UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12826
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnihotrī duhyamānopaviśet kiṃ tatra karma kā prāyaścittir iti // (1)
Par.?
tām u haike yajuṣotthāpayanti // (2)
Par.?
avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati // (3)
Par.?
tām utthāpayanty ud asthād devy aditir iti // (4)
Par.?
iyaṃ vai devy aditiḥ // (5)
Par.?
imām evāsmai tad utthāpayanti // (6) Par.?
āyur yajñapatāv adhād ity āyur evāsmiṃs tad dadhati // (7)
Par.?
indrāya kṛṇvatī bhāgam itīndriyam evāsmiṃs tad dadhati // (8)
Par.?
mitrāya varuṇāya ceti prāṇāpānau nvai mitrāvaruṇau prāṇāpānāv evāsmiṃs tad dadhati // (9)
Par.?
tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ // (10)
Par.?
Duration=0.10555791854858 secs.