Occurrences

Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Kālikāpurāṇa
Skandapurāṇa
Spandakārikānirṇaya
Śyainikaśāstra

Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
Buddhacarita
BCar, 14, 31.1 ime 'nye narakaprakhye garbhasaṃjñe 'śucihrade /
Mahābhārata
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 2, 42, 54.1 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam /
MBh, 3, 32, 13.2 kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ //
MBh, 5, 168, 6.2 bahutvāt sāgaraprakhyaṃ devānām iva saṃyuge //
MBh, 7, 30, 19.1 tato nīlo 'nalaprakhyo dadāha kuruvāhinīm /
MBh, 9, 50, 42.2 svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane //
MBh, 13, 126, 45.2 netraiḥ padmadalaprakhyair apaśyanta janārdanam //
Rāmāyaṇa
Rām, Ay, 13, 8.1 candrāṃśuvikacaprakhyaṃ pāṇḍuraṃ ratnabhūṣitam /
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ki, 30, 11.1 śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ /
Rām, Ki, 66, 34.1 tatastu mārutaprakhyaḥ sa harir mārutātmajaḥ /
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 59, 17.2 śatakratudhanuḥprakhyaṃ dhanuścāsya virājate //
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 60.1 kalpadeśīyadeśyādiḥ prakhyapratinidhī api /
Kūrmapurāṇa
KūPur, 1, 11, 214.1 nīlotpaladalaprakhyaṃ nīlotpalasugandhikam /
KūPur, 2, 41, 23.1 saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
Liṅgapurāṇa
LiPur, 1, 71, 36.1 nīlotpaladalaprakhyair nīlakuñcitamūrdhajaiḥ /
LiPur, 1, 80, 40.2 nīlotpaladalaprakhyāḥ padmapatrāyatekṣaṇāḥ //
LiPur, 2, 50, 46.1 bhūtale darpaṇaprakhye vitānopari śobhite /
Matsyapurāṇa
MPur, 138, 7.1 ākrośe'pi samaprakhye teṣāṃ dehanikṛntanam /
Suśrutasaṃhitā
Su, Nid., 13, 41.2 padminīkaṇṭakaprakhyaistadākhyaṃ kaphavātajam //
Viṣṇupurāṇa
ViPur, 5, 7, 29.1 yatra nendīvaradalaprakhyakāntirayaṃ hariḥ /
Yājñavalkyasmṛti
YāSmṛ, 3, 10.2 phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati //
Kālikāpurāṇa
KālPur, 53, 26.2 sandhyācandrasamaprakhyakapolāṃ lolalocanām //
Skandapurāṇa
SkPur, 20, 28.2 saṃvartakānalaprakhyaḥ kumāraḥ pratyadṛśyata //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 3.1 yato'sya yaḥ pratyayodbhavo vikalpakāvikalpakajñānaprasaraḥ sa śabdānuvedhena ahamidaṃ jānāmi ityādinā sūkṣmāntaḥśabdānurañjanena sthūlābhilāpasaṃsargeṇa ca vinā na bhavati iti tiraścām apyasāṃketikaḥ nirdeśaprakhyaḥ svātmani ca śironirdeśaprakhyo 'ntarabhyupagamarūpaḥ śabdanavimarśo 'styeva anyathā bālasya prathamasaṃketagrahaṇaṃ na ghaṭeta antarūhāpohātmakavimarśaśūnyatvāt /
Śyainikaśāstra
Śyainikaśāstra, 4, 39.1 yasyāśvatthadalaprakhyā lekhā pucchacchadādiṣu /