Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9749
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
deśādhvano 'pyatha samāsavikāsayogātsaṃgīyate vidhirayaṃ śivaśāstradṛṣṭaḥ // (1.1) Par.?
vicārito 'yaṃ kālādhvā kriyāśaktimayaḥ prabhoḥ / (2.1) Par.?
mūrtivaicitryajastajjo deśādhvātha nirūpyate // (2.2) Par.?
adhvā samasta evāyaṃ cinmātre sampratiṣṭhitaḥ / (3.1) Par.?
yattatra nahi viśrāntaṃ tan nabhaḥkusumāyate // (3.2) Par.?
saṃviddvāreṇa tatsṛṣṭe śūnye dhiyi marutsu ca / (4.1) Par.?
nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ // (4.2) Par.?
tatrādhvaivaṃ nirūpyo 'yaṃ yatastatprakriyākramam / (5.1) Par.?
anusaṃdadhadeva drāg yogī bhairavatāṃ vrajet // (5.2) Par.?
didṛkṣayaiva sarvārthān yadā vyāpyāvatiṣṭhate / (6.1) Par.?
tadā kiṃ bahunoktena ityuktaṃ spandaśāsane // (6.2) Par.?
jñātvā samastamadhvānaṃ tadīśeṣu vilāpayet / (7.1) Par.?
tān dehaprāṇadhīcakre pūrvavad gālayetkramāt // (7.2) Par.?
tatsamastaṃ svasaṃvittau sā saṃvidbharitātmikā / (8.1) Par.?
upāsyamānā saṃsārasāgarapralayānalaḥ // (8.2) Par.?
śrīmahīkṣottare caitānadhveśān gururabravīt / (9.1) Par.?
brahmānantātpradhānāntaṃ viṣṇuḥ puṃsaḥ kalāntagam // (9.2) Par.?
rudro granthau ca māyāyāmīśaḥ sādākhyagocare / (10.1) Par.?
anāśritaḥ śivastasmādvyāptā tadvyāpakaḥ paraḥ // (10.2) Par.?
evaṃ śivatvamāpannamiti matvā nyarūpyata / (11.1) Par.?
na prakriyāparaṃ jñānamiti svacchandaśāsane // (11.2) Par.?
triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ / (12.1) Par.?
ṣaṭtriṃśattattvasaṃrambhaḥ smṛtirbhedavikalpanā // (12.2) Par.?
avyāhatavibhāgo 'smibhāvo mūlaṃ tu bodhagam / (13.1) Par.?
samastatattvabhāvo 'yaṃ svātmanyevāvibhāgakaḥ // (13.2) Par.?
bodhamadhyaṃ bhavetkiṃcidādhārādheyalakṣaṇam / (14.1) Par.?
tattvabhedavibhāgena svabhāvasthitilakṣaṇam // (14.2) Par.?
bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham / (15.1) Par.?
saṃvidekātmatānītabhūtabhāvapurādikaḥ // (15.2) Par.?
avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ / (16.1) Par.?
śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram // (16.2) Par.?
adhvānaṃ ṣaḍvidhaṃ dhyāyansadyaḥ śivamayo bhavet / (17.1) Par.?
yadyapyamuṣya nāthasya saṃvittyanatirekiṇaḥ // (17.2) Par.?
pūrṇasyordhvādimadhyāntavyavasthā nāsti vāstavī / (18.1) Par.?
tathāpi pratipattṝṇāṃ pratipādayitustathā // (18.2) Par.?
svasvarūpānusāreṇa madhyāditvādikalpanāḥ / (19.1) Par.?
tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ // (19.2) Par.?
tattvaṃ sarvāntarālasthaṃ yatsarvāvaraṇairvṛtam / (20.1) Par.?
tadatra pārthive tattve kathyate bhuvanasthitiḥ // (20.2) Par.?
netā kaṭāharudrāṇāmanantaḥ kāmasevinām / (21.1) Par.?
potārūḍho jalasyāntarmadyapānavighūrṇitaḥ // (21.2) Par.?
sa devaṃ bhairavaṃ dhyāyan nāgaiśca parivāritaḥ / (22.1) Par.?
kālāgnerbhuvanaṃ cordhve koṭiyojanamucchritam // (22.2) Par.?
lokānāṃ bhasmasādbhāvabhayānnordhvaṃ sa vīkṣate / (23.1) Par.?
sa ca vyāptāpi viśvasya yasmātpluṣyannimāṃ bhuvam // (23.2) Par.?
narakebhyaḥ purā vyaktastenāsau tadadho mataḥ / (24.1) Par.?
daśa koṭyo vibhorjvālā tadardhaṃ śūnyamūrdhvataḥ // (24.2) Par.?
tadūrdhve narakādhīśāḥ kramādduḥkhaikavedanāḥ / (25.1) Par.?
adho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ // (25.2) Par.?
avīcikumbhīpākākhyarauravāsteṣvanukramāt / (26.1) Par.?
ekādaśaikādaśa ca daśetyantaḥ śarāgni tat // (26.2) Par.?
pratyekameṣāmekonā koṭirucchritirantaram / (27.1) Par.?
lakṣamatra khavedāsyasaṃkhyānāmantarā sthitiḥ // (27.2) Par.?
kūṣmāṇḍa ūrdhve lakṣonakoṭisthānastadīśitā / (28.1) Par.?
śāstraviruddhācaraṇāt kṛṣṇaṃ ye karma vidadhate // (28.2) Par.?
tatra bhīmairlokapuruṣaiḥ pīḍyante bhogaparyantam / (29.1) Par.?
ye sakṛdapi parameśaṃ śivamekāgreṇa cetasā śaraṇam // (29.2) Par.?
yānti na te narakayujaḥ kṛṣṇaṃ teṣāṃ sukhālpatādāyi / (30.1) Par.?
sahasranavakotsedhamekāntaramatha kramāt // (30.2) Par.?
pātālāṣṭakamekaikamaṣṭame hāṭakaḥ prabhuḥ / (31.1) Par.?
pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ // (31.2) Par.?
siddhīrdadātyasāvevaṃ śrīmadrauravaśāsane / (32.1) Par.?
vratino ye vikarmasthā niṣiddhācārakāriṇaḥ // (32.2) Par.?
dīkṣitā api ye luptasamayā naca kurvate / (33.1) Par.?
prāyaścittāṃstathā tatsthā vāmācārasya dūṣakāḥ // (33.2) Par.?
devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ / (34.1) Par.?
adhaḥsthagāruḍādyanyamantrasevāparāyaṇāḥ // (34.2) Par.?
te hāṭakavibhoragre kiṅkarā vividhātmakāḥ / (35.1) Par.?
te tu tatrāpi deveśaṃ bhaktyā cetparyupāsate // (35.2) Par.?
tadīśatattve līyante kramācca parame śive / (36.1) Par.?
anyathā ye tu vartante tadbhoganiratātmakāḥ // (36.2) Par.?
te kālavahnisaṃtāpadīnākrandaparāyaṇāḥ / (37.1) Par.?
guṇatattve nilīyante tataḥ sṛṣṭimukhe punaḥ // (37.2) Par.?
pātyante mātṛbhirghorayātanaughapurassaram / (38.1) Par.?
adhamādhamadeheṣu nijakarmānurūpataḥ // (38.2) Par.?
mānuṣānteṣu tatrāpi kecinmantravidaḥ kramāt / (39.1) Par.?
mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ // (39.2) Par.?
ityeṣa gaṇavṛttānto nāmnā hulahulādinā / (40.1) Par.?
proktaṃ bhagavatā śrīmadānandādhikaśāsane // (40.2) Par.?
pātālordhve sahasrāṇi viṃśatirbhūkaṭāhakaḥ / (41.1) Par.?
siddhātantre tu pātālapṛṣṭhe yakṣīsamāvṛtam // (41.2) Par.?
bhadrakālyāḥ puraṃ yatra tābhiḥ krīḍanti sādhakāḥ / (42.1) Par.?
tatastamastaptabhūmistataḥśūnyaṃ tato 'hayaḥ // (42.2) Par.?
etāni yātanāsthānaṃ gurumantrādidūṣiṇām / (43.1) Par.?
tato bhūmyūrdhvato meruḥ sahasrāṇi sa ṣoḍaśa // (43.2) Par.?
magnastanmūlavistārastaddvayenordhvavistṛtiḥ / (44.1) Par.?
sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ // (44.2) Par.?
madhyordhvādhaḥ samudvṛttaśarāvacaturaśrakaḥ / (45.1) Par.?
bhairavīyaṃ ca talliṅgaṃ dharaṇī cāsya pīṭhikā // (45.2) Par.?
sarve devā nilīnā hi tatra tatpūjitaṃ sadā / (46.1) Par.?
madhye merusabhā dhātustadīśadiśi ketanam // (46.2) Par.?
jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ / (47.1) Par.?
avaruhya sahasrāṇi manovatyāścaturdaśa // (47.2) Par.?
cakravāṭaścaturdikko meruratra tu lokapāḥ / (48.1) Par.?
amarāvatikendrasya pūrvasyāṃ dakṣiṇena tām // (48.2) Par.?
apsaraḥsiddhasādhyās tāmuttareṇa vināyakāḥ / (49.1) Par.?
tejovatī svadiśyagneḥ purī tāṃ paścimena tu // (49.2) Par.?
viśvedevā viśvakarmā kramāttadanugāśca ye / (50.1) Par.?
yāmyāṃ saṃyamanī tāṃ tu paścimena kramāt sthitāḥ // (50.2) Par.?
mātṛnandā svasaṃkhyātā rudrāstatsādhakāstathā / (51.1) Par.?
