Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Dhanurveda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 26, 7.2 sūktaṃ ca pauruṣaṃ japtvā mucyate gurutalpagaḥ //
Arthaśāstra
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
ArthaŚ, 1, 19, 6.1 tripauruṣī pauruṣī caturaṅgulā naṣṭacchāyo madhyāhneti catvāraḥ pūrve divasasyāṣṭabhāgāḥ //
Mahābhārata
MBh, 4, 1, 24.13 hiḍimbaṃ ca mahāvīryaṃ kimmīraṃ cātipauruṣam /
MBh, 5, 75, 6.2 vināśe 'pi sa evāsya saṃdigdhaṃ karma pauruṣam //
MBh, 5, 77, 3.1 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam /
MBh, 12, 292, 42.2 tathaiva pauruṣaṃ liṅgam anumānāddhi paśyati //
MBh, 12, 335, 15.2 tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam //
Manusmṛti
ManuS, 11, 252.2 japitvā pauruṣaṃ sūktaṃ mucyate gurutalpagaḥ //
Rāmāyaṇa
Rām, Yu, 60, 6.1 imāṃ pratijñāṃ śṛṇu śakraśatroḥ suniścitāṃ pauruṣadaivayuktām /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 312.2 saṃtoṣakṣatasattvasattvadayitaḥ saṃsevitaḥ kātarais tasmāt pauruṣamārutena balinā daivādrir unmūlitaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 322.2 kāraṇaṃ bhuktir evaikā saṃtatā yā tripauruṣī //
Kūrmapurāṇa
KūPur, 1, 11, 235.1 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu /
KūPur, 2, 7, 13.2 sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu //
KūPur, 2, 18, 91.1 pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
Liṅgapurāṇa
LiPur, 1, 86, 27.1 prājāpatye tathā brāhme prākṛte pauruṣe tathā /
Matsyapurāṇa
MPur, 58, 33.2 japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak //
MPur, 58, 35.1 vairājyaṃ pauruṣaṃ sūktaṃ sauvarṇaṃ rudrasaṃhitām /
Viṣṇusmṛti
ViSmṛ, 20, 16.1 brahmāyuṣā ca paricchinnaḥ pauruṣo divasaḥ //
ViSmṛ, 65, 15.1 evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 1.2 jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ //
BhāgPur, 2, 10, 3.2 brahmaṇo guṇavaiṣamyādvisargaḥ pauruṣaḥ smṛtaḥ //
BhāgPur, 2, 10, 14.2 athaikaṃ pauruṣaṃ vīryaṃ tridhābhidyata tacchṛṇu //
BhāgPur, 3, 6, 31.2 yo jātas trāyate varṇān pauruṣaḥ kaṇṭakakṣatāt //
BhāgPur, 3, 26, 16.1 prabhāvaṃ pauruṣaṃ prāhuḥ kālam eke yato bhayam /
BhāgPur, 4, 27, 26.2 etāvānpauruṣo dharmo yadārtānanukampate //
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 2, 17.1 sa bibhratpauruṣaṃ dhāma bhrājamāno yathā raviḥ /
BhāgPur, 10, 3, 28.2 rūpaṃ cedaṃ pauruṣaṃ dhyānadhiṣṇyaṃ mā pratyakṣaṃ māṃsadṛśāṃ kṛṣīṣṭhāḥ //
BhāgPur, 11, 7, 22.2 bahvyaḥ santi puraḥ sṛṣṭās tāsāṃ me pauruṣī priyā //
Bhāratamañjarī
BhāMañj, 5, 651.1 dattaṃ vinimayāttena sā rūpaṃ prāpya pauruṣam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 5.2, 14.3 tvatpauruṣī niyoktrī cen na syāttvadbhaktisundarī //
Tantrasāra
TantraS, 1, 4.0 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca //
TantraS, 1, 5.0 pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye //
TantraS, 1, 6.0 tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti //
TantraS, 1, 7.0 tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt //
Tantrāloka
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
Dhanurveda
DhanV, 1, 28.1 prathamaṃ pauruṣaṃ cāpaṃ yuddhacāpaṃ dvitīyakam /
Haribhaktivilāsa
HBhVil, 4, 3.3 pauruṣeṇa tu sūktena tato viṣṇuṃ samarcayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 5.2 kasyaiṣā pauruṣī śaktiḥ ko yāsyati yamālayam //
SkPur (Rkh), Revākhaṇḍa, 51, 42.1 śrīsūktaṃ pauruṣaṃ sūktaṃ pāvamānaṃ vṛṣākapim /