Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Bhāgavatapurāṇa
Kaṭhāraṇyaka

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 10, 3.0 apāṃ yo madhyato rasas tam aham asmā āmuṣyāyaṇāya puṣṭyai prajananāya gṛhṇāmīty āśvatthena //
BaudhŚS, 18, 10, 8.0 apāṃ yo madhyato rasas tenāham imam āmuṣyāyaṇaṃ puṣṭyai prajananāyābhiṣiñcāmīty āśvatthena //
Gopathabrāhmaṇa
GB, 2, 2, 6, 29.0 tad agnau devayonyāṃ reto brahmamayaṃ dhatte prajananāya //
GB, 2, 4, 5, 12.0 retasaḥ siktāḥ prajāḥ prajāyante prajānāṃ prajananāya //
GB, 2, 6, 15, 25.0 retasaḥ siktāt prajāḥ prajāyante prajānāṃ prajananāya //
Jaiminīyabrāhmaṇa
JB, 1, 66, 12.0 pañcadaśenaujasā vīryeṇa saptadaśāya prajāyai paśubhyaḥ prajananāya jyotir adadhuḥ //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 84, 10.0 mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ prajananāya somasya rājño rājyāya mama grāmaṇeyāyeti //
JB, 1, 229, 10.0 prajāpatim eva tat svaram antata upayanti prajananāya //
JB, 1, 356, 5.0 nyūna eva tad atiriktaṃ dadhati mithunatvāya prajananāya //
JB, 1, 356, 7.0 atirikta eva vā tan nyūnaṃ dadhati nyūne vātiriktaṃ mithunatvāya prajananāya //
Jaiminīyaśrautasūtra
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
JaimŚS, 11, 5.0 bhūr bhuvaḥ svar madhu kariṣyāmi madhu janayiṣyāmi madhu bhaviṣyati bhadraṃ bhadram iṣam ūrjaṃ somodgāyodgāya soma mahyaṃ tejase mahyaṃ brahmavarcasāya mahyam annādyāya mahyaṃ bhūmne mahyaṃ puṣṭyai mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajānāṃ mahyaṃ prajananāya prajānāṃ bhūmne prajānāṃ puṣṭyai prajananāya somasya rājño rājyāya mama grāmaṇeyāya //
Kāṭhakasaṃhitā
KS, 8, 2, 6.0 prajananāyaivaite //
KS, 8, 3, 29.0 prajananāyaivam ādheyaḥ //
KS, 8, 4, 45.0 prajananāyaivam ādheyaḥ //
KS, 8, 8, 68.0 lokaṃ prajananāya //
KS, 8, 8, 72.0 lokam eva prajananāyākaḥ //
KS, 8, 10, 25.0 prajananāya //
KS, 8, 12, 49.0 prajananāya //
KS, 9, 3, 22.0 prajananāya //
KS, 12, 7, 44.0 prajananāya //
KS, 13, 10, 12.0 prajananāya //
KS, 21, 2, 41.0 yad eta upadhīyante prajananāya //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 49.1 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya //
MS, 1, 9, 8, 44.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 1, 10, 5, 25.0 savitā prāsuvat prajananāya //
MS, 1, 10, 7, 43.0 vasantā yaṣṭavyaṃ prajananāya //
MS, 1, 10, 7, 44.0 pravaṇe yaṣṭavyaṃ prajananāya //
MS, 1, 10, 7, 45.0 nottaravedim upavapanti prajananāya //
MS, 1, 10, 8, 41.0 yad vaiśvadevena yajate prajananāya vā etad yajate //
MS, 2, 3, 7, 50.0 prajananāya //
MS, 2, 5, 5, 55.0 tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya //
MS, 3, 10, 3, 37.0 prajananāya //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 18.0 mithunam iva vā eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 8.6 tṛtīyam evāsmai lokam ucchiṃṣati prajananāya /
TB, 1, 2, 6, 2.9 antataḥ kriyate prajananāyaiva /
TB, 2, 2, 2, 6.13 prajānāṃ prajananāya /
Taittirīyasaṃhitā
TS, 5, 2, 6, 11.1 prajānām prajananāya //
TS, 6, 1, 7, 12.0 niṣṭarkyam badhnāti prajānām prajananāya //
TS, 6, 3, 5, 1.6 yad agnāv agnim mathitvā praharati prajānām prajananāya /
TS, 6, 3, 7, 1.3 saptadaśānvāha dvādaśa māsāḥ pañcartavaḥ sa saṃvatsaraḥ saṃvatsaram prajā anuprajāyante prajānām prajananāya /
TS, 6, 5, 7, 2.0 prajāpatir vā eṣa yad āgrayaṇaḥ prajānām prajananāya //
TS, 6, 5, 8, 6.0 yad upāṃśupātreṇa pātnīvatam āgrayaṇād gṛhṇāti prajānām prajananāya //
TS, 6, 5, 8, 53.0 prajāpatir vā eṣa yad udgātā prajānām prajananāya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 63.2 nivartayāmyāyuṣe 'nnādyāya prajananāya rāyaspoṣāya suprajāstvāya suvīryāya //
Bhāgavatapurāṇa
BhāgPur, 4, 1, 28.1 eko mayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 45.0 ato hīmāḥ prajāḥ prajāyante prajananāya //