṛham evābhisaṃśritya tato 'nye brahmacāriṇaḥ //
MBh, 12, 286, 30.1 adhītya vedāṃstapasā brahmacārī yajñāñ śaktyā saṃnisṛjyeha pañca /
MBh, 12, 321, 1.2 gṛhastho brahmacārī vā vānaprastho 'tha bhikṣukaḥ /
MBh, 13, 17, 72.1 brahmacārī lokacārī sarvacārī sucāravit /
MBh, 13, 17, 171.1 yaḥ paṭheta śucir bhūtvā brahmacārī jitendriyaḥ /
MBh, 13, 23, 23.1 vaiśvadevaṃ ca ye mūḍhā viprāya brahmacāriṇe /
MBh, 13, 26, 13.2 brahmacārī jitakrodhaḥ satyasaṃdhastvahiṃsakaḥ //
MBh, 13, 26, 22.2 brahmacārī jitakrodhastrirātrānmucyate bhavāt //
MBh, 13, 27, 68.1 vānaprasthair gṛhasthaiśca yatibhir brahmacāribhiḥ /
MBh, 13, 31, 57.1 sa brahmacārī viprarṣiḥ śrīmān gṛtsamado 'bhavat /
MBh, 13, 59, 15.1 annāni prātaḥsavane niyatā brahmacāriṇaḥ /
MBh, 13, 74, 34.2 ā janmamaraṇād yastu brahmacārī bhaved iha /
MBh, 13, 74, 37.2 bibheti hi yathā śakro brahmacāripradharṣitaḥ /
MBh, 13, 90, 22.1 atharvaśiraso 'dhyetā brahmacārī yatavrataḥ /
MBh, 13, 93, 5.2 sadopavāsī ca bhaved brahmacārī tathaiva ca //
MBh, 13, 107, 53.2 brahmacārī ca nityaṃ syāt pādaṃ pādena nākramet //
MBh, 13, 110, 24.1 sadā triṣavaṇasnāyī brahmacāryanasūyakaḥ /
MBh, 13, 110, 85.1 amāṃsāśī brahmacārī sarvabhūtahite rataḥ /
MBh, 13, 127, 48.2 jaṭilo brahmacārī ca kimartham asi nityadā //
MBh, 13, 128, 7.1 jaṭilo brahmacārī ca lokānāṃ hitakāmyayā /
MBh, 14, 26, 16.2 brahmabhūtaścaraṃl loke brahmacārī bhavatyayam //
MBh, 14, 33, 1.3 vipro 'smi mukto 'smi vanecaro 'smi gṛhasthadharmā brahmacārī tathāsmi //
MBh, 14, 35, 10.4 chāyābhūtāya dāntāya yataye brahmacāriṇe //
MBh, 14, 45, 13.1 gṛhastho brahmacārī ca vānaprastho 'tha bhikṣukaḥ /
MBh, 14, 46, 7.2 bhāvena niyataḥ kurvan brahmacārī praśasyate //
MBh, 14, 46, 17.1 gṛhastho brahmacārī ca vānaprastho 'thavā punaḥ /