Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): travelling, making a journey

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13883
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rathārohaṇam // (1) Par.?
yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati // (2) Par.?
rathantaramasīti dakṣiṇam // (3) Par.?
bṛhadasītyuttaram // (4) Par.?
vāmadevyamasīti kūbarīm // (5) Par.?
hastenopasthamabhimṛśati aṅkau nyaṅkāvabhito rathaṃ yau dhvāntaṃ vātāgram anusaṃcarantam / (6.1) Par.?
dūrehetir indriyavān patatri te no 'gnayaḥ paprayaḥ pārayantviti // (6.2) Par.?
namo māṇicarāyeti dakṣiṇaṃ dhuryaṃ prājati // (7) Par.?
aprāpya devatāḥ pratyavarohetsaṃprati brāhmaṇān madhye gā abhikramya pitṝn // (8) Par.?
na strībrahmacāriṇau sārathī syātām // (9) Par.?
muhūrtam atīyāya japed iha ratir iha ramadhvam // (10) Par.?
eke māstv iha ratir iti ca // (11) Par.?
sa yadi durbalo rathaḥ syāt tam āsthāya japed ayaṃ vām aśvinā ratho mā durge māstaroriṣad iti // (12) Par.?
sa yadi bhramyāt stambham upaspṛśya bhūmiṃ vā japed eṣa vām aśvinā ratho mā durge māstaroriṣad iti // (13) Par.?
tasya na kācanārttirna riṣṭirbhavati // (14) Par.?
yātvādhvānaṃ vimucya rathaṃ yavasodake dāpayed eṣa u ha vāhanasyāpahnava iti śruteḥ // (15) Par.?
Duration=0.035336971282959 secs.