Occurrences

Pāraskaragṛhyasūtra

Pāraskaragṛhyasūtra
PārGS, 1, 2, 13.0 tato brāhmaṇabhojanam //
PārGS, 1, 3, 11.0 brāhmaṇaśceddakṣiṇaṃ prathamam //
PārGS, 1, 4, 8.1 tisro brāhmaṇasya varṇānupūrvyeṇa //
PārGS, 1, 8, 15.1 gaur brāhmaṇasya varaḥ //
PārGS, 1, 10, 5.1 tato brāhmaṇabhojanam //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.4 candra prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai gṛhaghnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 2.5 gandharva prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai yaśoghnī tanūs tām asyai nāśaya svāheti //
PārGS, 1, 12, 5.0 śeṣam adbhiḥ praplāvya tato brāhmaṇabhojanam //
PārGS, 1, 15, 9.0 tato brāhmaṇabhojanam //
PārGS, 1, 16, 6.3 brahmāyuṣmat tad brāhmaṇair āyuṣmat tena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 10.0 pratidiśaṃ pañca brāhmaṇān avasthāpya brūyād imam anuprāṇiteti //
PārGS, 1, 17, 1.0 daśamyām utthāpya brāhmaṇān bhojayitvā pitā nāma karoti //
PārGS, 1, 17, 4.0 śarma brāhmaṇasya varma kṣatriyasya gupteti vaiśyasya //
PārGS, 1, 19, 13.0 annaparyāyo vā tato brāhmaṇabhojanam annaparyāya vā tato brāhmaṇabhojanam //
PārGS, 1, 19, 13.0 annaparyāyo vā tato brāhmaṇabhojanam annaparyāya vā tato brāhmaṇabhojanam //
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 2, 1.0 aṣṭavarṣaṃ brāhmaṇam upanayed garbhāṣṭame vā //
PārGS, 2, 2, 5.0 brāhmaṇānbhojayettaṃ ca paryuptaśirasamalaṃkṛtamānayanti //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 5, 2.0 bhavatpūrvāṃ brāhmaṇo bhikṣeta //
PārGS, 2, 5, 17.0 aiṇeyam ajinam uttarīyaṃ brāhmaṇasya //
PārGS, 2, 5, 21.0 mauñjī raśanā brāhmaṇasya //
PārGS, 2, 5, 25.0 pālāśo brāhmaṇasya daṇḍaḥ //
PārGS, 2, 5, 27.0 audumbaro vaiśyasya keśasaṃmito brāhmaṇasya lalāṭasaṃmitaḥ kṣatriyasya ghrāṇasaṃmito vaiśyasya sarve vā sarveṣām //
PārGS, 2, 5, 35.0 ā ṣoḍaśādvarṣādbrāhmaṇasya nātītaḥ kālo bhavati //
PārGS, 2, 9, 11.0 uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti //
PārGS, 2, 13, 8.0 tato brāhmaṇabhojanam //
PārGS, 2, 14, 26.0 tato brāhmaṇabhojanam //
PārGS, 2, 15, 10.0 tato brāhmaṇabhojanam //
PārGS, 2, 16, 6.0 tato brāhmaṇabhojanam //
PārGS, 2, 17, 19.0 saṃsthite karmaṇi brāhmaṇānbhojayetsaṃsthite karmaṇi brāhmaṇānbhojayet //
PārGS, 2, 17, 19.0 saṃsthite karmaṇi brāhmaṇānbhojayetsaṃsthite karmaṇi brāhmaṇānbhojayet //
PārGS, 3, 1, 7.0 tato brāhmaṇabhojanam //
PārGS, 3, 4, 12.2 annaṃ ca tvā brāhmaṇaśca paścime sandhau gopāyetāmiti //
PārGS, 3, 4, 19.0 tato brāhmaṇabhojanam //
PārGS, 3, 5, 5.0 tato brāhmaṇabhojanam //
PārGS, 3, 9, 8.0 sarvāsāṃ payasi pāyasaṃ śrapayitvā brāhmaṇān bhojayet //
PārGS, 3, 10, 48.0 ekādaśyāmayugmānbrāhmaṇānbhojayitvā māṃsavat //
PārGS, 3, 10, 54.0 aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyāt //
PārGS, 3, 14, 8.0 aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn //