Occurrences

Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
Kāṭhakasaṃhitā
KS, 12, 2, 35.0 pṛṣatyāḥ pṛṣadvatsāyā dugdhe bhavati //
KS, 12, 2, 36.0 vaiśvadevī hi pṛṣatī //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 35.0 pṛṣatī gaur dhenur dakṣiṇā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 16.7 marutāṃ pṛṣatīr gaccha vaśā pṛśnir bhūtvā divaṃ gaccha tato no vṛṣṭim āvaha /
Śatapathabrāhmaṇa
ŚBM, 5, 5, 2, 9.1 atha pṛṣatīṃ vicitragarbhām marudbhya ālabhate /
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
Ṛgveda
ṚV, 1, 37, 2.1 ye pṛṣatībhir ṛṣṭibhiḥ sākaṃ vāśībhir añjibhiḥ /
ṚV, 1, 39, 6.1 upo ratheṣu pṛṣatīr ayugdhvam praṣṭir vahati rohitaḥ /
ṚV, 1, 85, 4.2 manojuvo yan maruto ratheṣv ā vṛṣavrātāsaḥ pṛṣatīr ayugdhvam //
ṚV, 1, 85, 5.1 pra yad ratheṣu pṛṣatīr ayugdhvaṃ vāje adrim maruto raṃhayantaḥ /
ṚV, 1, 162, 21.2 harī te yuñjā pṛṣatī abhūtām upāsthād vājī dhuri rāsabhasya //
ṚV, 2, 34, 3.2 hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyavaḥ //
ṚV, 2, 36, 2.1 yajñaiḥ sammiślāḥ pṛṣatībhir ṛṣṭibhir yāmañchubhrāso añjiṣu priyā uta /
ṚV, 3, 26, 4.1 pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata /
ṚV, 5, 55, 6.1 yad aśvān dhūrṣu pṛṣatīr ayugdhvaṃ hiraṇyayān praty atkāṁ amugdhvam /
ṚV, 5, 57, 3.2 kopayatha pṛthivīm pṛśnimātaraḥ śubhe yad ugrāḥ pṛṣatīr ayugdhvam //
ṚV, 5, 58, 6.1 yat prāyāsiṣṭa pṛṣatībhir aśvair vīᄆupavibhir maruto rathebhiḥ /
ṚV, 5, 60, 2.1 ā ye tasthuḥ pṛṣatīṣu śrutāsu sukheṣu rudrā maruto ratheṣu /
ṚV, 8, 7, 28.1 yad eṣām pṛṣatī rathe praṣṭir vahati rohitaḥ /
ṚV, 8, 65, 10.1 dātā me pṛṣatīnāṃ rājā hiraṇyavīnām /
ṚV, 8, 65, 11.1 sahasre pṛṣatīnām adhi ścandram bṛhat pṛthu /
Mahābhārata
MBh, 1, 155, 34.2 praihi māṃ rājñi pṛṣati mithunaṃ tvām upasthitam /
MBh, 1, 155, 47.1 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī /
MBh, 1, 176, 29.23 mātā ca tasyāḥ pṛṣatī haritālamanaḥśilām /
MBh, 7, 1, 26.2 vṛkair iva vane ruddhā pṛṣatī hatayūthapā //
MBh, 11, 9, 11.2 guhābhya iva śailānāṃ pṛṣatyo hatayūthapāḥ //
Rāmāyaṇa
Rām, Ay, 33, 9.2 samīkṣya cīraṃ saṃtrastā pṛṣatī vāgurām iva //