Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma sacrifice

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15804
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
antaryāmapātreṇa sāvitram āgrayaṇād gṛhṇāti // (1) Par.?
prajāpatir vā eṣa yad āgrayaṇaḥ prajānām prajananāya // (2) Par.?
na sādayati // (3) Par.?
asannāddhi prajāḥ prajāyante // (4) Par.?
nānuvaṣaṭkaroti // (5) Par.?
yad anuvaṣaṭkuryād rudram prajā anvavasṛjet // (6) Par.?
eṣa vai gāyatro devānāṃ yat savitā // (7) Par.?
eṣa gāyatriyai loke gṛhyate yad āgrayaṇaḥ // (8) Par.?
yad antaryāmapātreṇa sāvitram āgrayaṇād gṛhṇāti svād evainaṃ yoner nirgṛhṇāti // (9) Par.?
viśve devās tṛtīyaṃ savanaṃ nodayacchan // (10) Par.?
te savitāram prātaḥsavanabhāgaṃ santaṃ tṛtīyasavanam abhi paryaṇayan // (11) Par.?
tato vai te tṛtīyaṃ savanam udayacchan // (12) Par.?
yat tṛtīyasavane sāvitro gṛhyate tṛtīyasya savanasyodyatyai // (13) Par.?
savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti // (14) Par.?
vaiśvadevyo vai prajāḥ // (15) Par.?
vaiśvadevaḥ kalaśaḥ // (16) Par.?
savitā prasavānām īśe // (17) Par.?
yat savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti savitṛprasūta evāsmai prajāḥ prajanayati // (18) Par.?
some somam abhigṛhṇāti // (19) Par.?
reta eva tad dadhāti // (20) Par.?
suśarmāsi supratiṣṭhāna ity āha // (21) Par.?
some hi somam abhigṛhṇāti pratiṣṭhityai // (22) Par.?
etasmin vā api grahe manuṣyebhyo devebhyaḥ pitṛbhyaḥ kriyate // (23) Par.?
suśarmāsi supratiṣṭhāna ity āha // (24) Par.?
manuṣyebhya evaitena karoti // (25) Par.?
bṛhad ity āha // (26) Par.?
devebhya evaitena karoti // (27) Par.?
nama ity āha // (28) Par.?
pitṛbhya evaitena karoti // (29) Par.?
etāvatīr vai devatāḥ // (30) Par.?
tābhya evainaṃ sarvābhyo gṛhṇāti // (31) Par.?
eṣa te yoniḥ // (32) Par.?
viśvebhyas tvā devebhya ity āha // (33) Par.?
vaiśvadevo hy eṣa // (34) Par.?
Duration=0.10357880592346 secs.