kṛṣṇāṅgārā nirṛtiśca tāṃ pūrveṇa piśācakāḥ // (51.2) Par.?
rakṣāṃsi siddhagandharvāstūttareṇottareṇa tām / (52.1) Par.?
vāruṇī śuddhavatyākhyā bhūtaugho dakṣiṇena tām // (52.2) Par.?
uttareṇottareṇaināṃ vasuvidyādharāḥ kramāt / (53.1) Par.?
vāyorgandhavatī tasyā dakṣiṇe kinnarāḥ punaḥ // (53.2) Par.?
vīṇāsarasvatī devī nāradastumburustathā / (54.1) Par.?
mahodayendorguhyāḥ syuḥ paścime 'syāḥ punaḥ punaḥ // (54.2) Par.?
kuberaḥ karmadevāśca tathā tatsādhakā api / (55.1) Par.?
yaśasvinī maheśasya tasyāḥ paścimato hariḥ // (55.2) Par.?
dakṣiṇe dakṣiṇe brahmāśvinau dhanvantariḥ kramāt / (56.1) Par.?
mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā // (56.2) Par.?
antarālagatāstvanyāḥ punaḥ ṣaḍviṃśatiḥ smṛtāḥ / (57.1) Par.?
iṣṭāpūrtaratāḥ puṇye varṣe ye bhārate narāḥ // (57.2) Par.?
te merugāḥ sakṛcchambhuṃ ye vārcanti yathocitam / (58.1) Par.?
meroḥ pradakṣiṇāpyodagdikṣu viṣkambhaparvatāḥ // (58.2) Par.?
mandaro gandhamādaśca vipulo 'tha supārśvakaḥ / (59.1) Par.?
sitapītanīlaraktāste kramātpādaparvatāḥ // (59.2) Par.?
etairbhuvamavaṣṭabhya merustiṣṭhati niścalaḥ / (60.1) Par.?
caitrarathanandanākhye vaibhrājaṃ pitṛvanaṃ vanānyāhuḥ // (60.2) Par.?
raktodamānasasitaṃ bhadraṃ caitaccatuṣṭayaṃ sarasām / (61.1) Par.?
vṛkṣāḥ kadambajambvaśvatthanyagrodhakāḥ kramaśaḥ // (61.2) Par.?
eṣu ca caturṣvacaleṣu trayaṃ trayaṃ kramaśa etadāmnātam / (62.1) Par.?
mervadho lavaṇābdhyantaṃ jambudvīpaḥ samantataḥ // (62.2) Par.?
lakṣamātraḥ sa navadhā jāto maryādaparvataiḥ / (63.1) Par.?
niṣadho hemakūṭaśca himavāndakṣiṇe trayaḥ // (63.2) Par.?
lakṣaṃ sahasranavatistadaśītiriti kramāt / (64.1) Par.?
nīlaḥ śvetastriśṛṅgaśca tāvantaḥ savyataḥ punaḥ // (64.2) Par.?
meroḥ ṣaḍete maryādācalāḥ pūrvāparāyatāḥ / (65.1) Par.?
pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ // (65.2) Par.?
savyottarāyatau tau tu catustriṃśatsahasrakau / (66.1) Par.?
aṣṭāvete tato 'pyanyau dvau dvau pūrvādiṣu kramāt // (66.2) Par.?
jāṭharaḥ kūṭahimavadyātrajārudhiśṛṅgiṇaḥ / (67.1) Par.?
evaṃ sthito vibhāgo 'tra varṣasiddhyai nirūpyate // (67.2) Par.?
samantāccakravāṭādho 'narkendu caturaśrakam / (68.1) Par.?
sahasranavavistīrṇamilākhyaṃ trimukhāyuṣam // (68.2) Par.?
meroḥ paścimato gandhamādo yastasya paścime / (69.1) Par.?
ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam // (69.2) Par.?
meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ / (70.1) Par.?
sahasradaśakāyustatsapañcakulaparvatam // (70.2) Par.?
pūrvapaścimataḥ savyottarataśca kramādime / (71.1) Par.?
dvātriṃśacca catustriṃśatsahasrāṇi nirūpite // (71.2) Par.?
merorudak śṛṅgavānyastadbahiḥ kuruvarṣakam / (72.1) Par.?
cāpavannavasāhasramāyustatra trayodaśa // (72.2) Par.?
kuruvarṣasyottare 'tha vāyavye 'bdhau kramāccharāḥ / (73.1) Par.?
daśa ceti sahasrāṇi dvīpau candro 'tha bhadrakaḥ // (73.2) Par.?
yau śvetaśṛṅgiṇau merorvāme madhye hiraṇmayam / (74.1) Par.?
tayornavakavistīrṇamāyuś cārdhatrayodaśa // (74.2) Par.?
tatra vai vāmataḥ śvetanīlayo ramyako 'ntare / (75.1) Par.?
sahasranavavistīrṇamāyurdvādaśa tāni ca // (75.2) Par.?
merordakṣiṇato hemaniṣadhau yau tadantare / (76.1) Par.?
haryākhyaṃ navasāhasraṃ tatsahasrādhikāyuṣam // (76.2) Par.?
tatraiva dakṣiṇe hemahimavaddvitayāntare / (77.1) Par.?
kainnaraṃ navasāhasraṃ tatsahasrādhikāyuṣam // (77.2) Par.?
tatraiva dakṣiṇe merorhimavānyasya dakṣiṇe / (78.1) Par.?
bhārataṃ navasāhasraṃ cāpavatkarmabhogabhūḥ // (78.2) Par.?
ilāvṛtaṃ ketubhadraṃ kuruhairaṇyaramyakam / (79.1) Par.?
harikinnaravarṣe ca bhogabhūrna tu karmabhūḥ // (79.2) Par.?
atra bāhulyataḥ karmabhūbhāvo 'trāpyakarmaṇām / (80.1) Par.?
paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ // (80.2) Par.?
sambhavantyapyasaṃskārā bhārate 'nyatra cāpi hi / (81.1) Par.?
dṛḍhaprāktanasaṃskārādīśecchātaḥ śubhāśubham // (81.2) Par.?
sthānāntare 'pi karmāsti dṛṣṭaṃ tacca purātane / (82.1) Par.?
tatra tretā sadā kālo bhārate tu caturyugam // (82.2) Par.?
bhārate navakhaṇḍaṃ ca sāmudreṇāmbhasātra ca / (83.1) Par.?
sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate // (83.2) Par.?
indraḥ kaśerustāmrābho nāgīyaḥ prāggabhastimān / (84.1) Par.?
saumyagāndharvavārāhāḥ kanyākhyaṃ cāsamudrataḥ // (84.2) Par.?
kanyādvīpe ca navame dakṣiṇenābdhimadhyagāḥ / (85.1) Par.?
upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite // (85.2) Par.?
aṅgayavamalayaśaṅkuḥ kumudavarāhau ca malayago 'gastya / (86.1) Par.?
tatraiva ca trikūṭe laṅkā ṣaḍamī hyupadvīpāḥ // (86.2) Par.?
dvīpopadvīpagāḥ prāyo mlecchā nānāvidhā janāḥ / (87.1) Par.?
muktākāñcanaratnāḍhyā iti śrīruruśāsane // (87.2) Par.?
bhārate yatkṛtaṃ karma kṣapitaṃ vāpyavīcitaḥ / (88.1) Par.?
śivāntaṃ tena muktirvā kanyākhye tu viśeṣataḥ // (88.2) Par.?
mahākālādikā rudrakoṭiratraiva bhārate / (89.1) Par.?
gaṅgādipañcaśatikā janma tenātra durlabham // (89.2) Par.?
anyavarṣeṣu paśuvad bhogātkarmātivāhanam / (90.1) Par.?
prāpyaṃ manorathātītamapi bhāratajanmanām // (90.2) Par.?
nānāvarṇāśramācārasukhaduḥkhavicitratā / (91.1) Par.?
kanyādvīpe yatastena karmabhūḥ seyamuttamā // (91.2) Par.?
puṃsāṃ sitāsitānyatra kurvatāṃ kila sidhyataḥ / (92.1) Par.?
parāparau svarnirayāviti rauravavārtike // (92.2) Par.?
evaṃ meroradho jambūrabhito yaḥ sa vistarāt / (93.1) Par.?
syāt saptadaśadhā khaṇḍairnavabhistu samāsataḥ // (93.2) Par.?
manoḥ svāyaṃbhuvasyāsan sutā daśa tatastrayaḥ / (94.1) Par.?
prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ // (94.2) Par.?
tasyābhavannava sutāstato 'yaṃ navakhaṇḍakaḥ / (95.1) Par.?
nābhiryo navamastasya naptā bharata ārṣabhiḥ // (95.2) Par.?
tasyāṣṭau tanayāḥ sākaṃ kanyayā navamo 'ṃśakaḥ / (96.1) Par.?
bhuktaistairnavadhā tasmāllakṣayojanamātrakāt // (96.2) Par.?
lakṣaikamātro lavaṇastadbāhye 'sya puro 'drayaḥ / (97.1) Par.?
