Occurrences

Carakasaṃhitā
Mahābhārata
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sūryaśatakaṭīkā
Ānandakanda
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Śār., 2, 21.2 ityevamaṣṭau vikṛtiprakārāḥ karmātmakānām upalakṣaṇīyāḥ //
Mahābhārata
MBh, 3, 109, 16.2 yūpaprakārā bahavo vṛkṣāśceme viśāṃ pate //
MBh, 7, 50, 6.1 bahuprakārā dṛśyante sarva evāghaśaṃsinaḥ /
Abhidharmakośa
AbhidhKo, 1, 32.2 antyāstrayastriprakārāḥ śeṣā ubhayavarjitāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 180.1 evamādiprakārās te tatprakāraṃ nirīkṣya mām /
Kāmasūtra
KāSū, 1, 1, 13.17 saṃveśanaprakārāḥ /
KāSū, 1, 1, 13.73 niṣkāsanaprakārāḥ /
KāSū, 2, 6, 21.2 iti saṃveśanaprakārā bābhravīyāḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 216.2 dravyaprakārā hi yathā tathaiva prāṇijātayaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 199.1 abhineyaprakārāḥ syurbhāṣāḥ ṣaṭsaṃskṛtādikāḥ /
Garuḍapurāṇa
GarPur, 1, 72, 5.1 ekaprakārā vispaṣṭavarṇaśobhāvabhāsinaḥ /
Hitopadeśa
Hitop, 4, 114.5 rājahaṃso brūte kati prakārāḥ sandhīnāṃ sambhavanti /
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 4.0 nānāprakārāḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 vātādivyādher nirdiśannāha aṅgānām cyutamiti yeṣvindriyārtheṣu yā aṃśatvāt aṇunā droṇī prāguktaṃ bhaumāpyāgneyavāyavyāḥ vātādīnāṃ nānāprakārā hetupūrvarūpopaśayasaṃprāptibhiḥ svabalotkarṣāt viḍādimalarahita vātādivyādher nirdiśannāha aṃśatvāt yeṣvindriyārtheṣu bhaumāpyāgneyavāyavyāḥ cyutamiti hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita svabalotkarṣāt vātādivyādher bhaumāpyāgneyavāyavyāḥ hetupūrvarūpopaśayasaṃprāptibhiḥ viḍādimalarahita bhaumāpyāgneyavāyavyāḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ ete kuṣṭhārśaḥprabhṛtaya jijñāsyate saṃnipātāntānāṃ cakāreṇa rogā yathaiva tapojñānabāhulyād rasādayo svaprabhāvotkarṣād 'nalasa māsi na ityarthaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 34.2 prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane //
RPSudh, 4, 4.2 anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ //
RPSudh, 6, 9.1 pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ /
Rasaratnasamuccaya
RRS, 3, 83.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
RRS, 8, 85.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
Rasaratnākara
RRĀ, V.kh., 18, 180.1 kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
Rasendracintāmaṇi
RCint, 1, 8.1 saṃskārāḥ śivajanuṣo bahuprakārās tulyā ye laghubahulaprayāsaṃsādhyāḥ /
Rasendracūḍāmaṇi
RCūM, 4, 102.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ //
RCūM, 11, 39.1 sarvapāṣāṇasattvānāṃ prakārāḥ santi koṭiśaḥ /
Rasārṇava
RArṇ, 18, 109.1 teṣāṃ yuktiprakārāstu prayuktā yuktidāyakaiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 17.2, 13.0 nagāḥ parvatāḥ nagarāṇi pattanāni nagā vṛkṣāste ca te nānāprakārāśceti samāsaḥ //
Ānandakanda
ĀK, 1, 25, 102.1 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 66.1 śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti /
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 3.0 nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam //
MuA zu RHT, 5, 58.2, 21.2 jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ /
MuA zu RHT, 5, 58.2, 21.3 prakārā yantrāṇāṃ iti śeṣaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 8.0 jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 85.2, 3.0 tasyāḥ prakārāḥ koṭiśo'tibahavaḥ santi //
RRSṬīkā zu RRS, 8, 85.2, 5.0 te ca prakārāḥ patrajāraṇāsattvajāraṇādrutijāraṇābījajāraṇāmahābījajāraṇāsiddhabījajāraṇāsadhūmajāraṇānirdhūmajāraṇābālajāraṇāvṛddhajāraṇābaddhajāraṇābhūcarījāraṇākhecarījāraṇāprabhṛtayo rasārṇavādau savistaraṃ bodhyāḥ //
RRSṬīkā zu RRS, 11, 22.2, 4.0 teṣāṃ madhye bhūmijā ekaprakārāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 12.1 tadyathāpi nāma kāśyapa asyāṃ trisāhasramahāsāhasrāyāṃ lokadhātau yāvantastṛṇagulmauṣadhivanaspatayo nānāvarṇā nānāprakārā oṣadhigrāmā nānānāmadheyāḥ pṛthivyāṃ jātāḥ parvatagirikandareṣu vā //