Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 15, 22.1 tatas tad adbhutaprakhyaṃ bhūtaṃ paramabhāsvaram /
Rām, Bā, 19, 23.1 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam /
Rām, Bā, 46, 17.2 āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ //
Rām, Ay, 5, 14.1 sa rājabhavanaprakhyāt tasmād rāmaniveśanāt /
Rām, Ay, 5, 21.1 sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ /
Rām, Ay, 13, 26.1 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam /
Rām, Ār, 1, 8.1 tad brahmabhavanaprakhyaṃ brahmaghoṣanināditam /
Rām, Ār, 25, 21.2 babhūva nirayaprakhyaṃ māṃsaśoṇitakardamam //
Rām, Ār, 43, 15.2 gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ //
Rām, Ār, 65, 6.1 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ /
Rām, Ār, 70, 17.1 paśya meghaghanaprakhyaṃ mṛgapakṣisamākulam /
Rām, Ki, 3, 9.2 rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau //
Rām, Ki, 30, 18.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare //
Rām, Ki, 61, 8.2 yad annam amṛtaprakhyaṃ surāṇām api durlabham //
Rām, Su, 1, 149.1 hanūmān acalaprakhyo navatiṃ yojanocchritaḥ /
Rām, Su, 2, 23.2 kailāsaśikharaprakhyam ālikhantam ivāmbaram /
Rām, Su, 3, 3.1 śāradāmbudharaprakhyair bhavanair upaśobhitām /
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 42, 3.1 dhanuḥ śakradhanuḥprakhyaṃ mahad rucirasāyakam /
Rām, Su, 47, 7.1 nīlāñjanacayaprakhyaṃ hāreṇorasi rājatā /
Rām, Yu, 4, 83.1 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam /
Rām, Yu, 31, 19.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ //
Rām, Yu, 53, 46.2 dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam //
Rām, Yu, 57, 28.1 hayam uccaiḥśravaḥprakhyaṃ śvetaṃ kanakabhūṣaṇam /
Rām, Yu, 57, 41.2 dīptānalaraviprakhyair nairṛtaiḥ sarvato vṛtam //
Rām, Yu, 59, 77.2 hemapuṅkhā raviprakhyāścakrur dīptam ivāmbaram //
Rām, Yu, 63, 5.2 mumocāśīviṣaprakhyāñ śarān dehavidāraṇān //
Rām, Yu, 78, 26.2 āśīviṣaviṣaprakhyaṃ devasaṃghaiḥ samarcitam //
Rām, Yu, 85, 15.2 nardantau govṛṣaprakhyau ghanāviva savidyutau //
Rām, Utt, 5, 19.2 maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat //
Rām, Utt, 19, 13.1 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam /
Rām, Utt, 34, 11.1 tatra hemagiriprakhyaṃ taruṇārkanibhānanam /
Rām, Utt, 45, 4.2 rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā //
Rām, Utt, 79, 8.2 saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam //
Rām, Utt, 80, 5.2 ilā suruciraprakhyaṃ pratyuvāca mahāgraham //
Rām, Utt, 80, 7.1 tasyāstad adbhutaprakhyaṃ śrutvā harṣasamanvitaḥ /
Rām, Utt, 91, 12.1 ubhe suruciraprakhye vyavahārair akalmaṣaiḥ /