Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 14.0 kṛtvā prastaraṃ nidadhāti pṛthivyāḥ saṃpṛcaḥ pāhi iti //
BaudhŚS, 1, 3, 7.1 teṣu sāṃnāyyatapanīm adhiśrayati dyaur asi pṛthivy asi viśvadhāyā asi parameṇa dhāmnā dṛṃhasva mā hvār iti //
BaudhŚS, 1, 6, 8.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 7, 2.0 athainat purastāt pratīcīnagrīvam uttaralomopastṛṇāti adityās tvag asi prati tvā pṛthivī vettviti //
BaudhŚS, 1, 8, 7.0 taṃ dakṣiṇeṣāṃ kapālānāṃ madhyamenābhyupadadhāti dhruvam asi pṛthivīṃ dṛṃhāyur dṛṃha prajāṃ dṛṃha sajātān asmai yajamānāya paryūheti //
BaudhŚS, 1, 10, 15.0 atha vedam ādatte 'yaṃ vedaḥ pṛthivīm anvavindad guhā satīṃ gahane gahvareṣu sa vindatu yajamānāya lokam acchidraṃ yajñaṃ bhūrikarmā karotviti //
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 10, 16.0 vedena vediṃ triḥ saṃmārṣṭi vedena vediṃ vividuḥ pṛthivīm sā paprathe pṛthivī pārthivāni garbhaṃ bibharti bhuvaneṣv antas tato yajño jāyate viśvadānir iti // //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 6.0 apahato 'raruḥ pṛthivyā ity ādatte //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 11.0 apahato 'raruḥ pṛthivyai devayajanyā ity ādatte //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 16.0 apahato 'raruḥ pṛthivyā adevayajana ity ādatte //
BaudhŚS, 1, 11, 22.0 atha karaṇaṃ japatīmāṃ narāḥ kṛṇuta vedim etya vasumatīṃ rudravatīm ādityavatīm divo nābhā pṛthivyā yathāyaṃ yajamāno na riṣyed iti //
BaudhŚS, 1, 11, 28.0 atha pratīcīṃ sphyena vediṃ yoyupyate dhā asi svadhā asi urvī cāsi vasvī cāsi purā krūrasya visṛpo virapśin udādāya pṛthivīṃ jīradānur yām airayañcandramasi svadhābhis tāṃ dhīrāso anudṛśya yajanta iti //
BaudhŚS, 1, 12, 13.0 athaitāni sruksaṃmārjanāny adbhiḥ saṃsparśya gārhapatye 'nupraharati divaḥ śilpam avatataṃ pṛthivyāḥ kakudbhiḥ śritaṃ tena vayaṃ sahasravalśena sapatnaṃ nāśayāmasi svāheti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 1, 14, 13.0 pratyajya kapālāny udvāsayatīrā bhūtiḥ pṛthivyai raso motkramīd iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 21, 4.0 atha prāṅ etya dhruvām āpyāyayaty āpyāyatāṃ dhruvā ghṛtena yajñaṃ yajñaṃ prati devayadbhyaḥ sūryāyā ūdho 'dityā upasthe urudhārā pṛthivī yajñe asmin iti //
BaudhŚS, 2, 6, 6.0 uddhanyamānam asyā amedhyam apa pāpmānaṃ yajamānasya hantu śivā naḥ santu pradiśaś catasraḥ śaṃ no mātā pṛthivī tokasāteti //
BaudhŚS, 2, 6, 14.0 vaiśvānarasya rūpam pṛthivyāṃ parisrasā //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 3, 15.0 viśvāyur asi pṛthivīṃ dṛṃheti madhyamam //
BaudhŚS, 4, 4, 13.0 tam uttareṇāhavanīyaṃ tiṣṭhan parāñcaṃ prokṣati pṛthivyai tvā antarikṣāya tvā dive tvā iti //
BaudhŚS, 4, 4, 30.0 ucchrayati ud divaṃ stabhāna antarikṣaṃ pṛṇa pṛthivīm upareṇa dṛṃha iti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 55.0 sampragṛhya padaḥ prakṣālayati śuddhāś caritrāḥ śam adbhyaḥ śam oṣadhībhyaḥ śaṃ pṛthivyā iti //
BaudhŚS, 4, 10, 12.0 ekādaśānūyājān iṣṭvodaṅṅ atyākramya juhvāṃ svarum avadhāya purastāt pratyaṅ tiṣṭhañ juhoti divaṃ te dhūmo gacchatu antarikṣam arciḥ pṛthivīṃ bhasmanā pṛṇasva svāheti //
BaudhŚS, 18, 16, 7.0 atha vaiyāghryāv upānahāv upamuñcate dyaur asīti dakṣiṇe pāde pṛthivy asīty uttare //