Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 28, 2.0 pra devaṃ devyā dhiyā bharatā jātavedasam havyā no vakṣad ānuṣag iti gāyatrīm brāhmaṇasyānubrūyāt //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 36, 6.0 tasmād yo brāhmaṇo bahvṛco vīryavān syāt so 'syāchāvākīyāṃ kuryāt tenaiva sāhīnā bhavati //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 3, 45, 8.0 tam āptvābruvaṃs tiṣṭhasva no'nnādyāyeti sa nety abravīt kathaṃ vas tiṣṭheyeti tān īkṣataiva tam abruvan brāhmaṇena ca naś chandobhiś ca sayug bhūtvānnādyāya tiṣṭhasveti tatheti tasmāddhāpyetarhi yajñaḥ sayug bhūtvā devebhyo havyaṃ vahati brāhmaṇena ca chandobhiś ca //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 23, 9.0 yam brāhmaṇam anūcānaṃ yaśo narcched iti ha smāhāraṇyam paretya darbhastambān udgrathya dakṣiṇato brahmāṇam upaveśya caturhotṝn vyācakṣīta //
AB, 5, 27, 5.0 athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 5, 33, 3.0 te haike brahmāṇa upākṛte prātaranuvāke stomabhāgāñ japitvā bhāṣamāṇā upāsate taddhaitad uvāca brāhmaṇa upākṛte prātaranuvāke brahmāṇam bhāṣamāṇaṃ dṛṣṭvārdham asya yajñasyāntaragur iti tad yathaikapāt puruṣo yann ekataścakro vā ratho vartamāno bhreṣaṃ nyety evam eva sa yajño bhreṣaṃ nyeti yajñasya bhreṣam anu yajamāno bhreṣaṃ nyeti //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 3.0 taṃ kṣatram ananvāpya nyavartatāyudhebhyo ha smāsya vijamānaḥ parāṅ evaity athainam brahmānvait tam āpnot tam āptvā parastān nirudhyātiṣṭhat sa āptaḥ parastān niruddhas tiṣṭhañ jñātvā svāny āyudhāni brahmopāvartata tasmāddhāpy etarhi yajño brahmaṇy eva brāhmaṇeṣu pratiṣṭhitaḥ //
AB, 7, 20, 1.0 athāto devayajanasyaiva yācñyas tad āhur yad brāhmaṇo rājanyo vaiśyo dīkṣiṣyamāṇaṃ kṣatriyaṃ devayajanaṃ yācati kaṃ kṣatriyo yāced iti //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 25, 2.0 yathaivaitad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanty evam evaitat kṣatriyasyāvedayet purohitasyārṣeyeṇeti //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na vā anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 22, 2.0 sa hovācālopāṅgo daśa nāgasahasrāṇi daśa dāsīsahasrāṇi dadāmi te brāhmaṇopa māsmin yajñe hvayasveti //
AB, 8, 22, 7.0 daśa nāgasahasrāṇi dattvātreyo 'vacatnuke śrāntaḥ pārikuṭān praipsad dānenāṅgasya brāhmaṇaḥ //
AB, 8, 23, 4.2 yasmin sahasram brāhmaṇā badvaśo gā vibhejire //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 11.0 tasmād evaṃ viduṣe brāhmaṇāyaivaṃ cakruṣe na kṣatriyo druhyen ned rāṣṭrād avapadyeya ned vā mā prāṇo jahad iti jahad iti //
AB, 8, 24, 2.0 na ha vā apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 25, 2.0 ayuvamāry asya rāṣṭram bhavati nainam purāyuṣaḥ prāṇo jahāty ā jarasaṃ jīvati sarvam āyur eti na punar mriyate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 25, 4.0 tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 2.0 tasya rājā mitram bhavati dviṣantam apabādhate yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //
AB, 8, 27, 3.0 kṣatreṇa kṣatraṃ jayati balena balam aśnute yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitas tasmai viśaḥ saṃjānate sammukhā ekamanaso yasyaivaṃ vidvān brāhmaṇo rāṣṭragopaḥ purohitaḥ //