ṛṣabho dundubhirdhūmraḥ kaṅkadroṇendavo hyudak // (97.2) Par.?
varāhanandanāśokāḥ paścāt sahabalāhakau / (98.1) Par.?
dakṣiṇa cakramainākau vāḍavo 'ntastayoḥ sthitaḥ // (98.2) Par.?
abdherdakṣiṇataḥ khākṣisahasrātikramād giriḥ / (99.1) Par.?
vidyutvāṃstrisahasrocchridāyāmo 'tra phalāśinaḥ // (99.2) Par.?
maladigdhā dīrghakeśaśmaśravo gosadharmakāḥ / (100.1) Par.?
nagnāḥ saṃvatsarāśītijīvinastṛṇabhojinaḥ // (100.2) Par.?
niryantrāṇi sadā tatra dvārāṇi bilasiddhaye / (101.1) Par.?
ityetad gurubhirgītaṃ śrīmadrauravaśāsane // (101.2) Par.?
itthaṃ ya eṣa lavaṇasamudraḥ pratipāditaḥ / (102.1) Par.?
tadbahiḥ ṣaḍamī dvīpāḥ pratyekaṃ svārṇavairvṛtāḥ // (102.2) Par.?
kramadviguṇitāḥ ṣaḍbhirmanuputrairadhiṣṭhitāḥ / (103.1) Par.?
śākakuśakrauñcāḥ śalmaligomedhābjamiti ṣaḍdvīpāḥ / (103.2) Par.?
kṣīradadhisarpiraikṣavamadirāmadhurāmbukāḥ ṣaḍambudhayaḥ // (103.3) Par.?
medhātithirvapuṣmāñjyotiṣmāndyutimatā havī rājā / (104.1) Par.?
saṃvara iti śākādiṣu jambudvīpe nyarūpi cāgnīdhraḥ // (104.2) Par.?
girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ / (105.1) Par.?
puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau // (105.2) Par.?
tripañcāśacca lakṣāṇi dvikoṭyayutapañcakam / (106.1) Par.?
svādvarṇavāntaṃ mervardhād yojananām iyaṃ pramā // (106.2) Par.?
saptamajaladherbāhye haimī bhūḥ koṭidaśakamatha lakṣam / (107.1) Par.?
ucchrityā vistārādayutaṃ loketarācalaḥ kathitaḥ // (107.2) Par.?
lokālokadigaṣṭakasaṃsthaṃ rudrāṣṭakaṃ salokeśam / (108.1) Par.?
kevalamityapi kecillokālokāntare ravirna bahiḥ // (108.2) Par.?
pitṛdevapathāvasyodagdakṣiṇagau svajātpare vīthyau / (109.1) Par.?
bhānoruttaradakṣiṇamayanadvayametadeva kathayanti // (109.2) Par.?
sarveṣāmuttaro merurlokālokaśca dakṣiṇaḥ / (110.1) Par.?
udayāstamayāvitthaṃ sūryasya paribhāvayet // (110.2) Par.?
ardharātro 'marāvatyāṃ yāmyāyāmastameva ca / (111.1) Par.?
madhyandinaṃ tadvāruṇyāṃ saumye sūryodayaḥ smṛtaḥ // (111.2) Par.?
udayo yo 'marāvatyāṃ so 'rdharātro yamālaye / (112.1) Par.?
ke 'staṃ saumye ca madhyāhna itthaṃ sūryagatāgate // (112.2) Par.?
pañcatriṃśatkoṭisaṃkhyā lakṣāṇyekonaviṃśatiḥ / (113.1) Par.?
catvāriṃśatsahasrāṇi dhvāntaṃ lokācalādbahiḥ // (113.2) Par.?
saptasāgaramānastu garbhodākhyaḥ samudrarāṭ / (114.1) Par.?
lokālokasya parato yadgarbhe nikhilaiva bhūḥ // (114.2) Par.?
siddhātantre 'tra garbhābdhestīre kauśeyasaṃjñitam / (115.1) Par.?
maṇḍalaṃ garuḍastatra siddhapakṣasamāvṛtaḥ // (115.2) Par.?
krīḍanti parvatāgre te nava cātra kulādrayaḥ / (116.1) Par.?
tata uṣṇodakās triṃśannadyaḥ pātālagāstataḥ // (116.2) Par.?
caturdiṅnaimirodyānaṃ yoginīsevitaṃ sadā / (117.1) Par.?
tato merustato nāgā meghā hemāṇḍakaṃ tataḥ // (117.2) Par.?
brahmaṇo 'ṇḍakaṭāhena merorardhena koṭayaḥ / (118.1) Par.?
pañcāśadevaṃ daśasu dikṣu bhūrlokasaṃjñitam // (118.2) Par.?
paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ / (119.1) Par.?
vyāptaḥ piśācarakṣogandharvāṇāṃ sayakṣāṇām // (119.2) Par.?
vidyābhṛtāṃ ca kiṃ vā bahunā sarvasya bhūtasargasya / (120.1) Par.?
abhimānato yatheṣṭaṃ bhogasthānaṃ nivāsaśca // (120.2) Par.?
bhuvarlokastathā tvārkāllakṣamekaṃ tadantare / (121.1) Par.?
daśa vāyupathāste ca pratyekamayutāntarāḥ // (121.2) Par.?
