Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 42.2 agrataḥ pṛṣṭhataścaiva diśāsu vidiśāsu ca //
SkPur (Rkh), Revākhaṇḍa, 7, 15.2 kūrmapṛṣṭhopagāṃ devīṃ mahārṇavagatāṃ prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 24.2 viśīrṇaśailaśṛṅgaughā kūrmapṛṣṭhopamābhavat //
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 27.2 te tatpṛṣṭhaṃ samāśritya sthitā lokā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 42, 73.1 etatsarvaṃ samākhyātaṃ yatpṛṣṭhe hi tvayānagha /
SkPur (Rkh), Revākhaṇḍa, 46, 20.2 durgamaṃ merupṛṣṭhaṃ sa līlayaiva gato nṛpa //
SkPur (Rkh), Revākhaṇḍa, 50, 23.1 nākapṛṣṭhe vaset tāvad yāvad ābhūtasamplavam /
SkPur (Rkh), Revākhaṇḍa, 62, 17.2 vikhyāto vasudhāpṛṣṭhe dīrghāyurmānavo bhavet //
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 32.1 apaśyattatra tatraiva pṛṣṭhe lagnaṃ tu dānavam /
SkPur (Rkh), Revākhaṇḍa, 67, 86.3 bhūpṛṣṭhe sakale rājñī bhavasyevaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 107.1 yamaḥ pṛṣṭhasthito nityaṃ śubhāśubhaparīkṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 22.1 āyasasya khurāḥ kāryās tāmrapṛṣṭhāḥ subhūṣitāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 123.3 vindhyena sārddhaṃ tava mārgamadya yāsyāmyahaṃ daṇḍadharasya pṛṣṭhe //
SkPur (Rkh), Revākhaṇḍa, 155, 22.1 ekaḥ putro dharāpṛṣṭhe pitṝṇāmārtināśanaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 13.1 upaviśya bhuvaḥ pṛṣṭhe susvaraṃ mantramuccaran /