Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nandin, Tīrthas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7664
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
idaṃ trailokyavikhyātaṃ tīrthaṃ naimiṣam uttamam / (1.2) Par.?
mahādevapriyakaraṃ mahāpātakanāśanam // (1.3) Par.?
mahādevaṃ didṛkṣūṇām ṛṣīṇāṃ parameṣṭhinām / (2.1) Par.?
brahmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ // (2.2) Par.?
marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā / (3.1) Par.?
bhṛgavo 'ṅgirasaḥ pūrvā brahmāṇaṃ kamalodbhavam // (3.2) Par.?
sametya sarvavaradaṃ caturmūrticaturmukham / (4.1) Par.?
pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam // (4.2) Par.?
ṣaṭkulīyā ūcuḥ / (5.1) Par.?
bhagavan devamīśānaṃ bhargamekaṃ kapardinam / (5.2) Par.?
kenopāyena paśyāmo brūhi devanamaskṛtam // (5.3) Par.?
brahmovāca / (6.1) Par.?
satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ / (6.2) Par.?
deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha // (6.3) Par.?
uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha / (7.1) Par.?
kṣiptametanmayā cakramanuvrajata māciram / (7.2) Par.?
yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ // (7.3) Par.?
tato mumoca taccakraṃ te ca tat samanuvrajan / (8.1) Par.?
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata / (8.2) Par.?
naimiṣaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // (8.3) Par.?
siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam / (9.1) Par.?
sthānaṃ bhagavataḥ śaṃbhor etan naimiṣam uttamam // (9.2) Par.?
atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ / (10.1) Par.?
tapastaptvā purā devā lebhire pravarān varān // (10.2) Par.?
imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ / (11.1) Par.?
satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram // (11.2) Par.?
atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat / (12.1) Par.?
ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ // (12.2) Par.?
atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām / (13.1) Par.?
provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam // (13.2) Par.?
atra devo mahādevo rudrāṇyā kila viśvakṛt / (14.1) Par.?
ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ // (14.2) Par.?
atra prāṇān parityajya niyamena dvijātayaḥ / (15.1) Par.?
brahmalokaṃ gamiṣyanti yatra gatvā na jāyate // (15.2) Par.?
anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam / (16.1) Par.?
jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ // (16.2) Par.?
prītastasya mahādevo devyā saha pinākadhṛk / (17.1) Par.?
dadāvātmasamānatvaṃ mṛtyuvañcanameva ca // (17.2) Par.?
abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit / (18.1) Par.?
ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam // (18.2) Par.?
tasya varṣasahasrānte tapyamānasya viśvakṛt / (19.1) Par.?
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // (19.2) Par.?
sa vavre varamīśānaṃ vareṇyaṃ girijāpatim / (20.1) Par.?
ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam // (20.2) Par.?
tathāstvityāha bhagavān devyā saha maheśvaraḥ / (21.1) Par.?
paśyatastasya viprarṣerantardhānaṃ gato haraḥ // (21.2) Par.?
tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ / (22.1) Par.?
cakarṣa lāṅgalenorvīṃ bhittvādṛśyata śobhanaḥ // (22.2) Par.?
saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva / (23.1) Par.?
rūpalāvaṇyasampannas tejasā bhāsayan diśaḥ // (23.2) Par.?
kumāratulyo 'pratimo meghagambhīrayā girā / (24.1) Par.?
śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ // (24.2) Par.?
taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje / (25.1) Par.?
munibhyo darśayāmāsa ye tadāśramavāsinaḥ // (25.2) Par.?
jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha / (26.1) Par.?
upanīya yathāśāstraṃ vedamadhyāpayat sutam // (26.2) Par.?
adhītavedo bhagavān nandī matimanuttamām / (27.1) Par.?
cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum // (27.2) Par.?
sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ / (28.1) Par.?
jajāpa rudramaniśaṃ maheśāsaktamānasaḥ // (28.2) Par.?
tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ / (29.1) Par.?
āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha // (29.2) Par.?
sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram / (30.1) Par.?
tāvadāyurmahādeva dehīti varamīśvara // (30.2) Par.?
evamastviti samprocya devo 'pyantaradhīyata / (31.1) Par.?
jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ // (31.2) Par.?
dvitīyāyāṃ ca koṭyāṃ vai sampūrṇāyāṃ vṛṣadhvajaḥ / (32.1) Par.?
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // (32.2) Par.?
tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara / (33.1) Par.?
tathāstvityāha viśvātmā devo 'pyantaradhīyata // (33.2) Par.?
koṭitraye 'tha sampūrṇe devaḥ prītamanā bhṛśam / (34.1) Par.?
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // (34.2) Par.?
japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā / (35.1) Par.?
ityukte bhagavānāha na japtavyaṃ tvayā punaḥ // (35.2) Par.?
amaro jarayā tyakto mama pārśvagataḥ sadā / (36.1) Par.?
mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ // (36.2) Par.?
yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ / (37.1) Par.?
sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ // (37.2) Par.?
jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava / (38.1) Par.?
ā bhūtasaṃplavasthāyī tato yāsyasi matpadam // (38.2) Par.?
etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ / (39.1) Par.?
abhiṣekeṇa yuktena nandīśvaramayojayat // (39.2) Par.?
udvāhayāmāsa ca taṃ svayameva pinākadhṛk / (40.1) Par.?
marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām // (40.2) Par.?
etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ / (41.1) Par.?
yatra tatra mṛto martyo rudraloke mahīyate // (41.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ // (42.1) Par.?
Duration=0.14566993713379 secs.