Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 58, 50.2 padmanābhaḥ surārighnaḥ pṛthucārvañcitekṣaṇaḥ /
MBh, 1, 68, 13.93 pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān /
MBh, 1, 68, 13.93 pṛthvaṃsaḥ pṛthuvakṣāśca chattrākāraśirā mahān /
MBh, 1, 93, 14.3 ṣaḍunnatāṃ supārśvoruṃ pṛthupañcasamāyatām /
MBh, 1, 94, 4.1 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 113, 30.3 tvatkṛte 'haṃ pṛthuśroṇi gaccheyaṃ putriṇāṃ gatim /
MBh, 1, 117, 23.19 ajātaśatrur dharmātmā pṛthvaiśvaryābhipūjitaḥ //
MBh, 1, 119, 37.2 tvacaṃ naivāsya bibhiduḥ sāratvāt pṛthuvakṣasaḥ //
MBh, 1, 126, 3.1 kanyāgarbhaḥ pṛthuyaśāḥ pṛthāyāḥ pṛthulocanaḥ /
MBh, 1, 140, 10.2 māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam //
MBh, 1, 165, 12.5 pṛthubhiḥ pañcabhī raṅgaiḥ samāvṛttāṃ ṣaḍāyatām /
MBh, 1, 165, 12.7 pṛthūnyetāni śasyante dhenūnāṃ pañca sūribhiḥ /
MBh, 1, 165, 13.1 ṣaḍāyatāṃ supārśvoruṃ tripṛthuṃ pañcasaṃvṛtām /
MBh, 1, 165, 14.4 saṃbhṛtobhayapārśvorūṃ dīrghavālāṃ pṛthūdarām /
MBh, 1, 178, 12.1 tathaiva pārthāḥ pṛthubāhavaste vīrau yamau caiva mahānubhāvau /
MBh, 1, 178, 15.5 kirīṭahārāṅgadacakravālair vibhūṣitāṅgāḥ pṛthubāhavaste /
MBh, 1, 178, 17.23 kambugrīvaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 1, 180, 16.2 tasthau samīpe puruṣarṣabhasya pārthasya pārthaḥ pṛthudīrghabāhuḥ /
MBh, 1, 183, 3.1 tatropaviṣṭaṃ pṛthudīrghabāhuṃ dadarśa kṛṣṇaḥ saharauhiṇeyaḥ /
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 206, 27.1 paritrāṇaṃ ca kartavyam ārtānāṃ pṛthulocana /
MBh, 1, 213, 18.6 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī /
MBh, 1, 218, 8.1 tasyāstīkṣṇena bhallena pṛthudhāreṇa pāṇḍavaḥ /
MBh, 2, 2, 2.2 dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ //
MBh, 2, 41, 3.2 tam eva punar ādātum icchat pṛthuyaśā hariḥ //
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 3, 42, 26.2 paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ //
MBh, 3, 61, 23.1 yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana /
MBh, 3, 61, 42.2 āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ //
MBh, 3, 61, 43.2 śīlavān susamācāraḥ pṛthuśrīr dharmavicchuciḥ //
MBh, 3, 69, 12.2 varjitāṃllakṣaṇair hīnaiḥ pṛthuprothān mahāhanūn /
MBh, 3, 119, 13.1 vyūḍhottarāṃsān pṛthulohitākṣān nemān sma pṛcchan sa śṛṇoti nūnam /
MBh, 3, 157, 27.1 lohitākṣaḥ pṛthuvyaṃso mattavāraṇavikramaḥ /
MBh, 3, 186, 14.1 ya eṣa pṛthudīrghākṣaḥ pītavāsā janārdanaḥ /
MBh, 3, 273, 23.1 tṛtīyena tu bāṇena pṛthudhāreṇa bhāsvatā /
MBh, 3, 277, 26.1 tāṃ sumadhyāṃ pṛthuśroṇīṃ pratimāṃ kāñcanīm iva /
MBh, 4, 35, 18.2 kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ //
MBh, 4, 38, 26.1 vipāṭhāḥ pṛthavaḥ kasya gārdhrapatrāḥ śilāśitāḥ /
MBh, 4, 38, 28.1 kasyeme pṛthavo dīrghāḥ sarvapāraśavāḥ śarāḥ /
MBh, 4, 38, 49.1 ye ceme pṛthavo dīrghāścandrabimbārdhadarśanāḥ /
MBh, 4, 38, 53.1 ye tvime niśitāḥ pītāḥ pṛthavo dīrghavāsasaḥ /
MBh, 4, 56, 21.1 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 8.1 tato bhallena mahatā pṛthudhāreṇa pāṇḍavaḥ /
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 41.1 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam /
MBh, 5, 192, 14.1 mantribhir mantritaṃ sārdhaṃ tvayā yat pṛthulocana /
MBh, 6, 50, 35.2 khaḍgena pṛthunā madhye bhānumantam athācchinat //
MBh, 6, 55, 122.1 vegena sātīva pṛthupravāhā prasusrutā bhairavārāvarūpā /
MBh, 7, 40, 15.1 te ghorā raudrakarmāṇo vipāṭhāḥ pṛthavaḥ śitāḥ /
MBh, 7, 50, 71.1 sa dīrghabāhuḥ pṛthvaṃso dīrgharājīvalocanaḥ /
MBh, 7, 67, 67.2 bibheda hṛdi bāṇena pṛthudhāreṇa pāṇḍavaḥ //
MBh, 7, 74, 7.2 snāyunaddhāḥ suparvāṇaḥ pṛthavo dīrghagāminaḥ //
MBh, 7, 82, 30.1 nakulaste sutaṃ rājan vikarṇaṃ pṛthulocanam /
MBh, 7, 132, 32.1 patiḥ kurūṇāṃ gajasiṃhagāmī viśālavakṣāḥ pṛthulohitākṣaḥ /
MBh, 7, 172, 64.1 varadaṃ pṛthucārvaṅgyā pārvatyā sahitaṃ prabhum /
MBh, 8, 51, 78.2 patim anyaṃ pṛthuśroṇi vṛṇīṣva mitabhāṣiṇi //
MBh, 8, 66, 38.1 sa vatsadantaiḥ pṛthupīnavakṣāḥ samācitaḥ smādhirathir vibhāti /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 44, 103.2 pṛthvakṣā nīlakaṇṭhāśca tathā parighabāhavaḥ //
MBh, 9, 47, 44.1 sābravīt pṛthutāmrākṣī devaṃ saptarṣisaṃsadi /
MBh, 9, 47, 57.3 dṛṣṭvāpsarasam āyāntīṃ ghṛtācīṃ pṛthulocanām //
MBh, 9, 63, 37.2 vināśaṃ yāsyati kṣipraṃ kalyāṇī pṛthulocanā //
MBh, 12, 102, 16.2 unnatāṃsāḥ pṛthugrīvā vikaṭāḥ sthūlapiṇḍikāḥ //
MBh, 12, 247, 3.1 bhūmeḥ sthairyaṃ pṛthutvaṃ ca kāṭhinyaṃ prasavātmatā /
MBh, 12, 331, 26.2 svāsyau pṛthulalāṭau ca suhanū subhrunāsikau //
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 83, 45.1 tad ebhyaḥ praṇatebhyastvaṃ devebhyaḥ pṛthulocana /
MBh, 14, 55, 12.2 jagrāhāśrūṇi suśroṇī kareṇa pṛthulocanā /
MBh, 14, 56, 20.1 saudāsavacanaṃ śrutvā tataḥ sā pṛthulocanā /
MBh, 14, 82, 30.2 na sa tāvat pravekṣyāmi puraṃ te pṛthulocana //
MBh, 14, 85, 15.2 śarair gāṇḍīvanirmuktaiḥ pṛthubhiḥ pārthacoditaiḥ //
MBh, 15, 32, 2.2 draṣṭuṃ kurupateḥ putrān pāṇḍavān pṛthuvakṣasaḥ //
MBh, 15, 32, 5.2 pracaṇḍaghoṇaḥ pṛthudīrghanetras tāmrāyatāsyaḥ kururāja eṣaḥ //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 15, 32, 6.2 pṛthvāyatāṃsaḥ pṛthudīrghabāhur vṛkodaraḥ paśyata paśyatainam //
MBh, 16, 9, 29.1 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ /