Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1872
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
iti gaganādigrāsapramāṇaṃ kathitam atha cāraṇāvidhānamāha dolanavidhinetyādi // (1) Par.?
gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ // (2) Par.?
nānāvidhā anekaprakārā ye bhaṅgās taraṃgā āgamābdhijātās taiḥ saṃskṛtam upaskṛtam // (3) Par.?
kiṃviśiṣṭaṃ gaganaṃ māraṇavidhinā pañcatvavidhānena uddiṣṭam uddeśitam / (4.1) Par.?
evaṃvidham api gaganaṃ dolanavidhinā cāraṇāyāṃ yojyamiti bhāvaḥ // (4.2) Par.?
adhunālpamatīnāṃ matam āhānya ityādi / (5.1) Par.?
anye mahadbhyo 'pare tucchamatayas tucchā stokā matirbuddhiryeṣāṃ te tathoktāḥ alpabuddhaya iti yāvat // (5.2) Par.?
rasaṃ jīrṇaṃ jāraṇasaṃskāropapannaṃ rasaṃ manyante iti // (6) Par.?
kiṃ gandhakaniṣpiṣṭiśulbapiṣṭirajo gandhakena yā niṣpiṣṭiḥ piṣṭībhūtā śulbena yā piṣṭiḥ piṣṭībhūtā tāmrapiṣṭītyarthaḥ gandhakaniṣpiṣṭiśca śulbapiṣṭiśca tayoryadrajaḥ pāṃśuḥ gandhakapiṣṭī yathā / (7.1) Par.?
gandhapāṣāṇacūrṇaṃ ca caṇakasya rasena tu / (7.2) Par.?
bhāvayetsaptavāraṃ tu strīraktena ca saptadhā // (7.3) Par.?
śuddhasūtaṃ palaikaṃ tu kharpare dāpayettataḥ / (8.1) Par.?
bhāvitaṃ gandhakaṃ dadyānnarapiṇḍena saṃyutam // (8.2) Par.?
dolāyantre'pi tāpena piṣṭikā bhavati kṣaṇāt // (9) Par.?
iti // (10) Par.?
eva śulbapiṣṭyapi jāyate // (11) Par.?
kimbhūtaṃ gandhakaniṣpiṣṭiśulbapiṣṭirajaḥ dolanavidhinodbhūtaṃ dolikāyantravidhānenotpannam // (12) Par.?
iti yaduktaṃ tadasamañjasamiti bhāvaḥ // (13) Par.?
Duration=0.040753841400146 secs.