ādyo vāyupathastatra vitataḥ paricarcyate / (122.1) Par.?
pañcāśadyojanordhve syādṛtarddhirnāma mārutaḥ // (122.2) Par.?
āpyāyakaḥ sa jantūnāṃ tataḥ prācetaso bhavet / (123.1) Par.?
pañcāśadyojanādūrdhvaṃ tasmādūrdhvaṃ śatena tu // (123.2) Par.?
senānīvāyur atraite mūkameghāstaḍinmucaḥ / (124.1) Par.?
ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ // (124.2) Par.?
tebhya ūrdhvaṃ śatānmeghā bhekādiprāṇivarṣiṇaḥ / (125.1) Par.?
pañcāśadūrdhvamogho 'tra viṣavāripravarṣiṇaḥ // (125.2) Par.?
meghāḥ skandodbhavāścānye piśācā oghamārute / (126.1) Par.?
tataḥ pañcāśadūrdhvaṃ syurmeghā mārakasaṃjñakāḥ // (126.2) Par.?
tatra sthāne mahādevajanmānaste vināyakāḥ / (127.1) Par.?
ye haranti kṛtaṃ karma narāṇāmakṛtātmanām // (127.2) Par.?
pañcāśadūrdhvaṃ vajrāṅko vāyuratropalāmbudāḥ / (128.1) Par.?
vidyādharādhamāścātra vajrāṅke sampratiṣṭhitāḥ // (128.2) Par.?
ye vidyāpauruṣe ye ca śmaśānādiprasādhane / (129.1) Par.?
mṛtāstatsiddhisiddhāste vajrāṅke maruti sthitāḥ // (129.2) Par.?
pañcāśadūrdhvaṃ vajrāṃkādvaidyuto 'śanivarṣiṇaḥ / (130.1) Par.?
abdā apsarasaścātra ye ca puṇyakṛto narāḥ // (130.2) Par.?
bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ / (131.1) Par.?
gograhe vadhyamokṣe vā mṛtāste vaidyute sthitāḥ // (131.2) Par.?
vaidyutādraivatastāvāṃstatra puṣṭivahāmbudāḥ / (132.1) Par.?
ūrdhvaṃ ca rogāmbumucaḥ saṃvartāstadanantare // (132.2) Par.?
rocanāñjanabhasmādisiddhāstatraiva raivate / (133.1) Par.?
krodhodakamucāṃ sthānaṃ viṣāvartaḥ sa mārutaḥ // (133.2) Par.?
pañcāśadūrdhvaṃ tatraiva durdinābdā hutāśajāḥ / (134.1) Par.?
vidyādharaviśeṣāśca tathā ye parameśvaram // (134.2) Par.?
gāndharveṇa sadārcanti viṣāvarte 'tha te sthitāḥ / (135.1) Par.?
viṣāvartācchatādūrdhvaṃ durjayaḥ śvāsasaṃbhavaḥ // (135.2) Par.?
brahmaṇo 'tra sthitā meghāḥ pralaye vātakāriṇaḥ / (136.1) Par.?
puṣkarābdā vāyugamā gandharvāśca parāvahe // (136.2) Par.?
jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ / (137.1) Par.?
ye ca rūpavratā lokā āvahe te pratiṣṭhitāḥ // (137.2) Par.?
mahāvahe tvīśakṛtāḥ prajāhitakarāmbudāḥ / (138.1) Par.?
mahāparivahe meghāḥ kapālotthā maheśituḥ // (138.2) Par.?
mahāparivahānto 'yamṛtarddheḥ prāṅmarutpathaḥ / (139.1) Par.?
agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ // (139.2) Par.?
dvitīye tatpare siddhacāraṇā nijakarmajāḥ / (140.1) Par.?
turye devāyudhānyaṣṭau diggajāḥ pañcame punaḥ // (140.2) Par.?
ṣaṣṭhe garutmān anyasmin gaṅgānyatra vṛṣo vibhuḥ / (141.1) Par.?
dakṣastu navame brahmaśaktyā samadhiniṣṭhitaḥ // (141.2) Par.?
daśame vasavo rudrā ādityāśca marutpathe / (142.1) Par.?
navayojanasāhasro vigraho 'rkasya maṇḍalam // (142.2) Par.?
triguṇaṃ jñānaśaktiḥ sā tapatyarkatayā prabhoḥ / (143.1) Par.?
svarlokastu bhuvarlokāddhruvāntaṃ paribhāṣyate // (143.2) Par.?
sūryāllakṣeṇa śītāṃśuḥ kriyāśaktiḥ śivasya sā / (144.1) Par.?
candrāllakṣeṇa nākṣatraṃ tato lakṣadvayena tu // (144.2) Par.?
pratyekaṃ bhaumataḥ sūryasutānte pañcakaṃ viduḥ / (145.1) Par.?
saurāllakṣeṇa saptarṣivargastasmāddhruvastathā // (145.2) Par.?
