Occurrences

Amarakośa
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Haribhaktivilāsa
Haṃsadūta
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 1, 198.2 śrāvyaṃ hṛdyaṃ manohāri vispaṣṭaṃ prakaṭoditam //
Bodhicaryāvatāra
BoCA, 8, 148.1 api sarvatra me loke bhaveyuḥ prakaṭāḥ guṇāḥ /
Daśakumāracarita
DKCar, 2, 8, 227.0 api ca durghaṭakūṭakoṭighaṭanāpāṭavaprakaṭaśāṭhyaniṣṭhurāśmakaghaṭaghaṭṭanātmānaṃ māṃ manyadhvamasya rakṣitāram //
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 275.2 gūḍhās tu prakaṭāḥ sabhyaiḥ kāle śāstrapradarśanāt //
Liṅgapurāṇa
LiPur, 1, 98, 144.1 skandhaḥ skandhadharo dhuryaḥ prakaṭaḥ prītivardhanaḥ /
Matsyapurāṇa
MPur, 154, 347.2 prakaṭaṃ sarvabhūtānāṃ tadapyatra na vettha kim //
MPur, 163, 65.1 suvarṇaprakaṭaṃ caiva suvarṇākaramaṇḍitam /
Viṣṇupurāṇa
ViPur, 1, 20, 13.1 yaḥ sthūlasūkṣmaḥ prakaṭaprakāśo yaḥ sarvabhūto na ca sarvabhūtaḥ /
ViPur, 4, 13, 160.1 tataḥ prabhṛtyakrūraḥ prakaṭenaiva tenātijājvalyamānenātmakaṇṭhāvasaktenāditya ivāṃśumālī cacāra //
ViPur, 6, 5, 86.1 sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ /
Bhāratamañjarī
BhāMañj, 6, 183.2 tatpādalagnamukuṭaḥ prakaṭaṃ praṇamya lebhe tadāśiṣamaśeṣamahīpajaitrīm //
BhāMañj, 7, 637.1 tayormāyāmayāścaryakūṭaprakaṭayodhinoḥ /
BhāMañj, 13, 508.2 adarśayatsvayaṃ cābhūtprakaṭaṃ dharmavigrahaḥ //
Garuḍapurāṇa
GarPur, 1, 68, 40.1 prakaṭānekadoṣasya svalpasya mahato 'pi vā /
GarPur, 1, 78, 2.1 tatrendragopakalitaṃ śukavakravarṇaṃ saṃsthānataḥ prakaṭapīlusamānamātram /
Kathāsaritsāgara
KSS, 2, 4, 190.2 prakaṭaḥ so 'stu tasyeha paṭṭabandho vidhīyate //
Narmamālā
KṣNarm, 1, 33.2 vasuhīnā vasumatī kṛtā prakaṭataskaraiḥ //
KṣNarm, 1, 53.2 vidyamānamaśeṣaṃ tatkariṣye prakaṭaṃ tava //
KṣNarm, 1, 129.2 lilekha kūṭakapaṭaṃ prakaṭākṣarakovidaḥ //
Rasahṛdayatantra
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 18, 66.2 nāgaṃ dattvā prakaṭaṃ stokaṃ stokaṃ krameṇaiva //
Rasaratnasamuccaya
RRS, 2, 81.2 dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 8, 79.1 divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /
Rasaratnākara
RRĀ, Ras.kh., 3, 145.2 dhametprakaṭamūṣāyāṃ yāvan nāgakṣayo bhavet //
RRĀ, Ras.kh., 8, 89.1 tatraiva maukalī nāma yakṣiṇī prakaṭā sthitā /
RRĀ, V.kh., 3, 26.1 prakaṭā śarāvakākārā bījanirvāpaṇe hitā /
RRĀ, V.kh., 6, 14.1 secayed uddharet paścāt prakaṭaṃ drāvayetpunaḥ /
RRĀ, V.kh., 6, 61.1 drāvyaṃ prakaṭamūṣāyāṃ putrajīvotthatailake /
RRĀ, V.kh., 6, 88.2 pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet //
RRĀ, V.kh., 6, 89.2 tataśca prakaṭaṃ dhāmyaṃ dattvā nāgaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 57.1 dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 9, 124.1 uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 14, 22.2 samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 54.2 samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 59.2 dhametprakaṭamūṣāyāṃ yāvaddaśaguṇaṃ śanaiḥ //
RRĀ, V.kh., 18, 100.2 ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 18, 103.1 miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 20, 74.1 prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /
RRĀ, V.kh., 20, 102.1 svāṃgaśītaṃ samāhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
Rasendracūḍāmaṇi
RCūM, 4, 66.1 dhamet prakaṭamūṣāyāṃ vaṅkanālena śuddhaye /
RCūM, 4, 71.1 mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /
RCūM, 4, 97.1 divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /
RCūM, 10, 136.2 dhmātaṃ prakaṭamūṣāyāṃ sattvaṃ muñcati mākṣikam //
Rasārṇava
RArṇ, 7, 11.2 prakaṭāṃ mūṣikāṃ kṛtvā dhamet sattvam apekṣitam //
Tantrāloka
TĀ, 1, 13.2 yadudīritaśāsanāṃśubhirme prakaṭo 'yaṃ gahano 'pi śāstramārgaḥ //
TĀ, 1, 98.2 kālagrāsasamādhānarasikamanaḥsu teṣu ca prakaṭaḥ //
TĀ, 1, 146.2 yatsphuretprakaṭaṃ sākṣāttadicchākhyaṃ prakīrtitam //
TĀ, 3, 110.1 atrānuttaraśaktiḥ sā svaṃ vapuḥ prakaṭasthitam /
TĀ, 26, 73.2 prakaṭaṃ nedṛśaṃ kuryāllokānugrahavāñchayā //
Ānandakanda
ĀK, 1, 4, 268.2 punaḥ prakaṭamūṣāyāṃ dhamettasmindrute sati //
ĀK, 1, 4, 274.2 yāvaddaśaguṇaṃ tāvanmūṣāyāṃ prakaṭe dhamet //
ĀK, 1, 10, 61.2 ekībhūtaṃ ca mūṣāyāṃ prakaṭaṃ ca dhametpunaḥ //
ĀK, 1, 10, 64.1 ekībhūtaṃ samādāya mūṣāyāṃ prakaṭaṃ dhamet /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 21, 48.2 prakaṭadviguṇaṃ caiva kahaśabdayugaṃ tataḥ //
ĀK, 1, 25, 64.1 dhametprakaṭamūṣāyāṃ vaṅkanālena śodhayet /
ĀK, 1, 25, 69.1 sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /
ĀK, 1, 25, 96.2 divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu //
ĀK, 2, 1, 39.2 dṛḍhaṃ prakaṭamūṣāyāṃ dhmātaḥ sattvaṃ vimuñcati //
Āryāsaptaśatī
Āsapt, 2, 37.1 asyāḥ kararuhakhaṇḍitakāṇḍapaṭaprakaṭanirgatā dṛṣṭiḥ /
Āsapt, 2, 57.1 atilajjayā tvayaiva prakaṭaḥ preyān akāri nibhṛto 'pi /
Haribhaktivilāsa
HBhVil, 5, 169.1 atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ /
HBhVil, 5, 170.3 kīdṛśaiḥ prakaṭam udbhaṭaṃ saurabhaṃ yasya tac ca /
HBhVil, 5, 170.10 prakaṭasaurabhākulitamattabhṛṅgollasad iti pāṭhas tu sugama eva /
Haṃsadūta
Haṃsadūta, 1, 17.2 tamālaśyāmāṅgī saralamuralīcumbitamukhī jagau citraṃ yatra prakaṭaparamānandalaharī //
Haṃsadūta, 1, 54.2 kṣaṇaṃ yānālokya prakaṭaparamānandavirasaḥ sa devarṣir muktānapi tanubhṛtaḥ śocati bhṛśam //
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 6.0 tasya devīsvarasaplutasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya //
MuA zu RHT, 16, 12.2, 3.0 sudṛḍhamṛttikāliptā sacchidrā randhrasahitā prakaṭamūṣā prakāśamūṣā kāryeti yantram //
MuA zu RHT, 18, 67.2, 9.0 etāni sveditauṣadhāni saṃyuktāni taiḥ kṛṣṇaiḥ kṛṣṇalavaṇaiḥ pūrvoktavidhānena sūtakṛṣṭīvidhānena patraṃ liptvā punaḥ prakaṭaṃ yathā syāt tathā stokaṃ alpamalpaṃ krameṇa nāgaṃ dattvā kanakaṃ jāyate ityagrimaślokasaṃbandhaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 30.1 veśyā iva prakaṭā vedādividyāḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 79.2, 3.0 prakaṭakoṣṭhiṣu vivṛtānanakoṣṭhikāyantreṣu //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 49.2 cihnaṃ hi tava natānāṃ dṛśyata iha janmani prakaṭam //
SkPur (Rkh), Revākhaṇḍa, 231, 35.1 tīrthānāṃ saṃkhyayā guptaprakaṭānāṃ dvijottamāḥ /