Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 2, 3, 2.2 indram indriyakāmastu prajākāmaḥ prajāpatīn //
BhāgPur, 2, 4, 20.1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
BhāgPur, 2, 6, 7.1 apāṃ vīryasya sargasya parjanyasya prajāpateḥ /
BhāgPur, 2, 6, 34.1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
BhāgPur, 2, 9, 39.1 prajāpatirdharmapatirekadā niyamān yamān /
BhāgPur, 2, 10, 37.1 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak /
BhāgPur, 3, 7, 25.1 prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn /
BhāgPur, 3, 7, 25.1 prajāpatīnāṃ sa patiś cakᄆpe kān prajāpatīn /
BhāgPur, 3, 12, 7.1 dhiyā nigṛhyamāṇo 'pi bhruvor madhyāt prajāpateḥ /
BhāgPur, 3, 12, 16.2 niśāmyāsaṃkhyaśo yūthān prajāpatir aśaṅkata //
BhāgPur, 3, 12, 33.1 sa itthaṃ gṛṇataḥ putrān puro dṛṣṭvā prajāpatīn /
BhāgPur, 3, 12, 33.2 prajāpatipatis tanvaṃ tatyāja vrīḍitas tadā /
BhāgPur, 3, 12, 45.2 triṣṭum māṃsāt snuto 'nuṣṭub jagaty asthnaḥ prajāpateḥ //
BhāgPur, 3, 12, 47.2 svarāḥ sapta vihāreṇa bhavanti sma prajāpateḥ //
BhāgPur, 3, 13, 48.1 sa itthaṃ bhagavān urvīṃ viṣvaksenaḥ prajāpatiḥ /
BhāgPur, 3, 14, 37.3 nivṛttasaṃdhyāniyamo bhāryām āha prajāpatiḥ //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 20, 9.2 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn /
BhāgPur, 3, 20, 9.2 prajāpatipatiḥ sṛṣṭvā prajāsarge prajāpatīn /
BhāgPur, 3, 20, 50.2 tān dṛṣṭvā ye purā sṛṣṭāḥ praśaśaṃsuḥ prajāpatim //
BhāgPur, 3, 21, 3.2 patnī prajāpater uktā kardamasya tvayānagha //
BhāgPur, 3, 21, 16.1 prajāpates te vacasādhīśa tantyā lokaḥ kilāyaṃ kāmahato 'nubaddhaḥ /
BhāgPur, 3, 21, 25.1 prajāpatisutaḥ samrāṇ manur vikhyātamaṅgalaḥ /
BhāgPur, 3, 22, 20.2 prajāpatīnāṃ patir eṣa mahyaṃ paraṃ pramāṇaṃ bhagavān anantaḥ //
BhāgPur, 3, 23, 34.2 tatra cāste saha strībhir yatrāste sa prajāpatiḥ //
BhāgPur, 3, 24, 5.2 devahūty api saṃdeśaṃ gauraveṇa prajāpateḥ /
BhāgPur, 3, 24, 41.2 evaṃ samuditas tena kapilena prajāpatiḥ /
BhāgPur, 3, 33, 15.1 prajāpateḥ kardamasya tapoyogavijṛmbhitam /
BhāgPur, 4, 1, 3.1 prajāpatiḥ sa bhagavān rucis tasyām ajījanat /
BhāgPur, 4, 3, 2.2 prajāpatīnāṃ sarveṣām ādhipatye smayo 'bhavat //
BhāgPur, 4, 3, 8.2 prajāpates te śvaśurasya sāmprataṃ niryāpito yajñamahotsavaḥ kila /
BhāgPur, 4, 3, 20.1 vyaktaṃ tvam utkṛṣṭagateḥ prajāpateḥ priyātmajānām asi subhru me matā /
BhāgPur, 4, 4, 29.1 aho anātmyaṃ mahad asya paśyata prajāpater yasya carācaraṃ prajāḥ /
BhāgPur, 4, 5, 1.2 bhavo bhavānyā nidhanaṃ prajāpater asatkṛtāyā avagamya nāradāt /
BhāgPur, 4, 5, 17.1 bhṛguṃ babandha maṇimān vīrabhadraḥ prajāpatim /
BhāgPur, 4, 6, 50.1 kurv adhvarasyoddharaṇaṃ hatasya bhoḥ tvayāsamāptasya mano prajāpateḥ /
BhāgPur, 4, 7, 3.1 prajāpater dagdhaśīrṣṇo bhavatv ajamukhaṃ śiraḥ /
BhāgPur, 4, 7, 10.1 tadā vṛṣadhvajadveṣakalilātmā prajāpatiḥ /
BhāgPur, 4, 7, 12.2 śaśaṃsa nirvyalīkena bhāveneśaṃ prajāpatiḥ //
BhāgPur, 4, 7, 55.2 evaṃ bhagavatādiṣṭaḥ prajāpatipatir harim /
BhāgPur, 4, 10, 1.2 prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ /
BhāgPur, 4, 13, 49.1 alakṣayantaḥ padavīṃ prajāpaterhatodyamāḥ pratyupasṛtya te purīm /
BhāgPur, 4, 16, 22.1 ayaṃ mahīṃ gāṃ duduhe 'dhirājaḥ prajāpatirvṛttikaraḥ prajānām /
BhāgPur, 4, 19, 38.1 sa tvaṃ vimṛśyāsya bhavaṃ prajāpate saṃkalpanaṃ viśvasṛjāṃ pipīpṛhi /
BhāgPur, 4, 20, 33.1 tattvaṃ kuru mayādiṣṭamapramattaḥ prajāpate /
BhāgPur, 4, 23, 1.3 ātmanā vardhitāśeṣasvānusargaḥ prajāpatiḥ //
BhāgPur, 4, 24, 9.1 barhiṣatsumahābhāgo hāvirdhāniḥ prajāpatiḥ /
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
BhāgPur, 4, 27, 7.2 śīlaudāryaguṇopetāḥ paurañjanyaḥ prajāpate //
BhāgPur, 8, 7, 21.1 śrīprajāpataya ūcuḥ /
BhāgPur, 8, 8, 17.1 bhūṣaṇāni vicitrāṇi viśvakarmā prajāpatiḥ /
BhāgPur, 8, 8, 29.1 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ /
BhāgPur, 10, 1, 26.2 ityādiśyāmaragaṇānprajāpatipatirvibhuḥ /
BhāgPur, 10, 3, 32.3 tadāyaṃ sutapā nāma prajāpatirakalmaṣaḥ //
BhāgPur, 11, 16, 15.2 prajāpatīnāṃ dakṣo 'haṃ pitṝṇām aham aryamā //