brahmaivāpararūpeṇa brahmasthāne dhruvo 'calaḥ / (146.1) Par.?
medhībhūto vimānānāṃ sarveṣāmupari dhruvaḥ // (146.2) Par.?
atra baddhāni sarvāṇyapyūhyante 'nilamaṇḍale / (147.1) Par.?
svassapta mārutaskandhā āmeghādyāḥ pradhānataḥ // (147.2) Par.?
itaśca kratuhotrādi kṛtvā jñānavivarjitāḥ / (148.1) Par.?
svaryānti tatkṣaye lokaṃ mānuṣyaṃ puṇyaśeṣataḥ // (148.2) Par.?
evaṃ bhūmerdhruvāntaṃ syāllakṣāṇi daśa pañca ca / (149.1) Par.?
dve koṭī pañca cāśītirlakṣāṇi svargato mahān // (149.2) Par.?
mārkaṇḍādyā ṛṣimunisiddhāstatra pratiṣṭhitāḥ / (150.1) Par.?
nivartitādhikārāśca devā mahati saṃsthitāḥ // (150.2) Par.?
mahāntarāle tatrānye tvadhikārabhujo janāḥ / (151.1) Par.?
aṣṭau koṭyo mahallokājjano 'tra kapilādayaḥ // (151.2) Par.?
tiṣṭhanti sādhyāstatraiva bahavaḥ sukhabhāginaḥ / (152.1) Par.?
janāttapo'rkakoṭyo 'tra sanakādyā mahādhiyaḥ // (152.2) Par.?
prajāpatīnāṃ tatrādhikāro brahmātmajanmanām / (153.1) Par.?
brahmālayastu tapasaḥ satyaḥ ṣoḍaśa koṭayaḥ // (153.2) Par.?
tatra sthitaḥ sa svayambhūrviśvamāviṣkarotyadaḥ / (154.1) Par.?
satye vedāstathā cānye karmadhyānena bhāvitāḥ // (154.2) Par.?
ānandaniṣṭhāstatrordhve koṭir vairiñcamāsanam / (155.1) Par.?
brahmāsanātkoṭiyugmaṃ puraṃ viṣṇornirūpitam // (155.2) Par.?
dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam / (156.1) Par.?
vaiṣṇavātsaptakoṭībhirbhuvanaṃ parameśituḥ // (156.2) Par.?
rudrasya sṛṣṭisaṃhārakarturbrahmāṇḍavartmani / (157.1) Par.?
dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ // (157.2) Par.?
te yāntyaṇḍāntare raudraṃ puraṃ nādhaḥ kadācana / (158.1) Par.?
tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ // (158.2) Par.?
adhikārakṣaye sākaṃ rudrakanyāgaṇena te / (159.1) Par.?
puraṃ puraṃ ca rudrordhvamuttarottaravṛddhitaḥ // (159.2) Par.?
brahmāṇḍādhaśca rudrordhvaṃ daṇḍapāṇeḥ puraṃ sa ca / (160.1) Par.?
śivecchayā dṛṇātyaṇḍaṃ mokṣamārgaṃ karoti ca // (160.2) Par.?
śarvarudrau bhīmabhavāvugro devo mahānatha / (161.1) Par.?
īśāna iti bhūrlokāt sapta lokeśvarāḥ śivāḥ // (161.2) Par.?
sthūlairviśeṣairārabdhāḥ sapta lokāḥ pare punaḥ / (162.1) Par.?
sūkṣmairiti guruścaiva rurau samyaṅnyarūpayat // (162.2) Par.?
ye brahmaṇādisarge svaśarīrānnirmitāḥ prabhūtākhyāḥ / (163.1) Par.?
sthūlāḥ pañca viśeṣāḥ saptāmī tanmayā lokāḥ // (163.2) Par.?
parato liṅgādhāraiḥ sūkṣmaistanmātrajairmahābhūtaiḥ / (164.1) Par.?
lokānāmāvaraṇairviṣṭabhya paraspareṇa gandhādyaiḥ // (164.2) Par.?
kālāgnerdaṇḍapāṇyantamaṣṭānavatikoṭayaḥ / (165.1) Par.?
ata ūrdhvaṃ kaṭāho 'ṇḍe sa ghanaḥ koṭiyojanam // (165.2) Par.?
pañcāśatkoṭayaścordhvaṃ bhūpṛṣṭhādadharaṃ tathā / (166.1) Par.?
evaṃ koṭiśataṃ bhūḥ syāt sauvarṇastaṇḍulastataḥ // (166.2) Par.?
śatarudrāvadhir huṃphaṭ bhedayettattu duḥśamam / (167.1) Par.?
pratidikkaṃ daśa daśetyevaṃ rudraśataṃ bahiḥ // (167.2) Par.?
brahmāṇḍādhārakaṃ tacca svaprabhāveṇa sarvataḥ / (168.1) Par.?
aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu // (168.2) Par.?
vyakterabhimukhībhūtaḥ pracyutaḥ śaktirūpataḥ / (169.1) Par.?
āvāpavān anirbhakto vastupiṇḍo 'ṇḍa ucyate // (169.2) Par.?
tamoleśānuviddhasya kapālaṃ sattvamuttaram / (170.1) Par.?
rajo'nuviddhaṃ nirmṛṣṭaṃ sattvamasyādharaṃ tamaḥ // (170.2) Par.?
vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk / (171.1) Par.?
aṇḍaḥ syāditi tadvyaktau saṃmukhībhāva ucyate // (171.2) Par.?
tathāpi śivamagnānāṃ śaktīnāmaṇḍatā bhavet / (172.1) Par.?
tadarthaṃ vākyamaparaṃ tā hi na cyutaśaktitaḥ // (172.2) Par.?
tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram / (173.1) Par.?
tanvakṣādiṣu naivāste kasyāpy āvāpanaṃ yataḥ // (173.2) Par.?
tanvakṣasamudāyatve kathamekatvamityataḥ / (174.1) Par.?
anirbhakta iti proktaṃ sājātyaparidarśakam // (174.2) Par.?
vināpi vastupiṇḍākhyapadenaikaikaśo bhavet / (175.1) Par.?
tattveṣvaṇḍasvabhāvatvaṃ nanvevamapi kiṃ na tat // (175.2) Par.?
guṇatanmātrabhūtaughamaye tattve prasajyate / (176.1) Par.?
ucyate vastuśabdena tanvakṣabhuvanātmakam // (176.2) Par.?
rūpamuktaṃ yatastena tatsamūho 'ṇḍa ucyate / (177.1) Par.?
bhavecca tatsamūhatvaṃ patyurviśvavapurbhṛtaḥ // (177.2) Par.?
tadarthaṃ bhedakānyanyānyupāttānīti darśitam / (178.1) Par.?
tāvanmātrāsvavasthāsu māyādhīne 'dhvamaṇḍale // (178.2) Par.?
mā bhūdaṇḍatvamityāhuranye bhedakayojanam / (179.1) Par.?
itthamuktaviriñcāṇḍabhṛto rudrāḥ śataṃ hi yat // (179.2) Par.?
teṣāṃ sve patayo rudrā ekādaśa mahārciṣaḥ / (180.1) Par.?
ananto 'tha kapālyagnir yamanairṛtakau balaḥ // (180.2) Par.?
śīghro nidhīśo vidyeśaḥ śambhuḥ savīrabhadrakaḥ / (181.1) Par.?
madhu madhukṛtaḥ kadambaṃ kesarajālāni yadvadāvṛṇate // (181.2) Par.?
tadvatte śivarudrā brahmāṇḍamasaṃkhyaparivārāḥ / (182.1) Par.?
śarāṣṭaniyutaṃ koṭirityeṣāṃ saṃniveśanam // (182.2) Par.?
śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca / (183.1) Par.?
īśvaratvaṃ diviṣadāmiti rauravavārtike // (183.2) Par.?
siddhātantre tu hemāṇḍācchatakoṭer bahiḥ śatam / (184.1) Par.?
aṇḍānāṃ kramaśo dvidviguṇaṃ rūpyādiyojitam // (184.2) Par.?
teṣu krameṇa brahmāṇaḥ saṃsyurdviguṇajīvitāḥ / (185.1) Par.?
kṣīyante kramaśaste ca tadante tattvamammayam // (185.2) Par.?
dharāto 'tra jalādi syāduttarottarataḥ kramāt / (186.1) Par.?
daśadhāhaṃkṛtāntaṃ dhīstasyāḥ syācchatadhā tataḥ // (186.2) Par.?
sahasradhā vyaktamataḥ pauṃsnaṃ daśasahasradhā / (187.1) Par.?
niyatirlakṣadhā tasmāttasyāstu daśalakṣadhā // (187.2) Par.?
kalāntaṃ koṭidhā tasmānmāyā viddaśakoṭidhā / (188.1) Par.?
īśvaraḥ śatakoṭiḥ syāttasmātkoṭisahasradhā // (188.2) Par.?
sādākhyaṃ vyaśnute tacca śaktirvṛndena saṃkhyayā / (189.1) Par.?
vyāpinī sarvamadhvānaṃ vyāpya devī vyavasthitā // (189.2) Par.?
aprameyaṃ tataḥ śuddhaṃ śivatattvaṃ paraṃ viduḥ / (190.1) Par.?
jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt // (190.2) Par.?
ṛte tataḥ śivajñānaṃ paramaṃ mokṣakāraṇam / (191.1) Par.?
tathā cāha mahādevaḥ śrīmatsvacchandaśāsane // (191.2) Par.?
nānyathā mokṣamāyāti paśurjñānaśatairapi / (192.1) Par.?
śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm // (192.2) Par.?